Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 1.1 caitanyadevaṃ bhagavantam āśraye śrīvaiṣṇavānāṃ pramude'ñjasā likhan /
HBhVil, 1, 5.2 guruḥ śiṣyaḥ parīkṣādir bhagavān manavo 'sya ca //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 2, 123.2 ākhaṇḍalo 'gnir bhagavān yamo vai nirṛtis tathā //
HBhVil, 2, 200.1 bhagavaṃs tvatprasādena saṃsārārṇavatāraṇam /
HBhVil, 3, 266.2 āvāhayed bhagavatīṃ gaṅgām ādityamaṇḍalāt //
HBhVil, 4, 80.4 prokṣaṇāt kathitā śuddhir ity āha bhagavān yamaḥ //
HBhVil, 4, 245.1 tasyopariṣṭād bhagavannirmālyam anulepanam /
HBhVil, 4, 349.2 yasya sākṣād bhagavati jñānadīpaprade gurau /
HBhVil, 5, 127.2 tadātmanānupraviśya bhagavān iha tiṣṭhati /