Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 3, 7.2 bhagandarārśāṃsyapacīṃ sapāmāṃ hanyuḥ prayuktāstvacirānnarāṇām //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 26, 102.1 ṣāṇḍhyāndhyavīsarpadakodarāṇāṃ visphoṭakonmādabhagaṃdarāṇām /
Ca, Cik., 4, 27.1 kuṣṭhānyarśāṃsi vīsarpaṃ varṇanāśaṃ bhagandaram /
Amarakośa
AKośa, 2, 320.1 vyādhibhedā vidradhiḥ strī jvaramehabhagandarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 47.1 karṇanāsāmukhaśirovraṇe bhaṅge bhagandare /
AHS, Sū., 14, 20.1 atisthaulyāpacīmehajvarodarabhagandarān /
AHS, Sū., 25, 2.1 arśobhagandarādīnāṃ śastrakṣārāgniyojane /
AHS, Sū., 25, 19.2 sarvathāpanayed oṣṭhaṃ chidrād ūrdhvaṃ bhagandare //
AHS, Sū., 25, 20.2 pradeśinīparīṇāhā syād bhagandarayantravat //
AHS, Sū., 30, 4.1 bhagandarārbudagranthiduṣṭanāḍīvraṇādiṣu /
AHS, Sū., 30, 42.2 arśobhagandaragranthināḍīduṣṭavraṇādiṣu //
AHS, Śār., 5, 116.2 viṇmūtramārutavahaṃ kṛmiṇaṃ ca bhagandaram //
AHS, Nidānasthāna, 8, 30.2 vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ /
AHS, Cikitsitasthāna, 5, 32.2 mehagulmakṣayavyādhipāṇḍurogabhagandarān //
AHS, Cikitsitasthāna, 12, 35.2 gaṇḍamālārbudagranthisthaulyakuṣṭhabhagandarān //
AHS, Cikitsitasthāna, 15, 20.1 bhagandare pāṇḍuroge kāse śvāse galagrahe /
AHS, Cikitsitasthāna, 16, 27.2 pāṇḍukuṣṭhajvaraplīhatamakārśobhagandaram //
AHS, Cikitsitasthāna, 19, 7.1 bhagandaram apasmāram udaraṃ pradaraṃ garam /
AHS, Cikitsitasthāna, 19, 52.2 vardhmabhagandarapiṭikākaṇḍūkoṭhāpacīr hanti //
AHS, Cikitsitasthāna, 21, 61.1 nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān /
AHS, Kalpasiddhisthāna, 2, 20.1 kuṣṭhārśaḥkāmalāgulmamehodarabhagandarān /
AHS, Utt., 7, 23.2 jvarāpasmārajaṭharabhagandaraharaṃ param //
AHS, Utt., 25, 16.2 bhagandaro 'ntarvadanastathā kaṭyasthisaṃśritaḥ //
AHS, Utt., 28, 4.1 bhagandaraḥ sa sarvāṃśca dārayatyakriyāvataḥ /
AHS, Utt., 28, 6.1 apakvaṃ piṭikāṃ āhuḥ pākaprāptaṃ bhagandaram /
AHS, Utt., 28, 7.1 bhagandarakarīṃ vidyāt piṭikāṃ na tvato 'nyathā /
AHS, Utt., 28, 17.1 sravatyajasraṃ gatibhirayam arśobhagandaraḥ /
AHS, Utt., 28, 24.1 yantrayitvārśasam iva paśyet samyag bhagandaram /
AHS, Utt., 28, 28.1 arśobhagandare pūrvam arśāṃsi pratisādhayet /
AHS, Utt., 28, 34.2 abhyañjanāya vipaceta bhagandarāṇāṃ tailaṃ vadanti paramaṃ hitam etad eṣām //
AHS, Utt., 28, 36.2 bhagandarāpacīkuṣṭhamadhumehavraṇāpaham //
AHS, Utt., 28, 37.2 kṛmikuṣṭhabhagandarapramehakṣatanāḍīvraṇaropaṇā bhavanti //
AHS, Utt., 28, 38.2 kramavṛddham idaṃ madhudrutaṃ piṭikāsthaulyabhagandarāñjayet //
AHS, Utt., 28, 40.2 tvaktruṭikarṣayutaṃ madhulīḍhaṃ kuṣṭhabhagandaragulmagatighnam //
AHS, Utt., 28, 42.2 hanti tulyamahiṣākṣamākṣikaṃ kuṣṭhamehapiṭikābhagandarān //
AHS, Utt., 28, 43.1 bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni /
Liṅgapurāṇa
LiPur, 2, 49, 14.2 samastaṃ tuṣyate tasya nāśayedvai bhagandaram //
Suśrutasaṃhitā
Su, Sū., 5, 16.1 mūḍhagarbhodarārśo'śmarībhagaṃdaramukharogeṣv abhuktavataḥ karma kurvīta //
Su, Sū., 12, 6.1 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 25, 3.1 chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ /
Su, Sū., 33, 4.1 vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagaṃdaram /
Su, Sū., 33, 11.2 bhagandarāt prasravanti yasya taṃ parivarjayet //
Su, Nid., 4, 1.1 athāto bhagandarāṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 4, 3.2 abhinnāḥ piḍakāḥ bhinnāstu bhagandarāḥ //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 4, 10.3 pāyvantadeśe piḍakā sā jñeyānyā bhagandarāt //
Su, Nid., 4, 12.2 pāyurbhavedrujaḥ kaṭyāṃ pūrvarūpaṃ bhagandare //
Su, Nid., 4, 13.1 ghorāḥ sādhayituṃ duḥkhāḥ sarva eva bhagandarāḥ /
Su, Nid., 4, 13.2 teṣvasādhyastridoṣotthaḥ kṣatajaśca bhagandaraḥ //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Cik., 5, 44.1 gulmaṃ mehamudāvartamudaraṃ sabhagandaram /
Su, Cik., 8, 1.0 athāto bhagandarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 8, 3.0 pañca bhagandarā vyākhyātāḥ teṣvasādhyaḥ śambūkāvartaḥ śalyanimittaśca śeṣāḥ kṛcchrasādhyāḥ //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 28.2 bahirantarmukhaś cāpi śiśor yasya bhagandaraḥ //
Su, Cik., 8, 46.2 ropaṇārthaṃ hitaṃ tailaṃ bhagandaravināśanam //
Su, Cik., 8, 47.2 tailaṃ ghṛtaṃ vā tatpakvaṃ bhagandaravināśanam //
Su, Cik., 8, 49.2 bhagandaravināśārthametadyojyaṃ viśeṣataḥ //
Su, Cik., 8, 51.2 etaddhi syandanaṃ tailaṃ bhṛśaṃ dadyādbhagandare //
Su, Cik., 8, 53.2 tato bhagandare dadyādetadardhendusannibham //
Su, Cik., 9, 38.3 bhagandaraṃ kṛmīnarśo mahānīlaṃ niyacchati //
Su, Cik., 9, 63.1 abhyaṅgāt sarvakuṣṭhāni gaṇḍamālābhagandarān /
Su, Cik., 17, 32.2 bhagandare 'pyeṣa vidhiḥ kāryo vaidyena jānatā //
Su, Utt., 41, 53.2 yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca //
Viṣṇupurāṇa
ViPur, 6, 5, 3.1 śirorogapratiśyāyajvaraśūlabhagaṃdaraiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 227.1 kaphapittāmaye pāṇḍau kṛmikoṣṭhabhagaṃdare /
DhanvNigh, 6, 15.2 pāṇḍupramohāpacivātaśophabhagandaraśvitrakilāsakuṣṭham //
Garuḍapurāṇa
GarPur, 1, 157, 29.1 vātavyādhyaśmarīkuṣṭhamehodarabhagandaram /
Rasahṛdayatantra
RHT, 19, 32.2 hantyarśāṃsi bhagandaramehaplīhādi pālityam //
Rasamañjarī
RMañj, 6, 119.2 śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //
Rasaratnasamuccaya
RRS, 12, 6.2 śiraḥsaṃjātarogeṣu vraṇe bhaṅge bhagaṃdare //
RRS, 22, 27.2 dātavyaḥ śūlarogeṣu mūle gulme bhagandare //
Rasaratnākara
RRĀ, R.kh., 6, 5.2 sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //
Rasendracintāmaṇi
RCint, 8, 209.2 nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram //
Rasendrasārasaṃgraha
RSS, 1, 144.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagandaram //
RSS, 1, 186.2 sphuṭitaṃ galitaṃ yacca vātaraktaṃ bhagandaram //
Rasārṇava
RArṇ, 6, 7.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //
RArṇ, 12, 12.3 arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet //
Rājanighaṇṭu
RājNigh, Rogādivarga, 24.2 vraṇo bhagapradeśe yaḥ sa bhagaṃdaranāmakaḥ //
Ānandakanda
ĀK, 1, 13, 31.2 vraṇānbhagandarādīṃścāśītivātodbhavāngadān //
ĀK, 1, 15, 80.2 kāmilāplīhapavanaśūlaṃ hanti bhagandarān //
ĀK, 1, 15, 429.1 hṛdrogaplīhajaṭharabhagandaranikṛntanīm /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 238.1 kilāsaṃ sarvakuṣṭhāni visarpaṃ ca bhagandaram /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 12.0 kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūcyate //
Bhāvaprakāśa
BhPr, 6, 8, 38.2 kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //
BhPr, 6, 8, 49.1 gulmodarārśaḥśūlāmam āmavātaṃ bhagandaram /
BhPr, 6, 8, 121.1 tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram /
BhPr, 7, 3, 72.2 kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 11.2 jayedvātaṃ kaphaśvāsaṃ kuṣṭhaṃ kāsaṃ bhagandaram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 4.0 ārdrakarasena rasonarasena vā kilāsaṃ citrakuṣṭhāni visarpabhagandaraṃ jvaraṃ viṣam ajīrṇaṃ jayet etadrogaharo rasaḥ kanakasundaraḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
Rasasaṃketakalikā
RSK, 5, 4.1 śoke pāṇḍvāmaye kuṣṭhe grahaṇyarśobhagandare /
RSK, 5, 34.1 jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm /
Rasārṇavakalpa
RAK, 1, 91.2 arśaṃ bhagandaralūtāṃ śirorogāṃśca nāśayet //
RAK, 1, 344.2 vātagulmakṣayaṃ caiva plīhaṃ caiva bhagandaram //
RAK, 1, 460.2 kuṣṭhaṃ bhagandaraṃ rogaṃ gaṇḍamālāṃ ca dāruṇam //
Yogaratnākara
YRā, Dh., 118.2 nāgaṃ bhagandaraṃ kuryād vajrābhraṃ gadavṛndajit //
YRā, Dh., 255.2 śūlaplīhavināśanaṃ jvaraharaṃ duṣṭavraṇān nāśayed arśāṃsi grahaṇībhagandaraharaṃ charditridoṣāpaham //
YRā, Dh., 262.1 nikhilakṣayabhakṣaṇadakṣataraṃ vraṇakuṣṭhabhagaṃdaramehaharam /
YRā, Dh., 310.2 śoṣakṣayabhramabhagandaramehamedaḥpāṇḍūdaraśvayathuhāri ca ṣaṇḍhaṣāṇḍhyam //
YRā, Dh., 323.1 yakṣmapāṇḍupramehārśaḥkāsaśvāsabhagandarān /
YRā, Dh., 364.2 agnimāndyaśvāsakāsaplīhodarabhagandarān /