Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 30.2 kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ //
BhāMañj, 1, 57.2 bhagavannāparādho me muktakeśairupāhṛtam /
BhāMañj, 1, 149.1 tacchrutvetyāha bhagavānsarvameva bhaviṣyati /
BhāMañj, 1, 199.1 parīkṣitena bhagavānpṛṣṭaḥ satyavatīsutaḥ /
BhāMañj, 1, 213.1 sa eṣa bhagavānvyāsaḥ kṛṣṇaḥ satyavatīsutaḥ /
BhāMañj, 1, 235.1 kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ /
BhāMañj, 1, 240.1 tapasyato bhagavataḥ kauśikasya muneḥ purā /
BhāMañj, 1, 246.1 tatra mā bhagavānkaṇvaḥ śakuntairvīkṣya saṃvṛtām /
BhāMañj, 1, 469.1 bhagavānyamunādvīpe dvaipāyana iti śrutaḥ /
BhāMañj, 1, 471.1 sa dhyātamātro bhagavānāyayāvañjanadyutiḥ /
BhāMañj, 1, 488.2 kasyemāṃ karmaṇo niṣṭhāṃ prāpto 'si bhagavanniti //
BhāMañj, 1, 496.1 antarhite bhagavati vyāse te kurunandanāḥ /
BhāMañj, 1, 505.1 sa dhyātamātro bhagavānsākṣāttāmetya sundarīm /
BhāMañj, 1, 507.1 munimantraparīkṣāyai dhyāto 'si bhagavanmayā /
BhāMañj, 1, 570.2 yenābhavatpulakitaḥ kusumakrameṇa tatra pramāṇapuruṣo bhagavānanaṅgaḥ //
BhāMañj, 1, 592.1 tataḥ sametya bhagavānkṛṣṇadvaipāyano muniḥ /
BhāMañj, 1, 739.1 kakṣaghno bhagavānvahnirviṣaṃ śastram alohajam /
BhāMañj, 1, 783.2 svayaṃ bhagavatā dattā kāmena kamalekṣaṇā //
BhāMañj, 1, 879.2 āyayau bhagavānsākṣānmuniḥ satyavatīsutaḥ //
BhāMañj, 1, 942.1 tamūce bhagavānsūryo mamaivābhūdayaṃ ciram /
BhāMañj, 1, 1121.1 atrāntare samabhyetya bhagavānbhūtabhāvanaḥ /
BhāMañj, 1, 1339.2 pārtho 'bravīttaṃ bhagavandivyāstrāṇi hi santi me /
BhāMañj, 1, 1380.1 kavalīkṛtya bhagavānyāvakaḥ svāsthyamāyayau /
BhāMañj, 1, 1390.1 tatstotratuṣṭo bhagavānanalo na dadāha tān /
BhāMañj, 5, 50.1 tataḥ prabuddho bhagavāndadarśāgre dhanaṃjayam /
BhāMañj, 5, 212.1 sārathiryasya bhagavānsvayaṃ kaiṭabhasūdanaḥ /
BhāMañj, 5, 282.2 abhyadhādbhagavāneva pramāṇaṃ saṃśaye punaḥ //
BhāMañj, 5, 286.1 bhagavanbhūbhujāṃ madhye tattadbrūyāḥ suyodhanam /
BhāMañj, 5, 302.1 bhagavānkaiṭabhārātirdevaḥ kāliyasūdanaḥ /
BhāMañj, 5, 369.1 yathāttha bhagavansatyaṃ śṛṇoti yadi kauravaḥ /
BhāMañj, 5, 477.1 gāṇḍīvadhanvā bhagavānvācyastadrakṣaṇocitam /
BhāMañj, 5, 485.2 bhagavansarvamevāhaṃ jāne saṃbhavamātmanaḥ //
BhāMañj, 5, 497.2 taṃ samāmantrya bhagavāñjagāma garuḍadhvajaḥ //
BhāMañj, 5, 615.1 prasīda bhagavannaitadvaktumarhasyasāṃpratam /
BhāMañj, 5, 641.2 bhāvī pumānasau kanyā bhagavānityabhāṣata /
BhāMañj, 6, 10.1 bhagavānbandhunidhanaṃ nāhaṃ draṣṭuṃ samutsahe /
BhāMañj, 6, 139.1 ugraṃ tadevaṃ bhagavandṛṣṭvā rūpamahaṃ mahat /
BhāMañj, 7, 694.2 abhyetya bhagavānvyāso dharmarājamabhāṣata //
BhāMañj, 7, 708.2 udyayau śoṇitātāmro bhagavānvāsareśvaraḥ //
BhāMañj, 7, 797.1 taṃ namaskṛtya papraccha bhagavansamare puraḥ /
BhāMañj, 9, 63.2 śaineye bhagavānvyāso rarakṣa karuṇānidhiḥ //
BhāMañj, 11, 78.2 muniḥ satyavatīsūnurbhagavānbhūtabhāvanaḥ //
BhāMañj, 12, 3.2 bhagavānatha cābhyetya pārāśaryo vyalokayat //
BhāMañj, 13, 13.1 śrotumicchāmi bhagavaṃstasya śāpo yathābhavat /
BhāMañj, 13, 102.1 tamabhyadhātkṣitipatirbhagavanvipulavratāḥ /
BhāMañj, 13, 131.1 sṛñjayaṃ nāma bhūpālaṃ bhagavāneṣa nāradaḥ /
BhāMañj, 13, 179.1 iti bruvāṇo bhagavānrājñā pṛṣṭo muniḥ punaḥ /
BhāMañj, 13, 212.1 sukhena kaccidbhagavanvyatītā tava śarvarī /
BhāMañj, 13, 219.2 uvāca bhagavanbhīṣmastvatsaṃdarśanamarhati //
BhāMañj, 13, 249.1 kṣīrodaśāyī bhagavānityuktvā garuḍadhvajaḥ /
BhāMañj, 13, 445.3 bhagavanneṣa māṃ dvīpī kṣudhito hantumāgataḥ //
BhāMañj, 13, 606.1 aho nu bhagavanprāṇalobhātpāpaṃ praśaṃsasi /
BhāMañj, 13, 655.1 atrāntare samabhyetya bhagavānambikāsutaḥ /
BhāMañj, 13, 674.2 svayaṃbhūr bhagavān khaḍgo dhātrā dhyātaḥ samāyayau //
BhāMañj, 13, 798.1 atha kālena bhagavāndharmo 'bhyetya tamabravīt /
BhāMañj, 13, 801.1 ityukte tena bhagavānyamo mṛtyuśca tāṃ bhuvam /
BhāMañj, 13, 932.1 purā śukena bhagavānvyāsaḥ pṛṣṭo 'bravīdidam /
BhāMañj, 13, 1062.2 bhagavāñjanakaṃ pūrvaṃ vasiṣṭho yadabhāṣata //
BhāMañj, 13, 1131.1 visṛṣṭo 'haṃ bhagavatā pitrā vyāsena te 'ntikam /
BhāMañj, 13, 1236.2 prerako bhagavānkālaḥ sarvaṃ kṣayati saṃkṣaye //
BhāMañj, 13, 1493.2 nimīlitākṣaṃ jagaduḥ prasīda bhagavanniti //
BhāMañj, 13, 1572.1 sa kārtikeyo bhagavāñjātaḥ śaravane śiśuḥ /
BhāMañj, 13, 1682.1 ityuktvā bhagavānsākṣātpūjyamāno maharṣibhiḥ /
BhāMañj, 13, 1699.1 tacchrutvā karuṇāmbhodhirbhagavānbhūtabhāvanaḥ /
BhāMañj, 13, 1779.2 babhāṣe bhagavangantumanujānīhi māmiti //
BhāMañj, 17, 7.1 tataḥ sametya bhagavānsvayameva hutāśanaḥ /