Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 7.1 kathaṃ sasarja bhagavaṃl lokanāthaścarācaram /
MPur, 1, 7.2 kasmācca bhagavān viṣṇur matsyarūpatvam āśritaḥ //
MPur, 1, 28.1 evamuktaḥ sa bhagavānmatsyarūpī janārdanaḥ /
MPur, 2, 1.3 bhagavankiyadbhirvarṣairbhaviṣyatyantarakṣayaḥ //
MPur, 2, 15.2 evamuktvā sa bhagavāṃstatraivāntaradhīyata //
MPur, 2, 31.1 tadantarbhagavāneṣa sūryaḥ samabhavatpurā /
MPur, 4, 8.2 viriñcir yatra bhagavāṃstatra devī sarasvatī /
MPur, 4, 16.2 kuru prasādaṃ bhagavansvaśarīrāptaye punaḥ //
MPur, 4, 28.1 vāmadevastu bhagavānasṛjanmukhato dvijān /
MPur, 4, 46.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
MPur, 7, 20.1 prīyatām atra bhagavānkāmarūpī janārdanaḥ /
MPur, 11, 23.2 tavāsahantī bhagavanmahastīvraṃ tamonudam //
MPur, 11, 34.1 tataḥ sa bhagavāngatvā bhūrlokam amarādhipaḥ /
MPur, 13, 1.2 bhagavañśrotumicchāmi pitṝṇāṃ vaṃśamuttamam /
MPur, 17, 71.1 dānapradhānaḥ śūdraḥ syādityāha bhagavānprabhuḥ /
MPur, 22, 9.1 vaṭeśvarastu bhagavānmādhavena samanvitaḥ /
MPur, 22, 46.2 yatrāste bhagavānīśaḥ svayameva trilocanaḥ //
MPur, 26, 6.2 pūjyo mānyaśca bhagavānyathā mama pitā tava /
MPur, 35, 6.3 kathamindreṇa bhagavanpātito medinītale //
MPur, 44, 4.2 bhagavankena tṛptiste bhavatyeva divākara /
MPur, 47, 199.1 bhārgavo vāṅgirā vāpi bhagavāneṣa no guruḥ /
MPur, 48, 40.2 putraṃ jyeṣṭhasya vai bhrāturgarbhasthaṃ bhagavānṛṣiḥ //
MPur, 51, 33.2 āyur nāmnā tu bhagavānpaśau yastu praṇīyate //
MPur, 52, 21.1 brahmā viṣṇuśca bhagavānmārtaṇḍo vṛṣavāhanaḥ /
MPur, 106, 18.2 hariśca bhagavanāste prajāpatipuraḥsaraḥ //
MPur, 108, 2.1 anāśakaphalaṃ brūhi bhagavaṃstatra kīdṛśam /
MPur, 125, 20.2 yau 'sau bibharti bhagavāngaṅgāmākāśagocarām //
MPur, 128, 4.2 svayambhūr bhagavāṃstatra lokatattvārthasādhakaḥ //
MPur, 133, 39.1 kālo hi bhagavānrudrastaṃ ca saṃvatsaraṃ viduḥ /
MPur, 133, 53.1 bhagavānapi viśveśo rathasthe vai pitāmahe /
MPur, 133, 62.1 śeṣaśca bhagavānnāgo 'nanto 'nantakaro 'riṇām /
MPur, 133, 67.2 marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ //
MPur, 134, 4.2 nāradaścātra bhagavānprādurbhūtastapodhanaḥ //
MPur, 134, 14.1 bhagavannāstyaviditamutpāteṣu tavānagha /
MPur, 139, 15.2 tamāṃsyutsārya bhagavāṃścandro jṛmbhati so'mbaram //
MPur, 140, 79.2 bhagavansa mayo yena gṛheṇa prapalāyitaḥ /
MPur, 146, 43.1 tapaso'nte bhagavatī janayāmāsa durjayam /
MPur, 146, 71.2 tasmingate tu bhagavānkāle kamalasaṃbhavaḥ /
MPur, 147, 5.2 uvāca tasmai bhagavānprabhurmadhurayā girā //
MPur, 148, 84.1 bhujagendrasamārūḍho jaleśo bhagavānsvayam /
MPur, 150, 154.2 jagaddīpo'tha bhagavāñjagrāha vitataṃ dhanuḥ //
MPur, 150, 210.2 tāṃ bhūtavikṛtiṃ dṛṣṭvā bhagavāngaruḍadhvajaḥ //
MPur, 154, 46.2 surānuvāca bhagavāṃstataḥ smitamukhāmbujaḥ //
MPur, 154, 50.2 sāṃprataṃ cāpyapatnīkaḥ śaṃkaro bhagavānprabhuḥ //
MPur, 154, 56.2 niśāṃ sasmāra bhagavānsvatanoḥ pūrvasaṃbhavām //
MPur, 154, 57.1 tato bhagavatī rātrirupatasthe pitāmaham /
MPur, 154, 112.2 smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā //
MPur, 154, 119.2 śakraṃ jagāma bhagavānhimaśailaniveśanam //
MPur, 154, 138.1 bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam /
MPur, 154, 207.2 cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ //
MPur, 154, 310.1 tataḥ sasmāra bhagavānmunīnsapta śatakratuḥ /
MPur, 154, 312.1 śakraḥ provāca śṛṇvantu bhagavantaḥ prayojanam /
MPur, 154, 321.2 bhagavanto vijānanti prāṇināṃ mānasaṃ hitam //
MPur, 155, 7.2 ādityaśca vijānāti bhagavāndvādaśātmakaḥ //
MPur, 157, 6.3 jñātvā manogataṃ tasyā bhagavāṃścaturānanaḥ /
MPur, 161, 5.1 tataḥ svayaṃbhūrbhagavānsvayamāgamya tatra ha /
MPur, 163, 13.2 huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā //
MPur, 163, 36.1 vivarṇatāṃ ca bhagavāngato divi divākaraḥ /
MPur, 163, 37.2 gaganasthaśca bhagavān abhīkṣṇaṃ paridṛśyate //
MPur, 164, 14.0 śraddhayā copaviṣṭānāṃ bhagavanvaktumarhasi //
MPur, 171, 9.2 kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ //
MPur, 171, 19.2 nārāyaṇaśca bhagavānkapilaśca yatīśvaraḥ //
MPur, 174, 7.1 yamārūḍhaḥ sa bhagavānparyeti sakalaṃ jagat /
MPur, 175, 65.1 bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam /
MPur, 175, 74.1 yadyeṣā pratihantavyā kartavyo bhagavānsukhī /