Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 22, 13.0 sūyavasād bhagavatī hi bhūyā ity uttamayā paridadhāti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Atharvaprāyaścittāni
AVPr, 2, 4, 9.0 aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet sūyavasād bhagavatīty etayarcā //
Atharvaveda (Paippalāda)
AVP, 1, 51, 2.2 indraṃ huve vṛtrahaṇaṃ purandaraṃ bhagenādya bhagavantaḥ syāma //
AVP, 1, 97, 2.1 un mṛṇo agād ārjunam agāt suśrud bhagavo gopāya mā /
AVP, 1, 97, 3.1 ni mṛṇo agād āsitam agāt suśrud bhagavo gopāya mā /
AVP, 1, 99, 2.1 ud agātāṃ bhagavatī vicṛtau nāma tārake /
AVP, 4, 31, 4.1 utedānīṃ bhagavantaḥ syāmota prapitva uta madhye ahnām /
AVP, 4, 31, 5.1 bhaga eva bhagavāṁ astu devās tena vayaṃ bhagavantaḥ syāma /
AVP, 4, 31, 5.1 bhaga eva bhagavāṁ astu devās tena vayaṃ bhagavantaḥ syāma /
AVP, 5, 18, 7.1 ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ /
AVP, 5, 24, 5.2 cakāra bhadram asmabhyam abhagā bhagavadbhyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 8, 1.1 ud agātāṃ bhagavatī vicṛtau nāma tārake /
AVŚ, 3, 16, 4.1 utedānīṃ bhagavantaḥ syāmota prapitva uta madhye ahnām /
AVŚ, 3, 16, 5.1 bhaga eva bhagavāṁ astu devas tenā vayaṃ bhagavantaḥ syāma /
AVŚ, 3, 16, 5.1 bhaga eva bhagavāṁ astu devas tenā vayaṃ bhagavantaḥ syāma /
AVŚ, 4, 13, 6.1 ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ /
AVŚ, 5, 31, 11.2 cakāra bhadram asmabhyam abhago bhagavadbhyaḥ //
AVŚ, 6, 121, 3.1 udagātāṃ bhagavatī vicṛtau nāma tārake /
AVŚ, 7, 73, 11.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
AVŚ, 7, 73, 11.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
AVŚ, 9, 10, 20.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
AVŚ, 9, 10, 20.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 13.1 api vā goniṣkrāntānāṃ yavānām ekaviṃśatirātraṃ pītvā gaṇān paśyati gaṇādhipatiṃ paśyati vidyāṃ paśyati vidyādhipatiṃ paśyatīty āha bhagavān baudhāyanaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 3, 8, 6.0 sarvaṃ pāpmānaṃ tarati tarati brahmahatyām apa punarmṛtyuṃ jayatīty āha bhagavān bodhāyanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 13, 17.0 bhagava iti //
BaudhŚS, 18, 13, 19.0 kiṃ me bhagavaḥ priyaṃ bhaviṣyatīti //
BaudhŚS, 18, 13, 21.0 yān eva bhagava strī saty adhyagamam iti hovāca //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 3.2 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 2, 4, 13.1 sā hovāca maitreyī atraiva mā bhagavān amūmuhan na pretya saṃjñāstīti /
BĀU, 3, 1, 2.1 tān hovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatām iti /
BĀU, 3, 7, 1.7 so 'bravīt patañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti /
BĀU, 3, 7, 1.10 so 'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan vedeti /
BĀU, 3, 8, 1.1 atha ha vācaknavy uvāca brāhmaṇā bhagavanto hantāham imaṃ dvau praśnau prakṣyāmi /
BĀU, 3, 8, 12.1 sā hovāca brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmānnamaskāreṇa mucyedhvam /
BĀU, 3, 9, 27.1 atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu /
BĀU, 4, 2, 1.5 nāhaṃ tad bhagavan veda yatra gamiṣyāmīti /
BĀU, 4, 2, 1.7 bravītu bhagavān iti //
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
BĀU, 4, 3, 14.7 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 3, 15.5 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 3, 16.5 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 3, 33.14 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 4, 7.7 so 'haṃ bhagavate sahasraṃ dadāmīti hovāca janako vaidehaḥ //
BĀU, 4, 4, 22.13 so 'haṃ bhagavate videhān dadāmi mām cāpi saha dāsyāyeti //
BĀU, 4, 5, 4.3 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 4, 5, 14.2 atraiva mā bhagavān mohāntam āpīpadat /
BĀU, 6, 1, 13.2 te hocuḥ mā bhagava utkramīḥ /
BĀU, 6, 2, 4.8 taṃ hovāca varaṃ bhagavate gautamāya dadma iti //
Chāndogyopaniṣad
ChU, 1, 8, 2.3 bhagavantāv agre vadatām /
ChU, 1, 8, 7.1 hantāham etad bhagavatto vedānīti /
ChU, 1, 8, 8.4 hantāham etad bhagavatto vedānīti /
ChU, 1, 11, 1.2 bhagavantaṃ vā ahaṃ vividiṣāṇīti /
ChU, 1, 11, 2.2 bhagavantaṃ vā aham ebhiḥ sarvair ārtvijyaiḥ paryaiṣiṣam /
ChU, 1, 11, 2.3 bhagavato vā aham avittyānyān avṛṣi //
ChU, 1, 11, 3.1 bhagavāṃs tv eva me sarvair ārtvijyair iti /
ChU, 1, 11, 4.2 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 6.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 8.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 12, 2.3 annaṃ no bhagavān āgāyatu /
ChU, 4, 2, 2.2 anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 4, 3.2 brahmacaryaṃ bhagavati vatsyāmi /
ChU, 4, 4, 3.3 upeyāṃ bhagavantam iti //
ChU, 4, 5, 1.2 bhagava iti ha pratiśuśrāva /
ChU, 4, 5, 2.2 bravītu me bhagavān iti /
ChU, 4, 6, 2.2 bhagava iti ha pratiśuśrāva //
ChU, 4, 6, 3.2 bravītu me bhagavān iti /
ChU, 4, 7, 1.2 bravītu me bhagavān iti /
ChU, 4, 8, 2.2 bhagava iti ha pratiśuśrāva //
ChU, 4, 8, 3.2 bravītu me bhagavān iti /
ChU, 4, 9, 1.3 bhagava iti ha pratiśuśrāva //
ChU, 4, 9, 2.4 bhagavāṃs tv eva me kāme brūyāt //
ChU, 4, 14, 2.1 bhagava iti ha pratiśuśrāva /
ChU, 4, 14, 3.4 bravītu me bhagavān iti /
ChU, 5, 1, 12.3 bhagavann edhi /
ChU, 5, 3, 1.4 anu hi bhagava iti //
ChU, 5, 3, 2.2 na bhagava iti /
ChU, 5, 3, 2.4 na bhagava iti /
ChU, 5, 3, 2.6 na bhagava iti //
ChU, 5, 3, 3.2 na bhagava iti /
ChU, 5, 3, 3.4 naiva bhagava iti //
ChU, 5, 3, 4.4 taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti //
ChU, 5, 3, 6.5 mānuṣasya bhagavan gautama vittasya varaṃ vṛṇīthā iti /
ChU, 5, 11, 2.2 uddālako vai bhagavanto 'yam āruṇiḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 4.2 aśvapatir vai bhagavanto 'yaṃ kaikeyaḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 5.5 yakṣyamāṇo vai bhagavanto 'ham asmi /
ChU, 5, 11, 5.6 yāvad ekaikasmā ṛtvije dhanaṃ dāsyāmi tāvad bhagavadbhyo dāsyāmi /
ChU, 5, 11, 5.7 vasantu bhagavanta iti //
ChU, 5, 12, 1.2 divam eva bhagavo rājann iti hovāca /
ChU, 5, 13, 1.3 ādityam eva bhagavo rājann iti hovāca /
ChU, 5, 14, 1.3 vāyum eva bhagavo rājann iti hovāca /
ChU, 5, 15, 1.3 ākāśam eva bhagavo rājann iti hovāca /
ChU, 5, 16, 1.3 apa eva bhagavo rājann iti hovāca /
ChU, 5, 17, 1.3 pṛthivīm eva bhagavo rājann iti hovāca /
ChU, 6, 1, 3.3 kathaṃ nu bhagavaḥ sa ādeśo bhavatīti //
ChU, 6, 1, 7.1 na vai nūnaṃ bhagavantas ta etad avediṣuḥ /
ChU, 6, 1, 7.3 iti bhagavāṃs tv eva me bravītv iti /
ChU, 6, 5, 4.4 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 6, 5.4 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 8, 7.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 9, 4.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 10, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 11, 3.7 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 12, 1.2 idaṃ bhagava iti /
ChU, 6, 12, 1.4 bhinnaṃ bhagava iti /
ChU, 6, 12, 1.6 aṇvya ivemā dhānā bhagava iti /
ChU, 6, 12, 1.8 bhinnā bhagava iti /
ChU, 6, 12, 1.10 na kiṃcana bhagava iti //
ChU, 6, 12, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 13, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 14, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 15, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 7, 1, 1.1 adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradaḥ /
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 3.1 so 'haṃ bhagavo mantravid evāsmi nātmavit /
ChU, 7, 1, 3.3 so 'haṃ bhagavaḥ śocāmi /
ChU, 7, 1, 3.4 taṃ mā bhagavāñchokasya pāraṃ tārayatv iti /
ChU, 7, 1, 5.3 asti bhagavo nāmno bhūya iti /
ChU, 7, 1, 5.5 tan me bhagavān bravītv iti //
ChU, 7, 2, 2.3 asti bhagavo vāco bhūya iti /
ChU, 7, 2, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 3, 2.3 asti bhagavo manaso bhūya iti /
ChU, 7, 3, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 4, 3.3 asti bhagavaḥ saṃkalpād bhūya iti /
ChU, 7, 4, 3.5 tan me bhagavān bravītv iti //
ChU, 7, 5, 3.4 asti bhagavaś cittād bhūya iti /
ChU, 7, 5, 3.6 tan me bhagavān bravītv iti //
ChU, 7, 6, 2.3 asti bhagavo dhyānād bhūya iti /
ChU, 7, 6, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 7, 2.4 asti bhagavo vijñānād bhūya iti /
ChU, 7, 7, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 8, 2.3 asti bhagavo balād bhūya iti /
ChU, 7, 8, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 9, 2.4 asti bhagavo 'nnād bhūya iti /
ChU, 7, 9, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 10, 2.4 asti bhagavo 'dbhyo bhūya iti /
ChU, 7, 10, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 11, 2.4 asti bhagavas tejaso bhūya iti /
ChU, 7, 11, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 12, 2.4 asti bhagava ākāśād bhūya iti /
ChU, 7, 12, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 13, 2.3 asti bhagavaḥ smarād bhūya iti /
ChU, 7, 13, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 14, 2.5 asti bhagava āśāyā bhūya iti /
ChU, 7, 14, 2.7 tan me bhagavān bravītv iti //
ChU, 7, 17, 1.5 vijñānaṃ bhagavo vijijñāsa iti //
ChU, 7, 18, 1.5 matiṃ bhagavo vijijñāsa iti //
ChU, 7, 19, 1.5 śraddhāṃ bhagavo vijijñāsa iti //
ChU, 7, 20, 1.5 niṣṭhāṃ bhagavo vijijñāsa iti //
ChU, 7, 21, 1.5 kṛtiṃ bhagavo vijijñāsa iti //
ChU, 7, 22, 1.5 sukhaṃ bhagavo vijijñāsa iti //
ChU, 7, 23, 1.5 bhūmānaṃ bhagavo vijijñāsa iti //
ChU, 7, 24, 1.5 sa bhagavaḥ kasmin pratiṣṭhita iti /
ChU, 7, 26, 2.11 tasmai mṛditakaṣāyāya tamasas pāraṃ darśayati bhagavān sanatkumāraḥ /
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 10, 3.5 tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
Gopathabrāhmaṇa
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 7, 4.0 bhagavantam eva vayaṃ rājānaṃ vṛṇīmaha iti //
GB, 1, 1, 14, 2.0 namas te astu bhagavan //
GB, 1, 1, 25, 2.0 bhagavann abhiṣṭūya pṛcchāmīti //
GB, 1, 1, 28, 7.0 te vayaṃ bhagavantam evopadhāvāma //
GB, 1, 1, 28, 20.0 tathā ha tathā ha bhagavann iti pratipedira āpyāyayan //
GB, 1, 2, 5, 4.0 namo vāṃ bhagavantau kau nu bhagavantāv iti //
GB, 1, 2, 5, 4.0 namo vāṃ bhagavantau kau nu bhagavantāv iti //
GB, 1, 2, 5, 10.0 sa hovāca namo vāṃ bhagavantau kiṃ puṇyam iti //
GB, 1, 2, 18, 22.0 te śaṃyumātharvaṇam āsīnaṃ prāpyocur namas te astu bhagavann aśvaḥ śamyeteti //
GB, 1, 3, 14, 1.0 evam evaitad bho bhagavan yathā bhavān āha //
GB, 1, 3, 20, 22.0 te vayaṃ bhagavantam evopadhāvāma yathā svasti saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 7.0 etāsām eva pūrvābhiḥ ṣaḍbhiḥ pūrvaṃ tarpayed ācāryam ācāryāṃśca jaiminiṃ talavakāraṃ sātyamugraṃ rāṇāyaniṃ durvāsasaṃ ca bhāguriṃ gauruṇḍiṃ gaurgulaviṃ bhagavantam aupamanyavaṃ kāraḍiṃ sāvarṇiṃ gārgyaṃ vārṣagaṇyaṃ daivantyam ityetāṃstrayodaśa //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 42, 1.4 sāmaiva bhagavanta iti hovāca //
JUB, 1, 59, 11.1 sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti //
JUB, 2, 8, 1.1 sa hovāca tvam me bhagava udgāya ya etasya sarvasya yaśo 'sīti //
JUB, 3, 8, 3.1 taṃ ha saṃgrahītovācātha yad bhagavas te tābhyāṃ na kuśalaṃ kathettham āttheti //
JUB, 3, 8, 8.1 taṃ ha kanīyān bhrātovācānūttiṣṭha bhagava udgātāram iti /
JUB, 3, 9, 10.1 pra haivainaṃ tacchaśaṃsa yaḥ katham avocad bhagava iti /
JUB, 3, 10, 1.1 taṃ vāva bhagavas te pitodgātāram amanyateti hovāca /
JUB, 3, 20, 6.1 tam iyam āgatam pṛthivī pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 21, 8.1 taṃ tathaivāgataṃ vāyuḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 12.1 taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 2.1 taṃ tathaivāgataṃ diśaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 6.1 taṃ tathaivāgatam ahorātre pratinandato 'yaṃ te bhagavo lokaḥ /
JUB, 3, 23, 2.1 taṃ tathaivāgatam ardhamāsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 6.1 taṃ tathaivāgatam māsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 2.1 taṃ tathaivāgatam ṛtavaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 6.1 taṃ tathaivāgataṃ saṃvatsaraḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 2.1 taṃ tathaivāgataṃ divyā gandharvāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 6.1 taṃ tathaivāgatam apsarasaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 2.1 taṃ tathaivāgataṃ dyauḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 6.1 taṃ tathaivāgataṃ devāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 6.1 taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 15.1 taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 29, 7.1 tathā bhagava iti hovāca /
JUB, 4, 6, 5.1 tān hovāca brāhmaṇā bhagavantaḥ katamo vas tad veda yathāśrāvitapratyāśrāvite devān gacchata iti //
Jaiminīyabrāhmaṇa
JB, 1, 19, 24.0 taṃ hovāca vetthāgnihotraṃ yājñavalkya namas te 'stu sahasraṃ bhagavo dadma iti //
JB, 1, 22, 8.0 tān hovāca brāhmaṇāḥ kathā bhagavanto no 'nusaṃvādayatheti //
JB, 1, 22, 10.0 atha hainān pūrvaḥ papraccha brāhmaṇāḥ kathā bhagavanto yūyam agnihotraṃ juhutheti //
JB, 1, 23, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 23, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 2, 419, 1.0 ahīnasaṃ hāśvatthiṃ putrā upasametyocuḥ sattrāyāmo vai bhagavo 'nu naḥ śādhīti //
Jaiminīyaśrautasūtra
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 25.0 sūyavasād bhagavatī hi bhūyā ityāśīrvatyā paridadhāti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 19.4 sūyavasād bhagavatī hi bhūyā atho vayaṃ bhagavantaḥ syāma /
KāṭhGS, 24, 19.4 sūyavasād bhagavatī hi bhūyā atho vayaṃ bhagavantaḥ syāma /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 13.2 hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditam //
MS, 2, 9, 2, 8.2 yāś ca te hastā iṣavaḥ parā tā bhagavo vapa //
MS, 2, 9, 9, 6.1 vyakṛḍa vilohita namas te astu bhagavaḥ /
MS, 2, 9, 10, 2.2 tena tvaṃ bhagavān yāhi pathā //
MS, 2, 9, 10, 3.2 gaccha tvaṃ bhagavān punarāgamanāya punardarśanāya sahadevyāya sahavṛṣāya sahagaṇāya sahapārṣadāya yathāhutāya namonamāya namaḥśivāya /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 3.2 kasmin nu bhagavo vijñāte sarvam idaṃ vijñātaṃ bhavatīti //
Mānavagṛhyasūtra
MānGS, 1, 19, 4.2 namas te astu bhagavan śataraśme tamonuda /
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 14, 31.2 namas te astu bhagavan śataraśme tamonuda /
Pañcaviṃśabrāhmaṇa
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 1.9 namas te astu bhagavaḥ /
Taittirīyasaṃhitā
TS, 4, 5, 1, 13.1 parā tā bhagavo vapa //
Taittirīyopaniṣad
TU, 3, 1, 2.2 adhīhi bhagavo brahmeti /
TU, 3, 2, 1.6 adhīhi bhagavo brahmeti /
TU, 3, 3, 1.6 adhīhi bhagavo brahmeti /
TU, 3, 4, 1.6 adhīhi bhagavo brahmeti /
TU, 3, 5, 1.6 adhīhi bhagavo brahmeti /
Taittirīyāraṇyaka
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 78.2 hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditān //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.21 sūyavasād bhagavatī hi bhūyā iti paridadhyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 10, 6, 1, 3.1 sa hovāca yan nu bhagavanto 'nūcānā anūcānaputrāḥ kim idam iti /
ŚBM, 10, 6, 1, 3.2 te hocur vaiśvānaraṃ ha bhagavānt samprati veda /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 3.1 ayaṃ no agnir bhagavān ayaṃ no bhagavattaraḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 3.0 te ha sametyocur bhagavan motkramīr iti //
Ṛgveda
ṚV, 1, 164, 40.1 sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma /
ṚV, 1, 164, 40.1 sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma /
ṚV, 7, 41, 4.1 utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām /
ṚV, 7, 41, 5.1 bhaga eva bhagavāṁ astu devās tena vayam bhagavantaḥ syāma /
ṚV, 7, 41, 5.1 bhaga eva bhagavāṁ astu devās tena vayam bhagavantaḥ syāma /
ṚV, 10, 60, 12.1 ayam me hasto bhagavān ayam me bhagavattaraḥ /
Ṛgvedakhilāni
ṚVKh, 4, 2, 3.2 bhadrāṃ bhagavatīṃ kṛṣṇāṃ viśvasya jagato niśām //
Avadānaśataka
AvŚat, 4, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 4, 10.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 4, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 4, 15.1 idam avocad bhagavān /
AvŚat, 6, 5.4 dauvārikapuruṣeṇāsya niveditaṃ bhagavān dvāre tiṣṭhatīti /
AvŚat, 6, 5.5 atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanam iti /
AvŚat, 6, 5.5 atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanam iti /
AvŚat, 6, 5.5 atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanam iti /
AvŚat, 6, 5.6 atha bhagavān praviśya prajñapta evāsane niṣaṇṇaḥ /
AvŚat, 6, 5.7 niṣadya bhagavān vaḍikam uvāca kiṃ te vaḍika bādhata iti /
AvŚat, 6, 5.12 bhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā iyaṃ te kāyikasya duḥkhasya paridāhaśamanīti //
AvŚat, 6, 6.1 sa kāyikaṃ prasrabdhisukhaṃ labdhvā bhagavato 'ntike cittaṃ prasādayāmāsa /
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 7, 5.3 tata ārāmiko 'nāthapiṇḍadam āha gṛhapate ahaṃ svayam eva taṃ bhagavantam abhyarcayiṣya iti //
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 8, 2.7 tayor bhagavān dīrgharātrānugatasya vairasyopaśamaṃ kuryād anukampām upādāyeti /
AvŚat, 8, 3.3 yāvat tayor viditaṃ bhagavān asmadvijitam anuprāpta iti /
AvŚat, 10, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 15, 3.3 tatas te brāhmaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā ekasamūhenoktavantaḥ ehy ehi bhagavan svāgataṃ bhagavata iti /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 16, 2.6 atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare /
AvŚat, 17, 5.7 te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ //
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
AvŚat, 18, 3.3 dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat varāho 'smi bhagavan iṣṭaṃ me jīvitaṃ prayaccheti /
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //
AvŚat, 21, 1.2 tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti /
AvŚat, 21, 1.4 bhikṣava ūcuḥ kuto bhagavaṃś candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ceti /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 7.2 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇām agratāyāṃ nirdiṣṭo nirdiśasi /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.3 api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.8 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyam /
ASāh, 1, 8.44 iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā yadrūpaṃ na parigṛhṇīte /
ASāh, 1, 8.48 tasmādiyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 15.1 buddhānubhāvena āyuṣmān subhūtiḥ sthavira evamāha vyākṛto 'yaṃ bhagavan bodhisattvo mahāsattvaḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau yo 'nena samādhinā viharati /
ASāh, 1, 16.5 atha khalu bhagavān āyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.3 āyuṣmān śāriputra āha kathaṃ tarhi te bhagavan saṃvidyante bhagavānāha yathā śāriputra na saṃvidyante tathā saṃvidyante evamavidyamānāḥ /
ASāh, 1, 18.3 āyuṣmān śāriputra āha kathaṃ tarhi te bhagavan saṃvidyante bhagavānāha yathā śāriputra na saṃvidyante tathā saṃvidyante evamavidyamānāḥ /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.3 sādhu bhagavannityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt /
ASāh, 1, 20.3 sādhu bhagavannityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt /
ASāh, 1, 20.4 bhagavānetadavocat tatkiṃ manyase subhūte anyā sā māyā anyattadrūpam anyā sā māyā anyā sā vedanā /
ASāh, 1, 20.6 anyā sā māyā anyattadvijñānam subhūtirāha na hyetadbhagavan /
ASāh, 1, 20.7 na hi bhagavan anyā sā māyā anyattadrūpam /
ASāh, 1, 20.8 rūpameva bhagavan māyā māyaiva rūpam /
ASāh, 1, 20.9 na hi bhagavan anyā sā māyā anyā sā vedanā anyā sā saṃjñā anye te saṃskārāḥ /
ASāh, 1, 20.10 vedanā saṃjñā saṃskārā eva bhagavan māyā māyaiva vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 20.11 na bhagavan anyā sā māyā anyattadvijñānam /
ASāh, 1, 20.12 vijñānameva bhagavan māyā māyaiva vijñānam //
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.2 tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣamāṇena māyāpuruṣeṇeva śikṣitavyaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 1, 21.3 tatkasya hetoḥ sa eva hi bhagavan māyāpuruṣo dhārayitavyo yaduta pañcopādānaskandhāḥ /
ASāh, 1, 21.4 tatkasya hetoḥ tathā hi bhagavan māyopamaṃ rūpamuktaṃ bhagavatā /
ASāh, 1, 21.6 tathā hi bhagavan māyopamā vedanāsaṃjñāsaṃskārā uktāḥ /
ASāh, 1, 21.7 tathā hi bhagavan māyopamaṃ vijñānamuktaṃ bhagavatā /
ASāh, 1, 21.9 mā bhagavan navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante /
ASāh, 1, 21.10 bhagavānāha yadi subhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti uttrasiṣyanti saṃtrasiṣyanti saṃtrāsamāpatsyante /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 23.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.2 bhagavānāha pratibhātu te śāriputra yasyedānīṃ kālaṃ manyase /
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.5 bhagavānāha pratibhātu te subhūte yasyedānīṃ kālaṃ manyase /
ASāh, 1, 23.6 subhūtirāha bodhisattvo mahāsattva iti bhagavannucyate /
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 27.10 bhagavānāha evameva subhūte bodhisattvo mahāsattvo 'prameyānasaṃkhyeyān sattvān parinirvāpayati /
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 28.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 29.2 tatkasya hetoḥ tathā hi bhagavan rūpamabaddhamamuktam /
ASāh, 1, 29.4 tathā hi bhagavan vijñānamabaddhamamuktam /
ASāh, 1, 29.5 rūpatathatāpi bhagavan abaddhā amuktā /
ASāh, 1, 29.7 vijñānatathatāpi bhagavan abaddhā amuktā //
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.3 yathā ākāśe aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ evameva bhagavan asmin yāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ /
ASāh, 1, 32.4 anena bhagavan paryāyeṇa mahāyānamidaṃ bodhisattvānāṃ mahāsattvānām /
ASāh, 1, 32.6 evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate nāpyaparānta upalabhyate nāpi madhya upalabhyate /
ASāh, 1, 32.7 atha samaṃ bhagavaṃstadyānam /
ASāh, 1, 32.9 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 33.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat ayaṃ bhagavan subhūtiḥ sthaviraḥ prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānamupadeṣṭavyaṃ manyate /
ASāh, 1, 33.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat ayaṃ bhagavan subhūtiḥ sthaviraḥ prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānamupadeṣṭavyaṃ manyate /
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
ASāh, 1, 33.3 bhagavānāha no hīdaṃ subhūte /
ASāh, 1, 33.5 evamukte āyuṣmān subhūtirbhagavantametadavocat buddhānubhāvādbhagavan /
ASāh, 1, 33.5 evamukte āyuṣmān subhūtirbhagavantametadavocat buddhānubhāvādbhagavan /
ASāh, 1, 33.6 api nu khalu punarbhagavan pūrvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.17 bodhisattva iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.18 prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.20 yathā ātmā ātmeti ca bhagavannucyate atyantatayā ca bhagavannanabhinirvṛtta ātmā /
ASāh, 1, 33.20 yathā ātmā ātmeti ca bhagavannucyate atyantatayā ca bhagavannanabhinirvṛtta ātmā /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.41 evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 2, 3.4 evaṃ bhagavan asmābhir api bodhisattvā mahāsattvā anuparigrahītavyā anuparivārayitavyāśca samparigrahītavyāḥ saṃparivārayitavyāś ca /
ASāh, 2, 3.5 tatkasya hetoḥ asmābhir api hi bhagavan bodhisattvā mahāsattvā anuparigṛhītā anuparivāritāśca samparigṛhītāḥ saṃparivāritāś ca kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //
ASāh, 2, 21.3 tathāgataṃ taṃ vayaṃ bhagavan bodhisattvaṃ mahāsattvamadyāgreṇa dhārayiṣyāmo yo 'nayā prajñāpāramitayā avirahito bhaviṣyati yo 'pi ca anena bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa vihariṣyati //
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 2, 22.3 atha khalu te devaputrā bhagavantametadavocan āścaryaṃ bhagavan paramāścaryaṃ sugata /
ASāh, 2, 22.3 atha khalu te devaputrā bhagavantametadavocan āścaryaṃ bhagavan paramāścaryaṃ sugata /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 3.2 vayaṃ bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.5 sādhu bhagavanniti śakro devānāmindro bhagavataḥ pratyaśrauṣīt /
ASāh, 3, 6.5 sādhu bhagavanniti śakro devānāmindro bhagavataḥ pratyaśrauṣīt /
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.4 bhagavānāha tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 15.11 atha khalu bhagavān śakraṃ devānāmindramāmantrayate sma udgṛhāṇa tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.2 apramāṇeyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.3 aparimāṇeyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.4 niruttareyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.5 anuttareyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.6 asameyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.7 asamasameyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 18.1 atha khalvanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ śataṃ tasyāṃ velāyāṃ yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 3, 18.3 yannvahaṃ yāvanmātro mayā bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyam yathaite 'nyatīrthāḥ parivrājakā bhagavantaṃ nopasaṃkrāmeyuḥ /
ASāh, 3, 18.3 yannvahaṃ yāvanmātro mayā bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyam yathaite 'nyatīrthāḥ parivrājakā bhagavantaṃ nopasaṃkrāmeyuḥ /
ASāh, 3, 18.5 atha khalu śakro devānāmindro yāvanmātro bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśaḥ udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 18.6 atha te 'nyatīrthāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 3, 20.4 na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ye imāṃ prajñāpāramitāṃ śroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 20.6 kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.3 na bhagavan dhyānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.5 bhagavānāha evametadānanda evam etat /
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.2 atha hi mayā yo bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ sa pravartitaḥ /
ASāh, 3, 22.3 bhagavānāha sādhu sādhu kauśika /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 24.1 bhagavānāha sādhu sādhu kauśika /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.8 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.9 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.10 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 1.11 tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati /
ASāh, 4, 1.13 tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi tadā mama devaputrā upasthānāyāgacchanti /
ASāh, 4, 1.16 evameva bhagavan maheśākhyahetupratyayabhūtā prajñāpāramitā /
ASāh, 4, 1.20 evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati /
ASāh, 4, 1.21 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.21 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.22 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.23 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.24 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvāt pūjāṃ labhante /
ASāh, 4, 1.25 tiṣṭhatu khalu punarbhagavan ayaṃ jambūdvīpastathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.28 tiṣṭhatu bhagavan dvisāhasro madhyamo lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.31 na khalu punarbhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.32 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.33 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante /
ASāh, 4, 1.36 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.36 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.37 na khalu punar me bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.38 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 1.40 tadyathāpi nāma bhagavan anarghaṃ maṇiratnamebhirevaṃrūpairguṇaiḥ samanvāgataṃ syāt /
ASāh, 4, 1.53 sacedbhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭo bhavet tasya tanmaṇiratnaṃ daśyeta tasya sahadaṃśanenaiva maṇiratnasya tadviṣaṃ pratihanyeta vigacchet /
ASāh, 4, 1.54 ebhiścānyaiś ca bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.56 etaiś ca anyaiś ca bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet /
ASāh, 4, 1.61 ebhir api bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet //
ASāh, 4, 2.8 evameva bhagavan prajñāpāramitāyā ete guṇāḥ sarvajñajñānasya ca /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 4, 2.15 na khalu punarbhagavan mama teṣu tathāgataśarīreṣvagauravam /
ASāh, 4, 2.16 gauravameva bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 4, 2.18 tasmāttarhi bhagavan prajñāpāramitāyāṃ pūjitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhavati //
ASāh, 4, 3.1 punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caritavyam prajñāpāramitāyāṃ yogamāpattavyam /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 5.2 sarvasattvānāṃ hi bhagavaṃstathāgato 'rhan samyaksaṃbuddhaścittacaritāni samyak prajānāti saṃpaśyati /
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.6 aprameyaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.7 aparyantaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramiteti //
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.10 bhagavānāha evametatkauśika evam etat /
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.11 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 5.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.6 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 13.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 18.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.14 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 6, 12.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 6, 12.21 tatkiṃ manyase subhūte api nu te bodhisattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ subhūtirāha bahu bhagavan bahu sugata /
ASāh, 6, 12.23 saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum /
ASāh, 6, 12.23 saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum /
ASāh, 6, 12.24 sacedbhagavan rūpī bhavet sa puṇyaskandho gaṅgānadīvālukopameṣv api trisāhasramahāsāhasreṣu lokadhātuṣu na māyet //
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 7, 1.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā sarvajñatvaṃ bhagavan prajñāpāramitā /
ASāh, 7, 1.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā sarvajñatvaṃ bhagavan prajñāpāramitā /
ASāh, 7, 1.6 anupaliptā bhagavan prajñāpāramitā /
ASāh, 7, 1.7 sarvalokanirupalepā bhagavan prajñāpāramitā /
ASāh, 7, 1.8 ālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.9 sarvatraidhātukavitimirakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.10 sarvakleśadṛṣṭyandhakārāpanetrī bhagavan prajñāpāramitā /
ASāh, 7, 1.11 āśrayaṇīyā bhagavan prajñāpāramitā /
ASāh, 7, 1.12 agrakarī bhagavan prajñāpāramitā bodhipakṣāṇāṃ dharmāṇām /
ASāh, 7, 1.13 kṣemakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.14 andhānāṃ sattvānāmālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.15 sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.16 pañcacakṣuḥparigrahaṃ kṛtvā sarvasattvānāṃ mārgadarśayitrī bhagavan prajñāpāramitā /
ASāh, 7, 1.17 cakṣurbhagavan prajñāpāramitā /
ASāh, 7, 1.18 mohatamastimiravikariṇī bhagavan prajñāpāramitā /
ASāh, 7, 1.19 sarvadharmāṇām akaraṇī bhagavan prajñāpāramitā /
ASāh, 7, 1.20 utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā /
ASāh, 7, 1.21 sarvajñataiva bhagavan prajñāpāramitā /
ASāh, 7, 1.22 sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatām upādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.23 anirodhikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.24 anutpannāniruddhā bhagavan prajñāpāramitā /
ASāh, 7, 1.25 svalakṣaṇaśūnyatāmupādāya mātā bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā /
ASāh, 7, 1.26 sarvabuddhadharmaratnadātrītvād daśabalakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.27 anavamardanīyā bhagavan prajñāpāramitā /
ASāh, 7, 1.28 caturvaiśāradyakarītvād anāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.29 saṃsārapratipakṣā bhagavan prajñāpāramitā /
ASāh, 7, 1.30 akūṭasthatām upādāya sarvadharmasvabhāvavidarśanī bhagavan prajñāpāramitā /
ASāh, 7, 1.31 paripūrṇatriparivartadvādaśākāradharmacakrapravartanī bhagavan buddhānāṃ bhagavatāṃ prajñāpāramitā /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.2 śakra āha kathaṃ tarhi bhagavannarpayati bhagavānāha yathā kauśika nārpayati tathārpayati /
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 7.1 sthaviraḥ subhūtirāha mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.4 na bhagavan vijñānaṃ mahatkaroti nālpīkaroti na vijñānaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.7 tatkasya hetoḥ asaṃkṣiptāvikṣiptā hi bhagavan sarvajñatā /
ASāh, 7, 7.8 sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjānīte carati prajñāpāramitāyām /
ASāh, 7, 7.20 anena bhagavan paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 10.1 sthaviraḥ subhūtirāha kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogamāpatsyate bhagavānāha vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṃ mahāsattvānāmindriyādhimātratayā /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 11.14 śāriputra āha na bhagavatā tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇamākhyātam /
ASāh, 7, 11.15 bhagavānāha tiṣṭhatu śāriputra tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇam /
ASāh, 7, 12.2 dvitīyakam api tṛtīyakamapyāyuṣmān śāriputro bhagavantametadavocat ākhyātu me bhagavāṃstasya pudgalasyātmabhāvasya pramāṇam /
ASāh, 7, 12.2 dvitīyakam api tṛtīyakamapyāyuṣmān śāriputro bhagavantametadavocat ākhyātu me bhagavāṃstasya pudgalasyātmabhāvasya pramāṇam /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 7, 13.2 tatkasya hetoḥ yatra hi nāma bhagavan evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 13.3 katamena punarbhagavan karmaṇā iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 8, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena /
ASāh, 8, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena /
ASāh, 8, 1.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 8, 2.1 subhūtirāha kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā bhagavānāha rūpaṃ subhūte abaddhamamuktam /
ASāh, 8, 2.1 subhūtirāha kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā bhagavānāha rūpaṃ subhūte abaddhamamuktam /
ASāh, 8, 3.1 subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.1 subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 4.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 4.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 4.3 āha avabhāsakarī bhagavan prajñāpāramitā /
ASāh, 8, 4.9 āha asaṃkleśo bhagavan prajñāpāramitā /
ASāh, 8, 4.11 āha aprāptiranabhisamayo bhagavan prajñāpāramitā /
ASāh, 8, 4.13 āha anabhinirvṛttir bhagavan prajñāpāramitā /
ASāh, 8, 4.17 āha na jānāti na saṃjānīte bhagavan prajñāpāramitā /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.27 āha ātmaviśuddhito bhagavan vedanāsaṃjñāsaṃskāraviśuddhiḥ /
ASāh, 8, 4.28 ātmaviśuddhito bhagavan vijñānaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.29 āha ātmaviśuddhito bhagavan phalaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.30 āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.31 āha ātmaviśuddhito bhagavan na prāptirnābhisamayo bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.32 āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.33 āha ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.35 āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā /
ASāh, 8, 5.1 āyuṣmān subhūtirāha evam api bhagavan saṃjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṃ prajñāpāramitāṃ dūrīkariṣyatīmāṃ prajñāpāramitām /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 7.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi /
ASāh, 8, 7.4 sādhu bhagavan ityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt //
ASāh, 8, 7.4 sādhu bhagavan ityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt //
ASāh, 8, 8.1 bhagavānetadavocat iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti /
ASāh, 8, 9.1 subhūtirāha gambhīrā bhagavan prakṛtirdharmāṇām /
ASāh, 8, 9.3 āha prakṛtigambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 9.6 subhūtirāha prakṛtiviviktā bhagavan prajñāpāramitā /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 11.2 bhagavānāha ākāśagambhīratayā subhūte gambhīrā prajñāpāramitā /
ASāh, 8, 11.3 subhūtirāha duranubodhā bhagavan prajñāpāramitā /
ASāh, 8, 11.4 bhagavānāha tathā hi subhūte na kaścidabhisaṃbudhyate /
ASāh, 8, 11.5 āha acintyā bhagavan prajñāpāramitā /
ASāh, 8, 11.6 bhagavānāha tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā /
ASāh, 8, 11.7 āha akṛtā bhagavan prajñāpāramitā /
ASāh, 8, 11.8 bhagavānāha kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā //
ASāh, 8, 12.1 āha tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ kathaṃ caritavyam bhagavānāha sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caranna rūpe carati carati prajñāpāramitāyām /
ASāh, 8, 12.1 āha tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ kathaṃ caritavyam bhagavānāha sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caranna rūpe carati carati prajñāpāramitāyām /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.2 bhagavānāha rūpaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām /
ASāh, 8, 14.1 subhūtirāha āścaryaṃ bhagavan yāvadgambhīro 'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma /
ASāh, 8, 14.1 subhūtirāha āścaryaṃ bhagavan yāvadgambhīro 'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma /
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 8, 15.1 sthaviraḥ subhūtirāha duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate /
ASāh, 8, 15.4 namaskartavyāste bhagavan bodhisattvā mahāsattvāḥ yairayaṃ saṃnāhaḥ saṃnaddhaḥ /
ASāh, 8, 15.5 tatkasya hetoḥ ākāśena sārdhaṃ sa bhagavan saṃnaddhukāmo yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ badhnāti /
ASāh, 8, 15.6 mahāsaṃnāhasaṃnaddho bhagavan bodhisattvo mahāsattvaḥ /
ASāh, 8, 15.7 śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ sattvānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhukāmo 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ /
ASāh, 8, 15.8 ākāśaṃ sa bhagavan parimocayitukāmaḥ /
ASāh, 8, 15.9 ākāśaṃ sa bhagavan utkṣeptukāmaḥ /
ASāh, 8, 15.10 mahāvīryapāramitāsaṃnāhaprāptaḥ sa bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyate //
ASāh, 8, 16.1 atha khalvanyatamo bhikṣuryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 8, 16.1 atha khalvanyatamo bhikṣuryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 8, 16.2 tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati //
ASāh, 8, 18.1 atha khalu śakro devānāmindro bhagavantametadavocat ājñāpayatu bhagavān /
ASāh, 8, 18.1 atha khalu śakro devānāmindro bhagavantametadavocat ājñāpayatu bhagavān /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 9, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 9, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.4 tatkasya hetoḥ atyantānabhinirvṛttā hi bhagavan sarvadharmāḥ /
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 9, 7.2 asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.3 viviktapāramiteyaṃ bhagavan atyantaśūnyatāmupādāya /
ASāh, 9, 7.4 anavamṛdyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.5 apadapāramiteyaṃ bhagavan anāmāśarīratāmupādāya /
ASāh, 9, 7.6 asvabhāvapāramiteyaṃ bhagavan anāgatimagatimupādāya /
ASāh, 9, 7.7 avacanapāramiteyaṃ bhagavan sarvadharmāvikalpatāmupādāya /
ASāh, 9, 7.8 anāmapāramiteyaṃ bhagavan skandhānupalabdhitāmupādāya /
ASāh, 9, 7.9 agamanapāramiteyaṃ bhagavan sarvadharmāgamanatāmupādāya /
ASāh, 9, 7.10 asaṃhāryapāramiteyaṃ bhagavan sarvadharmāgrāhyatāmupādāya /
ASāh, 9, 7.11 akṣayapāramiteyaṃ bhagavan akṣayadharmayogatāmupādāya /
ASāh, 9, 7.12 anutpattipāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.13 akārakapāramiteyaṃ bhagavan kārakānupalabdhitāmupādāya /
ASāh, 9, 7.14 ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya /
ASāh, 9, 7.16 avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitām upādāya /
ASāh, 9, 7.17 svapnapratiśrutkāpratibhāsamarīcimāyāpāramiteyaṃ bhagavan anutpādavijñāpanatāmupādāya /
ASāh, 9, 7.18 asaṃkleśapāramiteyaṃ bhagavan rāgadveṣamohāsvabhāvatām upādāya /
ASāh, 9, 7.19 avyavadānapāramiteyaṃ bhagavan āśrayānupalabdhitāmupādāya /
ASāh, 9, 7.20 anupalepapāramiteyaṃ bhagavan ākāśānupalepatāmupādāya /
ASāh, 9, 7.21 aprapañcapāramiteyaṃ bhagavan sarvadharmamananasamatikramatām upādāya /
ASāh, 9, 7.22 amananapāramiteyaṃ bhagavan aniñjanatām upādāya /
ASāh, 9, 7.23 acalitapāramiteyaṃ bhagavan dharmadhātusthititāmupādāya /
ASāh, 9, 7.24 virāgapāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.25 asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya /
ASāh, 9, 7.26 śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya /
ASāh, 9, 7.27 nirdoṣapāramiteyaṃ bhagavan guṇapāramitāmupādāya /
ASāh, 9, 7.28 niḥkleśapāramiteyaṃ bhagavan parikalpāsattāmupādāya /
ASāh, 9, 7.29 niḥsattvapāramiteyaṃ bhagavan bhūtakoṭitāmupādāya /
ASāh, 9, 7.30 apramāṇapāramiteyaṃ bhagavan sarvadharmasamutthānāsamutthānatām upādāya /
ASāh, 9, 7.31 antadvayānanugamapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.32 asaṃbhinnapāramiteyaṃ bhagavan sarvadharmāsaṃbhedanatām upādāya /
ASāh, 9, 7.33 aparāmṛṣṭapāramiteyaṃ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatām upādāya /
ASāh, 9, 7.34 avikalpapāramiteyaṃ bhagavan vikalpasamatāmupādāya /
ASāh, 9, 7.35 aprameyapāramiteyaṃ bhagavan apramāṇadharmatāmupādāya /
ASāh, 9, 7.36 asaṅgapāramiteyaṃ bhagavan sarvadharmāsaṅgatām upādāya /
ASāh, 9, 7.37 anityapāramiteyaṃ bhagavan sarvadharmāsaṃskṛtatāmupādāya /
ASāh, 9, 7.38 duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya /
ASāh, 9, 7.39 śūnyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.40 anātmapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.41 alakṣaṇapāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.42 sarvaśūnyatāpāramiteyaṃ bhagavan anantāparyantatāmupādāya /
ASāh, 9, 7.43 smṛtyupasthānādibodhipakṣadharmapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya /
ASāh, 9, 7.44 śūnyatānimittāpraṇihitapāramiteyaṃ bhagavan trivimokṣamukhānupalabdhitāmupādāya /
ASāh, 9, 7.45 aṣṭavimokṣapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya /
ASāh, 9, 7.46 navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnām anupalabdhitām upādāya /
ASāh, 9, 7.47 catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya /
ASāh, 9, 7.48 daśapāramiteyaṃ bhagavan dānādīnām anupalabdhitām upādāya /
ASāh, 9, 7.49 balapāramiteyaṃ bhagavan anavamṛdyatām upādāya /
ASāh, 9, 7.50 vaiśāradyapāramiteyaṃ bhagavan atyantānavalīnatām upādāya /
ASāh, 9, 7.51 pratisaṃvitpāramiteyaṃ bhagavan sarvajñatāsaṅgāpratighātitām upādāya /
ASāh, 9, 7.52 sarvabuddhadharmāveṇikapāramiteyaṃ bhagavan gaṇanāsamatikramatāmupādāya /
ASāh, 9, 7.53 tathāgatatathatāpāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.54 svayaṃbhūpāramiteyaṃ bhagavan sarvadharmāsvabhāvatām upādāya /
ASāh, 9, 7.55 sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti //
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.2 tatkasya hetoḥ gambhīrā bhagavan iyaṃ prajñāpāramitā /
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 10, 2.4 ye punar anadhimucya enām anavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 2.6 na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā śakyā adhimoktum /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 3.3 sarvajñajñānasya sa bhagavannamaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti /
ASāh, 10, 3.4 bhagavānāha evameva kauśika evametat /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 5.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 5.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 5.2 duravagāhā bhagavan prajñāpāramitā /
ASāh, 10, 5.3 durudgrahā bhagavan prajñāpāramitā /
ASāh, 10, 5.4 apramāṇā bhagavan prajñāpāramitā /
ASāh, 10, 5.5 bhagavānāha evametacchāriputra evametat /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 6.2 tatkasya hetoḥ sa hi bhagavan na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati na vivadiṣyati //
ASāh, 10, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati /
ASāh, 10, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati /
ASāh, 10, 8.3 paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 9.1 atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pratibhāti me bhagavan pratibhāti me sugata aupamyodāharaṇam /
ASāh, 10, 10.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pratibhāti me bhagavan pratibhāti me sugata aupamyodāharaṇam /
ASāh, 10, 10.2 tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti /
ASāh, 10, 10.2 tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti /
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.4 veditavyametadbhagavan dūrato'yaṃ bodhisattvayānikaḥ pudgala āgataścirayānasamprasthitaḥ /
ASāh, 10, 10.9 tatkasya hetoḥ bhūyastvena hi bhagavan dharmavyasanasaṃvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ teṣāṃ bhūyastvena asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ cittāni pratikūlāni bhaviṣyanti cittāni parivellayiṣyanti /
ASāh, 10, 10.11 upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ yeṣāmasyāṃ bhūtakoṭyāṃ cittaṃ praskandati prasīdati /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 10, 11.9 tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu nānāvṛkṣeṣu nānāpallavāḥ prādurbhavanti /
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 11.16 tadyathāpi nāma bhagavan strī gurviṇī gurugarbhā /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 12.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sādhu sādhu śāriputra /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 10, 13.1 subhūtirāha iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati bhagavānāha yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.1 subhūtirāha iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati bhagavānāha yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 14.1 subhūtirāha acintyamidaṃ bhagavan deśyate /
ASāh, 10, 14.2 bhagavānāha rūpaṃ hi subhūte acintyam /
ASāh, 10, 15.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati /
ASāh, 10, 15.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati /
ASāh, 10, 15.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 16.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 16.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 16.2 ratnarāśirbhagavan prajñāpāramitā /
ASāh, 10, 16.3 śuddharāśirbhagavan prajñāpāramitā ākāśaśuddhatāmupādāya /
ASāh, 10, 16.4 āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 21.1 śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati /
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.3 subhūtirāha kiyadrūpāṇi bhagavaṃsteṣāṃ bahūni mārakarmāṇy antarāyakarāṇyutpatsyante bhagavānāha teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ cireṇa pratibhānamutpatsyate /
ASāh, 11, 1.3 subhūtirāha kiyadrūpāṇi bhagavaṃsteṣāṃ bahūni mārakarmāṇy antarāyakarāṇyutpatsyante bhagavānāha teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ cireṇa pratibhānamutpatsyate /
ASāh, 11, 1.50 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.56 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.75 tatkiṃ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.76 bhagavānāha idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.80 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.81 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
ASāh, 11, 1.90 tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.91 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñciṣyanti prajñāpāramitāmutsrakṣyanti prajñāpāramitāṃ chorayiṣyanti prajñāpāramitāṃ dūrīkariṣyanti prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṃ chorayitvā prajñāpāramitāṃ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṃyuktān sūtrāntān paryeṣitavyān maṃsyante /
ASāh, 11, 1.93 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.94 bhagavānāha idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.96 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.98 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.99 bhagavānāha idam api subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 17.2 yāni tāni bhagavan mahāratnāni tāni bahupratyarthikāni bhavanti /
ASāh, 11, 17.4 agrāṇi hi tāni bhagavan bhavanti /
ASāh, 11, 17.6 evameva bhagavan asyāḥ prajñāpāramitāyāḥ prāyeṇa bahavo 'ntarāyā utpatsyante /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
Buddhacarita
BCar, 1, 53.1 dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ /
BCar, 1, 64.1 api sthirāyurbhagavan kumāraḥ kaccinna śokāya mama prasūtaḥ /
BCar, 9, 5.2 ihābhyupetaḥ kila tasya hetorāvāmupetau bhagavānavaitu //
BCar, 12, 121.2 na sasvanurvanataravo 'nilāhatāḥ kṛtāsane bhagavati niścitātmani //
Carakasaṃhitā
Ca, Sū., 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 1, 5.1 aśvibhyāṃ bhagavāñchakraḥ pratipede ha kevalam /
Ca, Sū., 1, 23.1 tasmai provāca bhagavānāyurvedaṃ śatakratuḥ /
Ca, Sū., 2, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 3, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 4, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 4, 21.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāni bhagavan pañca kaṣāyaśatāni pūryante tāni tāni hyevāṅgānyupaplavante teṣu teṣu mahākaṣāyeṣviti //
Ca, Sū., 4, 21.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāni bhagavan pañca kaṣāyaśatāni pūryante tāni tāni hyevāṅgānyupaplavante teṣu teṣu mahākaṣāyeṣviti //
Ca, Sū., 4, 22.1 tamuvāca bhagavānātreyaḥ naitadevaṃ buddhimatā draṣṭavyamagniveśa /
Ca, Sū., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 6, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 7, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 8, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 9, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 10, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 11, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 12, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 12, 7.1 tacchrutvā vākyaṃ baḍiśo dhāmārgava uvāca evametadyathā bhagavānāha etānyeva vātaprakopapraśamanāni bhavanti /
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 14.0 tadṛṣayaḥ sarva evānumenire vacanamātreyasya bhagavato'bhinananduś ceti //
Ca, Sū., 13, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 13, 100.3 yathāpraśnaṃ bhagavatā vyāhṛtaṃ cāndrabhāginā //
Ca, Sū., 14, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 15, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 16, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 16, 30.2 kā vā cikitsā bhagavan kimarthaṃ vā prayujyate //
Ca, Sū., 17, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 18, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 19, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 20, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 21, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 22, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 22, 6.1 bhagavaṃllaṅghanaṃ kiṃsvillaṅghanīyāśca kīdṛśāḥ /
Ca, Sū., 22, 44.3 yathāpraśnaṃ bhagavatā cikitsā yaiḥ pravartate //
Ca, Sū., 23, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 24, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 25, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 25, 3.1 purā pratyakṣadharmāṇāṃ bhagavantaṃ punarvasum /
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 25, 31.1 tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti //
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 34.1 evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti //
Ca, Sū., 25, 34.1 evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti //
Ca, Sū., 25, 35.1 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /
Ca, Sū., 25, 48.1 tadātreyasya bhagavato vacanamanuniśamya punarapi bhagavantamātreyamagniveśa uvāca yathoddeśamabhinirdiṣṭaḥ kevalo 'yamartho bhagavatā śrutaścāsmābhiḥ /
Ca, Sū., 25, 48.1 tadātreyasya bhagavato vacanamanuniśamya punarapi bhagavantamātreyamagniveśa uvāca yathoddeśamabhinirdiṣṭaḥ kevalo 'yamartho bhagavatā śrutaścāsmābhiḥ /
Ca, Sū., 25, 48.1 tadātreyasya bhagavato vacanamanuniśamya punarapi bhagavantamātreyamagniveśa uvāca yathoddeśamabhinirdiṣṭaḥ kevalo 'yamartho bhagavatā śrutaścāsmābhiḥ /
Ca, Sū., 25, 49.1 tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇḍapattratvaco bhavantyāsavayonayo 'gniveśa saṃgraheṇāṣṭau śarkarānavamīkāḥ /
Ca, Sū., 26, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 26, 9.1 ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 27, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 28, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 29, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Sū., 29, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca bhagavaṃste kathamasmābhirveditavyā bhaveyuriti //
Ca, Sū., 29, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca bhagavaṃste kathamasmābhirveditavyā bhaveyuriti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 1, 44.2 bhagavānagniveśāya praṇatāya punarvasuḥ //
Ca, Nid., 2, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 3, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 3, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti //
Ca, Nid., 3, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti //
Ca, Nid., 3, 5.1 tamuvāca bhagavānātreyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṃ gulmānāṃ bhavatyanyeṣāṃ ca rogāṇāmagniveśa tattu khalu gulmeṣūcyamānaṃ nibodha //
Ca, Nid., 4, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 6, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Nid., 6, 12.3 taṃ sarvarogāṇāṃ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya tasmādrājayakṣmeti //
Ca, Nid., 7, 2.1 iti ha smāha bhagavān ātreyaḥ //
Ca, Nid., 7, 10.3 tasya ca hetuḥ prajñāparādha eveti bhagavān punarvasur ātreyaḥ /
Ca, Nid., 8, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 2, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 3, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 3, 3.0 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 3, 28.0 evaṃvādinaṃ bhagavantamagniveśa uvāca kiṃnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṃ na veti //
Ca, Vim., 3, 28.0 evaṃvādinaṃ bhagavantamagniveśa uvāca kiṃnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṃ na veti //
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Vim., 3, 40.1 tamuvāca bhagavānātreyaḥ jvaritasya kāyasamutthānadeśakālān abhisamīkṣya pācanārthaṃ pānīyamuṣṇaṃ prayacchanti bhiṣajaḥ /
Ca, Vim., 4, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 6, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 7, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 8, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Śār., 1, 2.1 iti ha smāha bhagavān ātreyaḥ //
Ca, Śār., 1, 6.1 niṣkriyasya kriyā tasya bhagavan vidyate katham /
Ca, Śār., 1, 11.1 atha cārtasya bhagavaṃs tisṛṇāṃ kāṃ cikitsati /
Ca, Śār., 2, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 2, 48.3 atulyagotre bhagavān yathāvan nirṇītavān jñānavivardhanārtham //
Ca, Śār., 3, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 5.1 neti bhagavānātreyaḥ sarvebhya ebhyo bhāvebhyaḥ samuditebhyo garbho 'bhinirvartate //
Ca, Śār., 4, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 5, 3.1 'puruṣo 'yaṃ lokasaṃmitaḥ ityuvāca bhagavān punarvasurātreyaḥ /
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 4.1 tamuvāca bhagavānātreyaḥ aparisaṃkhyeyā lokāvayavaviśeṣāḥ puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ tānekamanā nibodha samyagupavarṇyamānānagniveśa /
Ca, Śār., 5, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam /
Ca, Śār., 5, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam /
Ca, Śār., 5, 7.1 bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate /
Ca, Śār., 5, 9.1 athāgniveśa uvāca kiṃmūlā bhagavan pravṛttiḥ nivṛttau ca ka upāya iti //
Ca, Śār., 5, 10.1 bhagavān uvāca mohecchādveṣakarmamūlā pravṛttiḥ /
Ca, Śār., 6, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 6, 20.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca śrutametadyaduktaṃ bhagavatā śarīrādhikāre vacaḥ /
Ca, Śār., 6, 20.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca śrutametadyaduktaṃ bhagavatā śarīrādhikāre vacaḥ /
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 7, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 7, 3.0 śarīrasaṃkhyāmavayavaśaḥ kṛtsnaṃ śarīraṃ pravibhajya sarvaśarīrasaṃkhyānapramāṇajñānahetor bhagavantam ātreyam agniveśaḥ papraccha //
Ca, Śār., 7, 4.1 tamuvāca bhagavānātreyaḥ śṛṇu matto'gniveśa sarvaśarīram ācakṣāṇasya yathāpraśnamekamanā yathāvat /
Ca, Śār., 8, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 38.2 tannetyāha bhagavānātreyaḥ /
Ca, Indr., 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 2, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 3, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 4, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 6, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 6, 4.2 ācacakṣe yathā tasmai bhagavāṃstannibodhata //
Ca, Indr., 7, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 8, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 9, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 10, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 11, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Indr., 12, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 2, 2.0 iti ha smāha bhagavān ātreyaḥ //
Ca, Cik., 2, 3.4 tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca //
Ca, Cik., 3, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 3, 4.2 jvaraḥ pradhāno rogāṇāmukto bhagavatā purā //
Ca, Cik., 3, 9.2 jagaddhitārthaṃ tat sarvaṃ bhagavan vaktumarhasi //
Ca, Cik., 4, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 4, 4.1 bhagavan raktapittasya heturuktaḥ salakṣaṇaḥ /
Ca, Cik., 5, 2.1 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 22, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 1, 3, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 1, 4, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 1, 4, 47.2 sautrāmaṇyāṃ ca bhagavānaśvibhyāṃ saha modate //
Ca, Cik., 2, 1, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 2, 2, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 2, 3, 2.0 iti ha smāha bhagavānātreyaḥ //
Ca, Cik., 2, 4, 2.0 iti ha smāha bhagavānātreyaḥ //
Lalitavistara
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
Mahābhārata
MBh, 1, 1, 1.10 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] /
MBh, 1, 1, 1.18 abhālalocanaḥ śambhur bhagavān bādarāyaṇaḥ /
MBh, 1, 1, 61.2 durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ /
MBh, 1, 1, 63.7 smṛtvājagāma bhagavān brahmā lokaguruḥ svayam /
MBh, 1, 2, 51.2 yānasaṃdhistataḥ parva bhagavadyānam eva ca /
MBh, 1, 2, 236.11 prabandhaṃ bhāratasyemaṃ cakāra bhagavān prabhuḥ /
MBh, 1, 3, 14.2 bhagavann ayaṃ tava putro mama purohito 'stv iti //
MBh, 1, 3, 16.2 bhagavaṃs tathā bhaviṣyatīti //
MBh, 1, 3, 24.2 bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti //
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 3, 27.4 tad abhivādaye bhagavantam /
MBh, 1, 3, 39.2 bhagavate nivedya pūrvam aparaṃ carāmi /
MBh, 1, 3, 107.2 bhagavan pauṣyaḥ khalv aham /
MBh, 1, 3, 116.2 svāgataṃ te bhagavan /
MBh, 1, 3, 123.2 bhagavaṃś cirasya pātram āsādyate /
MBh, 1, 3, 129.2 bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca /
MBh, 1, 4, 3.3 tad bhagavāṃstu tāvacchaunako 'gniśaraṇam adhyāste //
MBh, 1, 5, 6.4 bhṛgur maharṣir bhagavān brahmaṇā vai svayaṃbhuvā /
MBh, 1, 6, 5.3 sāntvayāmāsa bhagavān vadhūṃ brahmā pitāmahaḥ //
MBh, 1, 6, 7.3 vadhūsareti bhagavāṃścyavanasyāśramaṃ prati //
MBh, 1, 6, 11.2 agninā bhagavaṃstasmai rakṣase 'haṃ niveditā /
MBh, 1, 7, 25.3 evaṃ sa bhagavāñśāpaṃ lebhe 'gnir bhṛgutaḥ purā //
MBh, 1, 10, 6.1 uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva /
MBh, 1, 12, 5.6 tat kīrtyamānaṃ bhagavañchrotum icchāmi tattvataḥ /
MBh, 1, 16, 14.1 ananto bhagavān devo yato nārāyaṇastataḥ /
MBh, 1, 17, 9.1 vihāya bhagavāṃścāpi strīrūpam atulaṃ hariḥ /
MBh, 1, 17, 19.1 tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api /
MBh, 1, 20, 14.15 prasīda naḥ patagapate prayācatāṃ śivaśca no bhava bhagavan sukhāvahaḥ /
MBh, 1, 20, 15.20 kimarthaṃ bhagavān sūryo lokān dagdhumanāstadā /
MBh, 1, 22, 1.2 evaṃ stutastadā kadrvā bhagavān harivāhanaḥ /
MBh, 1, 25, 9.1 tasmād bhoktavyam aparaṃ bhagavan pradiśasva me /
MBh, 1, 26, 10.1 tam āgatam abhiprekṣya bhagavān kaśyapastadā /
MBh, 1, 26, 14.1 evam uktā bhagavatā munayaste samabhyayuḥ /
MBh, 1, 26, 16.1 bhagavan kva vimuñcāmi taruśākhām imām aham /
MBh, 1, 26, 16.2 varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama //
MBh, 1, 26, 34.1 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ /
MBh, 1, 27, 28.1 uvāca caināṃ bhagavān mārīcaḥ punar eva ha /
MBh, 1, 30, 14.4 idaṃ bhūyo vacaḥ prāha bhagavāṃstridaśeśvaraḥ /
MBh, 1, 32, 2.2 teṣāṃ tu bhagavāñ śeṣastyaktvā kadrūṃ mahāyaśāḥ /
MBh, 1, 32, 25.1 suparṇaṃ ca sakhāyaṃ vai bhagavān amarottamaḥ /
MBh, 1, 35, 5.2 bhagavañ śāpabhīto 'yaṃ vāsukistapyate bhṛśam //
MBh, 1, 38, 26.2 bhūyaḥ prasādaṃ bhagavān karotviti mameti vai /
MBh, 1, 39, 9.1 tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ /
MBh, 1, 43, 19.2 saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ //
MBh, 1, 43, 21.1 evam uktaḥ sa bhagavāñjaratkārur mahātapāḥ /
MBh, 1, 43, 29.2 ito mayi gate bhīru gataḥ sa bhagavān iti /
MBh, 1, 43, 36.1 jñātīnāṃ hitam icchantī bhagavaṃstvāṃ prasādaye /
MBh, 1, 44, 22.1 bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ /
MBh, 1, 54, 16.1 bhagavān api taṃ dṛṣṭvā kuśalaṃ prativedya ca /
MBh, 1, 54, 20.2 kārtsnyenaitat samācakṣva bhagavan kuśalo hyasi //
MBh, 1, 56, 27.1 yathā samudro bhagavān yathā ca himavān giriḥ /
MBh, 1, 56, 31.18 yathā samudro bhagavān yathā merur mahāgiriḥ /
MBh, 1, 57, 21.1 bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ /
MBh, 1, 57, 58.1 sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān /
MBh, 1, 57, 59.1 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ /
MBh, 1, 57, 61.1 viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām /
MBh, 1, 57, 62.3 etat saṃcintya bhagavan vidhatsva yad anantaram //
MBh, 1, 57, 65.2 sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ //
MBh, 1, 57, 68.107 parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam //
MBh, 1, 57, 69.16 mahāprasādo bhagavān putraṃ provāca dharmavit /
MBh, 1, 57, 70.4 parāśaro 'pi bhagavān putreṇa sahito yayau /
MBh, 1, 57, 76.3 vedārthavicca bhagavān ṛṣir vipro mahāyaśāḥ //
MBh, 1, 60, 3.2 sthāṇur bhavaśca bhagavān rudrā ekādaśa smṛtāḥ //
MBh, 1, 60, 9.1 dakṣastvajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ /
MBh, 1, 60, 20.3 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
MBh, 1, 60, 30.2 niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ //
MBh, 1, 60, 38.2 bṛhaspatiśca bhagavān ādityeṣveva gaṇyate //
MBh, 1, 60, 40.1 brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ /
MBh, 1, 61, 1.4 anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham //
MBh, 1, 61, 88.19 uvāca caināṃ bhagavān prīto 'smi subhage tava /
MBh, 1, 62, 2.4 bhagavan vistareṇeha bharatasya mahātmanaḥ /
MBh, 1, 63, 1.5 taṃ vai puruṣasiṃhasya bhagavan vistaraṃ tvaham /
MBh, 1, 64, 22.3 tasyāstīre bhagavataḥ kāśyapasya mahātmanaḥ /
MBh, 1, 65, 8.2 kva gato bhagavān bhadre tan mamācakṣva śobhane /
MBh, 1, 65, 9.2 gataḥ pitā me bhagavān phalānyāhartum āśramāt /
MBh, 1, 65, 15.1 kaṇvasyāhaṃ bhagavato duḥṣanta duhitā matā /
MBh, 1, 65, 16.2 ūrdhvaretā mahābhāgo bhagavāṃllokapūjitaḥ /
MBh, 1, 65, 19.4 tasmai provāca bhagavān yathā tacchṛṇu pārthiva //
MBh, 1, 65, 27.2 mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ /
MBh, 1, 65, 27.3 kopanaśca tathā hyenaṃ jānāti bhagavān api //
MBh, 1, 67, 22.1 bhagavāṃstapasā yuktaḥ śrutvā kiṃ nu kariṣyati /
MBh, 1, 67, 24.3 uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā /
MBh, 1, 68, 1.17 sūtikāle prasūyeti bhagavāṃste pitābravīt /
MBh, 1, 68, 9.47 śrutvā bhagavato vākyaṃ kiṃ rodiṣi śakuntale /
MBh, 1, 68, 9.55 ruṣito bhagavāṃstāta tasmād āvāṃ vivāsitau /
MBh, 1, 68, 9.60 punaḥ provāca bhagavān ānṛśaṃsyāddhitaṃ vacaḥ /
MBh, 1, 68, 13.66 uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā /
MBh, 1, 71, 41.3 prasīda bhagavan mahyaṃ kaco 'ham abhivādaye /
MBh, 1, 72, 6.2 pūjyo mānyaśca bhagavān yathā tava pitā mama /
MBh, 1, 78, 31.2 ṛtuṃ vai yācamānāyā bhagavan nānyacetasā /
MBh, 1, 89, 1.2 bhagavañśrotum icchāmi pūror vaṃśakarān nṛpān /
MBh, 1, 89, 36.2 athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 91, 6.1 apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ /
MBh, 1, 93, 32.1 evaṃ śaśāpa bhagavān vasūṃstān munisattamaḥ /
MBh, 1, 93, 35.3 cakāra ca na teṣāṃ vai prasādaṃ bhagavān ṛṣiḥ /
MBh, 1, 93, 39.3 evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ //
MBh, 1, 96, 53.68 anantaseno bhagavān kumāro varadaḥ prabhuḥ /
MBh, 1, 98, 14.2 utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ //
MBh, 1, 99, 14.1 yo vyasya vedāṃścaturastapasā bhagavān ṛṣiḥ /
MBh, 1, 100, 3.3 tataḥ suptajanaprāye niśīthe bhagavān ṛṣiḥ //
MBh, 1, 100, 18.2 ityuktvā sa nirākrāmad bhagavān ṛṣisattamaḥ //
MBh, 1, 101, 15.3 bhagavan kena doṣeṇa gantāsi dvijasattama /
MBh, 1, 101, 28.5 itīha kathayāmāsa bhagavān bādarāyaṇaḥ //
MBh, 1, 104, 6.3 abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ //
MBh, 1, 104, 9.21 evam uktvā tu bhagavān kuntibhojasutāṃ tadā /
MBh, 1, 104, 9.28 sābravīd bhagavan kastvaṃ prādurbhūto mamāgrataḥ /
MBh, 1, 104, 9.43 prasīda bhagavan mahyam avalepo hi nāsti me /
MBh, 1, 104, 19.9 icchāmi bhagavaddattāṃ śaktiṃ śatrunibarhaṇīm /
MBh, 1, 107, 22.1 śaśāsa caiva bhagavān kālenaitāvatā punaḥ /
MBh, 1, 107, 23.1 ityuktvā bhagavān vyāsastathā pratividhāya ca /
MBh, 1, 107, 37.14 kathaṃ tvidānīṃ bhagavan kanyāṃ jātāṃ bravīṣi me /
MBh, 1, 107, 37.20 tāṃ māṃsapeśīṃ bhagavān svayam eva mahātapāḥ /
MBh, 1, 107, 37.37 vibhajya tāṃ tadā peśīṃ bhagavān ṛṣisattamaḥ /
MBh, 1, 110, 4.2 kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat //
MBh, 1, 113, 34.1 sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam /
MBh, 1, 113, 40.5 bhūyaṃ sa bhagavān dhyātvā ciraṃ śūladharaḥ prabhuḥ /
MBh, 1, 114, 2.4 dadṛśe bhagavān dharmaḥ saṃtānārthāya pāṇḍave /
MBh, 1, 114, 11.7 etad icchāmi bhagavaṃstvattaḥ śrotuṃ dvijottama /
MBh, 1, 114, 27.2 tataḥ paryacarat tena balinā bhagavān api /
MBh, 1, 114, 41.2 yaścodito bhāskare 'bhūt pranaṣṭe so 'pyatrātrir bhagavān ājagāma //
MBh, 1, 114, 58.2 sthāṇur bhavaśca bhagavān rudrāstatrāvatasthire //
MBh, 1, 116, 30.33 yad āhur bhagavanto hi tan manye śobhanaṃ param /
MBh, 1, 119, 38.56 kva gato bhagavan kṣattar bhīmaseno na dṛśyate /
MBh, 1, 121, 2.18 gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ /
MBh, 1, 121, 11.1 bharadvājo 'pi bhagavān āruroha divaṃ tadā /
MBh, 1, 123, 34.2 kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ //
MBh, 1, 127, 13.2 śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ //
MBh, 1, 128, 1.11 bhagavan kiṃ prayacchāma ājñāpayatu no guruḥ /
MBh, 1, 143, 27.4 gate bhagavati vyāse pāṇḍavā vigatajvarāḥ /
MBh, 1, 144, 20.2 jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ //
MBh, 1, 150, 25.1 evaṃ sa bhagavān vyāsaḥ purā kauravanandana /
MBh, 1, 157, 5.1 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ /
MBh, 1, 158, 1.2 gate bhagavati vyāse pāṇḍavā hṛṣṭamānasāḥ /
MBh, 1, 162, 16.1 sa tasya manujendrasya paśyato bhagavān ṛṣiḥ /
MBh, 1, 163, 8.2 ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 163, 17.1 tatastat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ /
MBh, 1, 164, 4.2 āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ /
MBh, 1, 165, 18.4 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ //
MBh, 1, 165, 23.1 āgamyābhimukhī pārtha tasthau bhagavadunmukhī /
MBh, 1, 165, 26.4 viśvāmitrabalair ghorair bhagavan kim upekṣase //
MBh, 1, 165, 29.2 kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase /
MBh, 1, 166, 42.1 sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ /
MBh, 1, 166, 43.2 tadāgnim iddhvā bhagavān saṃviveśa mahāvane //
MBh, 1, 167, 6.5 uttīrya ca tato rājan duḥkhito bhagavān ṛṣiḥ //
MBh, 1, 167, 19.1 asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ /
MBh, 1, 167, 21.1 trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt /
MBh, 1, 168, 3.2 tam āpatantaṃ samprekṣya vasiṣṭho bhagavān ṛṣiḥ /
MBh, 1, 169, 2.2 pautrasya bharataśreṣṭha cakāra bhagavān svayam //
MBh, 1, 169, 24.1 bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam /
MBh, 1, 188, 5.2 etan no bhagavān sarvaṃ prabravītu yathātatham //
MBh, 1, 188, 20.2 tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ /
MBh, 1, 188, 22.45 pañcadhā māṃ vibhaktātmā bhagavāṃl lokaviśrutaḥ /
MBh, 1, 188, 22.56 sūryasya ca rathaṃ divyam āruhya bhagavān prabhuḥ /
MBh, 1, 188, 22.62 yadā puṣpākulaḥ sālaḥ saṃjajñe bhagavān ṛṣiḥ /
MBh, 1, 188, 22.67 tathā hi bhagavāṃstasyāḥ prasādād ṛṣisattamaḥ /
MBh, 1, 188, 22.92 prasīda bhagavan mahyaṃ na mām utsraṣṭum arhasi /
MBh, 1, 190, 5.2 tato 'bravīd bhagavān dharmarājam adya puṇyāham uta pāṇḍaveya /
MBh, 1, 198, 1.2 bhīṣmaḥ śāṃtanavo vidvān droṇaśca bhagavān ṛṣiḥ /
MBh, 1, 200, 12.2 preṣayāmāsa kṛṣṇāyai bhagavantam upasthitam //
MBh, 1, 200, 15.3 gamyatām iti hovāca bhagavāṃstām aninditām //
MBh, 1, 200, 16.2 vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ //
MBh, 1, 203, 17.7 uvāca bhagavān devaḥ kāryam etat prasādhyatām //
MBh, 1, 203, 21.1 prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ /
MBh, 1, 203, 22.2 brahmā viṣṇuśca bhagavān tṛṇīkṛtyāvatiṣṭhatām /
MBh, 1, 203, 22.3 indraḥ sthāṇuśca bhagavān dhairyeṇa pratyavasthitau //
MBh, 1, 204, 29.2 tataḥ sa bhagavāṃstatra pāṇḍavair arcitaḥ prabhuḥ /
MBh, 1, 212, 1.137 kaccid bhagavatā dṛṣṭā pṛthāsmākaṃ pitṛṣvasā /
MBh, 1, 212, 1.144 kaccicchruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ /
MBh, 1, 212, 1.206 kṛtyavān dvādaśāhāni sthātā sa bhagavān iha /
MBh, 1, 212, 1.264 bhagavān astam abhyeti tapanastapatāṃ varaḥ /
MBh, 1, 215, 4.1 evam uktaḥ sa bhagavān abravīt tāvubhau tataḥ /
MBh, 1, 215, 11.8 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati /
MBh, 1, 215, 11.99 tato bhagavato vahner vikāraḥ samajāyata /
MBh, 1, 215, 11.106 etacchrutvā tu vacanaṃ bhagavān sarvalokakṛt /
MBh, 1, 215, 11.134 uvāca cainaṃ bhagavān muhūrtaṃ sa vicintya tu /
MBh, 1, 215, 14.1 dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam /
MBh, 1, 215, 18.1 upāyaṃ karmaṇaḥ siddhau bhagavan vaktum arhasi /
MBh, 1, 215, 19.2 karaṇāni samarthāni bhagavan dātum arhasi //
MBh, 1, 216, 1.2 evam uktastu bhagavān dhūmaketur hutāśanaḥ /
MBh, 1, 216, 27.1 kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ /
MBh, 1, 216, 31.2 evam uktaḥ sa bhagavān dāśārheṇārjunena ca /
MBh, 1, 217, 1.6 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati /
MBh, 1, 220, 32.1 tatheti tat pratiśrutya bhagavān havyavāhanaḥ /
MBh, 1, 225, 5.1 bhagavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam /
MBh, 1, 225, 7.1 tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ /
MBh, 2, 0, 1.3 oṃ namo bhagavate tasmai vyāsāyāmitatejase /
MBh, 2, 0, 1.13 tad brūhi bhagavan sarvaṃ prāṇadāya kirīṭine /
MBh, 2, 2, 5.2 uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm //
MBh, 2, 3, 8.2 hiraṇyaśṛṅgo bhagavānmahāmaṇimayo giriḥ //
MBh, 2, 6, 2.1 bhagavannyāyyam āhaitaṃ yathāvad dharmaniścayam /
MBh, 2, 8, 28.1 kālacakraṃ ca sākṣācca bhagavān havyavāhanaḥ /
MBh, 2, 10, 18.2 sadā bhagavatī ca śrīstathaiva nalakūbaraḥ //
MBh, 2, 10, 22.22 nandīśvaraśca bhagavānmahākālastathaiva ca /
MBh, 2, 11, 1.2 purā devayuge rājann ādityo bhagavān divaḥ /
MBh, 2, 11, 5.1 bhagavan draṣṭum icchāmi pitāmahasabhām aham /
MBh, 2, 11, 6.2 tanmamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham /
MBh, 2, 11, 7.1 tataḥ sa bhagavān sūryo mām upādāya vīryavān /
MBh, 2, 11, 13.1 tasyāṃ sa bhagavān āste vidadhad devamāyayā /
MBh, 2, 11, 16.8 sanatkumāro bhagavān yogācāryo mahātapāḥ /
MBh, 2, 11, 38.2 madhureṇa sāmnā bhagavān pratigṛhṇāti nityaśaḥ /
MBh, 2, 11, 45.2 gandharvāpsarasaścaiva bhagavāṃśca vṛṣadhvajaḥ //
MBh, 2, 11, 51.1 kim uktavāṃśca bhagavann etad icchāmi veditum /
MBh, 2, 13, 59.3 śrībhagavān /
MBh, 2, 16, 23.7 sa uvāca muniṃ rājā bhagavannāsti me sutaḥ /
MBh, 2, 16, 26.2 bhagavan rājyam utsṛjya prasthitasya tapovanam /
MBh, 2, 17, 8.2 magadhān upacakrāma bhagavāṃścaṇḍakauśikaḥ //
MBh, 2, 17, 11.1 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ /
MBh, 2, 22, 56.1 tato gate bhagavati kṛṣṇe devakinandane /
MBh, 2, 28, 13.2 cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ //
MBh, 2, 28, 16.2 kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi /
MBh, 2, 28, 17.2 tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ /
MBh, 2, 28, 19.2 prajajvāla tataḥ kopād bhagavān havyavāhanaḥ //
MBh, 2, 33, 16.1 iti nārāyaṇaḥ śaṃbhur bhagavāñ jagataḥ prabhuḥ /
MBh, 2, 46, 9.2 yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ //
MBh, 2, 63, 34.2 lobho dharmasya nāśāya bhagavannāham utsahe /
MBh, 3, 8, 23.1 pratiṣidhyātha tān sarvān bhagavāṃllokapūjitaḥ /
MBh, 3, 10, 1.2 bhagavan nāham apy etad rocaye dyūtasaṃstavam /
MBh, 3, 10, 3.2 putrasnehena bhagavañjānann api yatavrata //
MBh, 3, 10, 18.2 karṣakasyācaranvighnaṃ bhagavān pākaśāsanaḥ //
MBh, 3, 11, 4.2 ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ /
MBh, 3, 11, 9.1 sukhenāgamanaṃ kaccid bhagavan kurujāṅgale /
MBh, 3, 11, 18.3 uvāca ślakṣṇayā vācā maitreyo bhagavān ṛṣiḥ //
MBh, 3, 31, 36.2 krīḍate bhagavan bhūtair bālaḥ krīḍanakair iva //
MBh, 3, 37, 34.1 evam uktvā prapannāya śucaye bhagavān prabhuḥ /
MBh, 3, 38, 38.2 tvatto 'dya bhagavann astraṃ kṛtsnam icchāmi veditum //
MBh, 3, 39, 1.2 bhagavañśrotum icchāmi pārthasyākliṣṭakarmaṇaḥ /
MBh, 3, 39, 3.2 kathaṃ ca bhagavān sthāṇur devarājaś ca toṣitaḥ //
MBh, 3, 40, 36.1 cintayāmāsa jiṣṇus tu bhagavantaṃ hutāśanam /
MBh, 3, 49, 32.1 akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam /
MBh, 3, 49, 37.2 athainam abravīd rājā bravītu bhagavān iti /
MBh, 3, 51, 18.2 śṛṇu me bhagavan yena na dṛśyante mahīkṣitaḥ //
MBh, 3, 61, 39.1 bhagavann acalaśreṣṭha divyadarśana viśruta /
MBh, 3, 61, 44.2 tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām //
MBh, 3, 61, 66.1 tān uvāca varārohā kaccid bhagavatām iha /
MBh, 3, 61, 82.1 kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ /
MBh, 3, 78, 16.3 bhagavann akṣahṛdayaṃ jñātum icchāmi tattvataḥ //
MBh, 3, 79, 1.2 bhagavan kāmyakāt pārthe gate me prapitāmahe /
MBh, 3, 80, 5.1 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 80, 27.1 asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ /
MBh, 3, 81, 116.1 kārttikeyaśca bhagavāṃs trisaṃdhyaṃ kila bhārata /
MBh, 3, 83, 47.1 pitāmahaśca bhagavān devaiḥ saha mahādyutiḥ /
MBh, 3, 83, 48.1 tataḥ sa cakre bhagavān ṛṣīṇāṃ vidhivat tadā /
MBh, 3, 83, 113.2 evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 85, 11.3 yatrānuvaṃśaṃ bhagavāñjāmadagnyas tathā jagau //
MBh, 3, 90, 16.1 yacca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati /
MBh, 3, 93, 11.1 agastyo bhagavān yatra gato vaivasvataṃ prati /
MBh, 3, 94, 5.2 putraṃ me bhagavān ekam indratulyaṃ prayacchatu //
MBh, 3, 94, 11.1 agastyaścāpi bhagavān etasmin kāla eva tu /
MBh, 3, 94, 16.1 tataḥ prasavasaṃtānaṃ cintayan bhagavān ṛṣiḥ /
MBh, 3, 95, 11.1 gaṅgādvāram athāgamya bhagavān ṛṣisattamaḥ /
MBh, 3, 95, 13.2 tapasā dyotitāṃ snātāṃ dadarśa bhagavān ṛṣiḥ //
MBh, 3, 95, 15.2 tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt //
MBh, 3, 101, 17.1 asmākaṃ bhayabhītānāṃ nityaśo bhagavān gatiḥ /
MBh, 3, 103, 1.2 samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ /
MBh, 3, 109, 4.2 sāyaṃ prātaśca bhagavān dṛśyate havyavāhanaḥ //
MBh, 3, 110, 10.1 etan me bhagavan sarvaṃ vistareṇa yathātatham /
MBh, 3, 114, 14.2 upaspṛśyaiva bhagavann asyāṃ nadyāṃ tapodhana /
MBh, 3, 114, 20.1 na māṃ martyāya bhagavan kasmaicid dātum arhasi /
MBh, 3, 114, 21.1 viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavān ṛṣiḥ /
MBh, 3, 115, 4.1 kadā nu rāmo bhagavāṃs tāpasān darśayiṣyati /
MBh, 3, 115, 13.1 na cāpi bhagavān vācyo dīyatām iti bhārgava /
MBh, 3, 115, 21.1 tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt /
MBh, 3, 121, 16.1 tato 'sya sarvāṇyācakhyau lomaśo bhagavān ṛṣiḥ /
MBh, 3, 121, 22.2 kathaṃ viṣṭambhitas tena bhagavān pākaśāsanaḥ /
MBh, 3, 121, 23.2 etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama //
MBh, 3, 126, 18.1 na yuktam iti taṃ prāha bhagavān bhārgavas tadā /
MBh, 3, 127, 18.3 kṛtam eva hi tad viddhi bhagavān prabravītu me //
MBh, 3, 130, 9.1 atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ /
MBh, 3, 130, 14.2 arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ //
MBh, 3, 135, 6.1 sanatkumāro bhagavān atra siddhim agāt parām /
MBh, 3, 158, 26.1 sa tam āsthāya bhagavān rājarājo mahāratham /
MBh, 3, 158, 49.2 kathaṃ śapto 'si bhagavann agastyena mahātmanā /
MBh, 3, 160, 24.1 etaṃ jyotīṃṣi sarvāṇi prakarṣan bhagavān api /
MBh, 3, 160, 27.2 tathaiva bhagavān somo nakṣatraiḥ saha gacchati //
MBh, 3, 160, 33.2 punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ //
MBh, 3, 163, 5.1 yathā dṛṣṭaś ca te śakro bhagavān vā pinākadhṛk /
MBh, 3, 163, 6.1 yathoktavāṃs tvāṃ bhagavāñ śatakratur ariṃdama /
MBh, 3, 163, 8.3 śatakratum ahaṃ devaṃ bhagavantaṃ ca śaṃkaram //
MBh, 3, 164, 3.2 bhagavantaṃ mahādevaṃ sameto 'smīti bhārata //
MBh, 3, 164, 19.2 uvāca bhagavān vākyaṃ smayann iva surārihā //
MBh, 3, 164, 22.2 uvāca bhagavān sarvaṃ tapasaścopapādanam //
MBh, 3, 164, 24.1 tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama /
MBh, 3, 169, 30.1 tataḥ śakreṇa bhagavān svayambhūr abhicoditaḥ /
MBh, 3, 169, 30.2 vidhattāṃ bhagavān atretyātmano hitakāmyayā //
MBh, 3, 169, 31.1 tata ukto bhagavatā diṣṭam atreti vāsavaḥ /
MBh, 3, 176, 18.2 kuru śāpāntam ityukto bhagavān munisattamaḥ //
MBh, 3, 178, 39.2 ajñānāt sampravṛttasya bhagavan kṣantum arhasi //
MBh, 3, 180, 13.2 babhau yathā bhūtapatir mahātmā sametya sākṣād bhagavān guhena //
MBh, 3, 182, 2.1 evamuktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ /
MBh, 3, 185, 7.1 bhagavan kṣudramatsyo 'smi balavadbhyo bhayaṃ mama /
MBh, 3, 185, 14.2 bhagavan sādhu me 'dyānyat sthānaṃ saṃpratipādaya //
MBh, 3, 185, 15.1 uddhṛtyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ /
MBh, 3, 185, 18.2 naya māṃ bhagavan sādho samudramahiṣīṃ prabho /
MBh, 3, 185, 19.1 evam ukto manur matsyam anayad bhagavān vaśī /
MBh, 3, 185, 21.2 samudraṃ naya mām āśu prasīda bhagavann iti //
MBh, 3, 185, 25.1 bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ /
MBh, 3, 185, 26.1 acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam /
MBh, 3, 186, 44.1 yathartuvarṣī bhagavān na tathā pākaśāsanaḥ /
MBh, 3, 187, 45.1 yāvat sa bhagavān brahmā na budhyati mahātapāḥ /
MBh, 3, 190, 50.2 bhagavanmṛgo mayā viddhaḥ palāyate /
MBh, 3, 190, 81.2 varaṃ vṛṇe bhagavann ekam eva vimucyatāṃ kilbiṣād adya bhartā /
MBh, 3, 194, 2.2 putro mamāyaṃ bhagavan kuvalāśva iti smṛtaḥ //
MBh, 3, 194, 6.2 ka eṣa bhagavan daityo mahāvīryas tapodhana /
MBh, 3, 194, 7.2 etad icchāmi bhagavan yāthātathyena veditum /
MBh, 3, 196, 2.1 śrotum icchāmi bhagavan strīṇāṃ māhātmyam uttamam /
MBh, 3, 196, 4.1 pitā mātā ca bhagavan gāva eva ca sattama /
MBh, 3, 196, 7.1 bhagavan duṣkaraṃ hyetat pratibhāti mama prabho /
MBh, 3, 196, 13.1 etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara /
MBh, 3, 197, 40.3 na tu tattvena bhagavan dharmān vetsīti me matiḥ //
MBh, 3, 198, 12.2 abhivādaye tvā bhagavan svāgataṃ te dvijottama /
MBh, 3, 198, 15.2 gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha //
MBh, 3, 202, 16.2 anaupamyam amūrtaṃ ca bhagavān āha buddhimān /
MBh, 3, 204, 4.1 uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham /
MBh, 3, 204, 15.3 kaccit tvam apyavighnena samprāpto bhagavann iha //
MBh, 3, 204, 17.1 pitā mātā ca bhagavann etau me daivataṃ param /
MBh, 3, 206, 2.2 kṣantum arhasi tat sarvaṃ prasīda bhagavann iti //
MBh, 3, 206, 34.2 na hi tṛpto 'smi bhagavañśṛṇvāno dharmam uttamam //
MBh, 3, 207, 3.2 dṛśyate bhagavan sarvam etad icchāmi veditum //
MBh, 3, 207, 7.1 yathā ca bhagavān agniḥ svayam evāṅgirābhavat /
MBh, 3, 207, 10.1 atha saṃcintayāmāsa bhagavān havyavāhanaḥ /
MBh, 3, 208, 8.1 yāṃ tu dṛṣṭvā bhagavatīṃ janaḥ kuhukuhāyate /
MBh, 3, 212, 3.2 bhagavān sa mahātejā nityaṃ carati pāvakaḥ //
MBh, 3, 212, 19.1 evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā /
MBh, 3, 212, 29.1 eka evaiṣa bhagavān vijñeyaḥ prathamo 'ṅgirāḥ /
MBh, 3, 213, 19.1 sā hṛtā tena bhagavan muktāhaṃ tvadbalena tu /
MBh, 3, 213, 28.2 apaśyallohitodaṃ ca bhagavān varuṇālayam //
MBh, 3, 213, 34.1 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ /
MBh, 3, 217, 3.1 sa bhūtvā bhagavān saṃkhye rakṣaṃś chāgamukhas tadā /
MBh, 3, 218, 26.2 arcayāmāsa suprīto bhagavān govṛṣadhvajaḥ //
MBh, 3, 218, 41.1 tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ /
MBh, 3, 221, 1.2 yadābhiṣikto bhagavān senāpatyena pāvakiḥ /
MBh, 3, 221, 5.1 agratas tasya bhagavān dhaneśo guhyakaiḥ saha /
MBh, 3, 221, 11.1 tam ugrapāśo varuṇo bhagavān salileśvaraḥ /
MBh, 3, 245, 26.2 bhagavan dānadharmāṇāṃ tapaso vā mahāmune /
MBh, 3, 246, 1.3 kasmai dattaśca bhagavan vidhinā kena cāttha me //
MBh, 3, 246, 2.1 pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ /
MBh, 3, 247, 47.2 evam uktvā sa bhagavān vyāsaḥ pāṇḍavanandanam /
MBh, 3, 258, 5.1 etan me bhagavan sarvaṃ samyag ākhyātum arhasi /
MBh, 3, 259, 6.1 tāsāṃ sa bhagavāṃs tuṣṭo mahātmā pradadau varān /
MBh, 3, 259, 30.3 aśikṣitaṃ ca bhagavan brahmāstraṃ pratibhātu me //
MBh, 3, 259, 33.1 hitvā sa bhagavāṃllaṅkām āviśad gandhamādanam /
MBh, 3, 259, 37.1 tasmai sa bhagavāṃstuṣṭo bhrātā bhrātre dhaneśvaraḥ /
MBh, 3, 260, 2.3 avadhyo varadānena kṛto bhagavatā purā //
MBh, 3, 260, 3.2 tato nas trātu bhagavan nānyas trātā hi vidyate //
MBh, 3, 260, 14.1 evaṃ vidhāya tat sarvaṃ bhagavāṃllokabhāvanaḥ /
MBh, 3, 261, 1.2 uktaṃ bhagavatā janma rāmādīnāṃ pṛthak pṛthak /
MBh, 3, 275, 18.2 yakṣādhipaśca bhagavāṃstathā saptarṣayo 'malāḥ //
MBh, 3, 278, 21.2 guṇair upetaṃ sarvais taṃ bhagavan prabravīṣi me /
MBh, 3, 278, 24.1 yathā me bhagavān āha nārado devasatkṛtaḥ /
MBh, 3, 278, 30.2 avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ /
MBh, 3, 278, 30.3 kariṣyāmyetad evaṃ ca gurur hi bhagavān mama //
MBh, 3, 281, 14.2 ityuktvā pitṛrājas tāṃ bhagavān svaṃ cikīrṣitam /
MBh, 3, 281, 64.3 gataḥ sa bhagavān devaḥ prajāsaṃyamano yamaḥ //
MBh, 3, 284, 21.3 kāmayā bhagavan brūhi ko bhavān dvijaveṣadhṛk //
MBh, 3, 286, 1.2 bhagavantam ahaṃ bhakto yathā māṃ vettha gopate /
MBh, 3, 286, 4.2 jānīta iti vai kṛtvā bhagavān āha maddhitam //
MBh, 3, 286, 19.1 tacchrutvā bhagavān devo bhānuḥ svarbhānusūdanaḥ /
MBh, 3, 287, 15.1 ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ /
MBh, 3, 288, 3.2 yadyardharātre bhagavān na me kopaṃ kariṣyati //
MBh, 3, 290, 11.2 gamyatāṃ bhagavaṃstatra yato 'si samupāgataḥ /
MBh, 3, 290, 11.3 kautūhalāt samāhūtaḥ prasīda bhagavann iti //
MBh, 3, 291, 20.1 astu me saṃgamo deva yathoktaṃ bhagavaṃstvayā /
MBh, 3, 291, 22.2 paramaṃ bhagavan deva saṃgamiṣye tvayā saha /
MBh, 3, 294, 13.1 yadā nānyaṃ varaṃ vavre bhagavān pākaśāsanaḥ /
MBh, 3, 294, 29.2 evam apyastu bhagavann ekavīravadhe mama /
MBh, 3, 294, 41.3 kiṃ vākārṣur dvādaśe 'bde vyatīte tan me sarvaṃ bhagavān vyākarotu //
MBh, 3, 297, 18.2 pṛcchāmi bhagavaṃstasmāt ko bhavān iha tiṣṭhati //
MBh, 3, 298, 14.2 dadānītyeva bhagavān uttaraṃ pratyapadyata /
MBh, 3, 298, 16.2 dadānītyeva bhagavān uttaraṃ pratyapadyata /
MBh, 3, 298, 25.2 ityuktvāntardadhe dharmo bhagavāṃllokabhāvanaḥ /
MBh, 4, 1, 12.2 evam etanmahābāho yathā sa bhagavān prabhuḥ /
MBh, 5, 10, 27.3 avaśyaṃ bhagavanto me mānanīyāstapasvinaḥ //
MBh, 5, 10, 34.1 tataḥ saṃcintya bhagavān varadānaṃ mahātmanaḥ /
MBh, 5, 11, 19.1 noktapūrvaṃ ca bhagavanmṛṣā te kiṃcid īśvara /
MBh, 5, 15, 1.2 evam uktaḥ sa bhagavāñ śacyā punar athābravīt /
MBh, 5, 15, 23.1 bāḍham ityeva bhagavān bṛhaspatir uvāca tām /
MBh, 5, 15, 27.1 tasmācca bhagavān devaḥ svayam eva hutāśanaḥ /
MBh, 5, 16, 9.2 evaṃ stuto havyavāho bhagavān kavir uttamaḥ /
MBh, 5, 16, 33.1 evaṃ saṃcintya bhagavānmahendraḥ pākaśāsanaḥ /
MBh, 5, 17, 1.4 tapasvī tatra bhagavān agastyaḥ pratyadṛśyata //
MBh, 5, 17, 6.1 etad icchāmi bhagavan kathyamānaṃ dvijottama /
MBh, 5, 18, 5.1 tataḥ sa bhagavāṃstatra aṅgirāḥ samadṛśyata /
MBh, 5, 18, 6.1 tatastu bhagavān indraḥ prahṛṣṭaḥ samapadyata /
MBh, 5, 18, 8.1 evaṃ sampūjya bhagavān atharvāṅgirasaṃ tadā /
MBh, 5, 41, 10.1 bhagavan saṃśayaḥ kaścid dhṛtarāṣṭrasya mānase /
MBh, 5, 45, 1.4 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 2.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 3.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 4.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 5.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 6.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 7.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 8.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 9.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 10.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 12.2 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 13.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 14.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 15.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 16.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 17.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 18.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 19.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 20.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 21.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 61, 17.1 yadaiva rāme bhagavatyanindye brahma bruvāṇaḥ kṛtavāṃstad astram /
MBh, 5, 80, 27.1 yatra māṃ bhagavān rājā śvaśuro vākyam abravīt /
MBh, 5, 81, 63.2 bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha //
MBh, 5, 81, 64.1 kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ /
MBh, 5, 81, 64.2 kenārthenopasaṃprāptā bhagavanto mahītalam //
MBh, 5, 95, 1.2 jāmadagnyavacaḥ śrutvā kaṇvo 'pi bhagavān ṛṣiḥ /
MBh, 5, 103, 3.2 bhagavan kim avajñānāt kṣudhāṃ prati bhaye mama /
MBh, 5, 104, 3.2 sauhṛdād vā suhṛtsnigdho bhagavān vā pitāmahaḥ //
MBh, 5, 104, 4.2 uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam /
MBh, 5, 104, 8.2 abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 5, 104, 12.1 bhuktaṃ me tiṣṭha tāvat tvam ityuktvā bhagavān yayau /
MBh, 5, 104, 22.3 kim āharāmi gurvarthaṃ bravītu bhagavān iti //
MBh, 5, 104, 23.1 jānamānastu bhagavāñ jitaḥ śuśrūṣaṇena ca /
MBh, 5, 108, 3.2 kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat //
MBh, 5, 111, 10.1 so 'haṃ bhagavatīṃ yāce praṇataḥ priyakāmyayā /
MBh, 5, 112, 12.2 tam āha bhagavān kāṃ te dadāni gurudakṣiṇām //
MBh, 5, 115, 16.1 athājagāma bhagavān divodāsaṃ sa gālavaḥ /
MBh, 5, 117, 5.2 bhagavan dīyatāṃ mahyaṃ sahasram iti gālava //
MBh, 5, 121, 10.2 bhagavan saṃśayo me 'sti kaścit taṃ chettum arhasi /
MBh, 5, 121, 12.2 bhagavan vettha lokāṃśca śāśvatānmama nirjitān //
MBh, 5, 122, 1.2 bhagavann evam evaitad yathā vadasi nārada /
MBh, 5, 122, 1.3 icchāmi cāham apyevaṃ na tvīśo bhagavann aham //
MBh, 5, 175, 28.2 bhagavann evam evaitad yathāha pṛthivīpatiḥ /
MBh, 5, 175, 30.1 yat tu māṃ bhagavān rāmo vakṣyati dvijasattama /
MBh, 5, 175, 30.2 tanme kāryatamaṃ kāryam iti me bhagavanmatiḥ //
MBh, 5, 176, 5.2 apanītāsmi bhīṣmeṇa bhagavann avijānatā /
MBh, 5, 176, 8.2 vidhānaṃ tatra bhagavan kartum arhasi yuktitaḥ //
MBh, 5, 176, 27.2 bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata /
MBh, 5, 177, 5.2 mama duḥkhaṃ bhagavatā vyapaneyaṃ yatastataḥ /
MBh, 5, 178, 20.2 prasādaye tvāṃ bhagavaṃstyaktaiṣā hi purā mayā //
MBh, 5, 187, 6.1 bhagavann evam evaitad yathāha bhagavāṃstathā /
MBh, 5, 187, 6.1 bhagavann evam evaitad yathāha bhagavāṃstathā /
MBh, 5, 193, 5.2 pratidāsyāmi bhagavaṃl liṅgaṃ punar idaṃ tava /
MBh, 5, 193, 49.1 so 'bhigamyābravīd vākyaṃ prāpto 'smi bhagavann iti /
MBh, 6, 2, 1.2 tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ /
MBh, 6, 2, 2.2 pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit //
MBh, 6, 2, 15.2 evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ /
MBh, 6, 4, 15.3 tāni sarvāṇi bhagavañ śrotum icchāmi tattvataḥ //
MBh, 6, 7, 21.1 tasmāt kubero bhagavāṃścaturthaṃ bhāgam aśnute /
MBh, 6, 17, 1.2 yathā sa bhagavān vyāsaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 6, 41, 47.1 āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ /
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 6, 62, 4.1 ko nvayaṃ yo bhagavatā praṇamya vinayād vibho /
MBh, 6, 62, 5.1 evam uktastu bhagavān pratyuvāca pitāmahaḥ /
MBh, 6, 64, 3.2 devānām api devaṃ ca tvām āha bhagavān bhṛguḥ /
MBh, 6, 108, 12.2 avākśirāśca bhagavān udatiṣṭhata candramāḥ //
MBh, 7, 1, 3.1 tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ /
MBh, 7, 1, 4.1 tasmin hate tu bhagavan ketau sarvadhanuṣmatām /
MBh, 7, 3, 17.2 tena tena pradahato bhagavantau yad icchataḥ //
MBh, 7, 18, 23.2 uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva //
MBh, 7, 37, 20.2 varṣābhyatīto bhagavāñ śaradīva divākaraḥ //
MBh, 7, 52, 22.2 mama bravītu bhagavān viśeṣaṃ phalgunasya ca //
MBh, 7, 67, 50.1 uvāca cainaṃ bhagavān punar eva jaleśvaraḥ /
MBh, 7, 69, 47.1 vivasvān bhagavān svasti karotu tava sarvaśaḥ /
MBh, 7, 131, 97.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 7, 150, 82.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 7, 159, 43.1 tato muhūrtād bhagavān purastācchaśalakṣaṇaḥ /
MBh, 7, 166, 51.1 evam uktvā sa bhagavān divam ācakrame prabhuḥ /
MBh, 7, 172, 49.2 etat prabrūhi bhagavanmayā pṛṣṭo yathātatham //
MBh, 8, 24, 12.1 samāgatāni caitāni yo hanyād bhagavaṃs tadā /
MBh, 8, 24, 32.2 vadhopāyam apṛcchanta bhagavantaṃ pitāmaham //
MBh, 8, 24, 33.1 śrutvā tad bhagavān devo devān idam uvāca ha /
MBh, 8, 24, 101.1 evam asmāsu hi purā bhagavann uktavān asi /
MBh, 8, 24, 108.1 tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ /
MBh, 8, 24, 125.1 yathaiva bhagavān brahmā lokadhātā pitāmahaḥ /
MBh, 8, 25, 1.2 evaṃ sa bhagavān devaḥ sarvalokapitāmahaḥ /
MBh, 8, 30, 77.2 udīcīṃ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha //
MBh, 8, 49, 33.2 ācakṣva bhagavann etad yathā vidyām ahaṃ tathā /
MBh, 8, 49, 44.2 katamena pathā yātā bhagavan bahavo janāḥ /
MBh, 8, 63, 49.2 tat tathāstu namas te 'stu prasīda bhagavan mama //
MBh, 8, 63, 58.1 śrutaṃ bhavadbhir yat proktaṃ bhagavadbhyāṃ jagaddhitam /
MBh, 8, 64, 24.3 yathā na kuryād balabhinna cāntako na ca pracetā bhagavān na yakṣarāṭ //
MBh, 8, 68, 38.1 karṇasya dehaṃ rudhirāvasiktaṃ bhaktānukampī bhagavān vivasvān /
MBh, 9, 13, 19.1 yathā hi bhagavān agnir jagad dagdhvā carācaram /
MBh, 9, 34, 34.1 yathākramaṃ ca bhagavaṃstīrthānām anupūrvaśaḥ /
MBh, 9, 34, 38.2 kimarthaṃ bhagavān somo yakṣmaṇā samagṛhyata /
MBh, 9, 34, 43.1 tatastasyāṃ sa bhagavān prītiṃ cakre niśākaraḥ /
MBh, 9, 34, 49.2 tathāpi somo bhagavān punar eva mahīpate /
MBh, 9, 34, 52.1 anādṛtya tu tad vākyaṃ dakṣasya bhagavāñ śaśī /
MBh, 9, 34, 54.1 rohiṇyām eva bhagavan sadā vasati candramāḥ /
MBh, 9, 34, 55.1 tacchrutvā bhagavān kruddho yakṣmāṇaṃ pṛthivīpate /
MBh, 9, 34, 63.2 prasīda bhagavan some śāpaścaiṣa nivartyatām //
MBh, 9, 34, 72.2 somaṃ ca bhagavān prīto bhūyo vacanam abravīt //
MBh, 9, 35, 10.2 jagāma bhagavān sthānam anurūpam ivātmanaḥ //
MBh, 9, 37, 26.2 vimalodā bhagavatī brahmaṇā yajatā punaḥ /
MBh, 9, 38, 31.1 sasarja yatra bhagavāṃl lokāṃl lokapitāmahaḥ /
MBh, 9, 38, 32.3 mahātapasvī bhagavān ugratejā mahātapāḥ //
MBh, 9, 39, 2.2 tanmamācakṣva bhagavan paraṃ kautūhalaṃ hi me //
MBh, 9, 39, 9.2 evaṃ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān //
MBh, 9, 39, 19.1 tatastu bhagavān vipro vasiṣṭho ''śramam abhyayāt /
MBh, 9, 40, 21.1 prasādaye tvā bhagavann aparādhaṃ kṣamasva me /
MBh, 9, 41, 12.1 evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ /
MBh, 9, 42, 27.2 kimarthaṃ bhagavāñ śakro brahmahatyām avāptavān /
MBh, 9, 43, 2.2 yaiścābhiṣikto bhagavān vidhinā yena ca prabhuḥ //
MBh, 9, 43, 6.2 tat sarvabhakṣo bhagavānnāśakad dagdhum akṣayam //
MBh, 9, 43, 30.2 brahmā svayaṃbhūr bhagavān saputraḥ saha viṣṇunā //
MBh, 9, 43, 33.1 sa tu bālo 'pi bhagavānmahāyogabalānvitaḥ /
MBh, 9, 43, 37.1 tato 'bhavaccaturmūrtiḥ kṣaṇena bhagavān prabhuḥ /
MBh, 9, 43, 38.1 evaṃ sa kṛtvā hyātmānaṃ caturdhā bhagavān prabhuḥ /
MBh, 9, 43, 39.2 śākho yayau ca bhagavān vāyumūrtir vibhāvasum /
MBh, 9, 43, 44.1 asya bālasya bhagavann ādhipatyaṃ yathepsitam /
MBh, 9, 43, 45.1 tataḥ sa bhagavān dhīmān sarvalokapitāmahaḥ /
MBh, 9, 44, 15.1 dharmaśca bhagavān devaḥ samājagmur hi saṃgatāḥ /
MBh, 9, 44, 20.2 tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ /
MBh, 9, 46, 14.1 agniḥ pranaṣṭo bhagavān kāraṇaṃ ca na vidmahe /
MBh, 9, 46, 15.2 kimarthaṃ bhagavān agniḥ pranaṣṭo lokabhāvanaḥ /
MBh, 9, 46, 16.3 śamīgarbham athāsādya nanāśa bhagavāṃstataḥ //
MBh, 9, 46, 21.1 sasarja bhagavān yatra sarvalokapitāmahaḥ /
MBh, 9, 47, 5.2 bhaktyā ca bhagavān prītaḥ parayā pākaśāsanaḥ //
MBh, 9, 47, 8.2 bhagavanmuniśārdūla kim ājñāpayasi prabho //
MBh, 9, 47, 11.1 ityukto bhagavān devaḥ smayann iva nirīkṣya tām /
MBh, 9, 47, 16.2 pacetyuktvā sa bhagavāñ jagāma balasūdanaḥ //
MBh, 9, 47, 18.1 tasyā jijñāsanārthaṃ sa bhagavān pākaśāsanaḥ /
MBh, 9, 47, 52.1 ityuktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān /
MBh, 9, 47, 56.2 kā tasyā bhagavanmātā kva saṃvṛddhā ca śobhanā /
MBh, 9, 48, 17.1 yatreṣṭvā bhagavāñ jyotir bhāskaro rājasattama /
MBh, 9, 49, 52.3 mokṣadharmaṃ samāsthātum iccheyaṃ bhagavann aham //
MBh, 9, 50, 26.1 na copalebhe bhagavāñ śakraḥ praharaṇaṃ tadā /
MBh, 9, 50, 33.1 tena vajreṇa bhagavānmantrayuktena bhārata /
MBh, 9, 51, 1.2 kathaṃ kumārī bhagavaṃstapoyuktā hyabhūt purā /
MBh, 9, 53, 15.1 tathā tu tiṣṭhatāṃ teṣāṃ nārado bhagavān ṛṣiḥ /
MBh, 9, 62, 32.1 tataḥ prāyānmahārāja mādhavo bhagavān rathī /
MBh, 10, 15, 14.2 mithyācāreṇa bhagavan bhīmasenena saṃyuge //
MBh, 10, 15, 31.1 yat tu me bhagavān āha tanme kāryam anantaram /
MBh, 10, 16, 18.3 satyavāg astu bhagavān ayaṃ ca puruṣottamaḥ //
MBh, 10, 17, 17.2 ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām //
MBh, 11, 9, 1.2 gate bhagavati vyāse dhṛtarāṣṭro mahīpatiḥ /
MBh, 11, 13, 12.2 bhagavannābhyasūyāmi naitān icchāmi naśyataḥ /
MBh, 11, 23, 18.2 āviśya śete bhagavān skandaḥ śaravaṇaṃ yathā //
MBh, 12, 1, 15.2 jayo 'yam ajayākāro bhagavan pratibhāti me //
MBh, 12, 1, 18.1 idam anyacca bhagavan yat tvāṃ vakṣyāmi nārada /
MBh, 12, 1, 44.1 śrotum icchāmi bhagavaṃstvattaḥ sarvaṃ yathātatham /
MBh, 12, 2, 22.1 abuddhipūrvaṃ bhagavan dhenur eṣā hatā tava /
MBh, 12, 11, 4.1 tān ābabhāṣe bhagavān pakṣī bhūtvā hiraṇmayaḥ /
MBh, 12, 24, 1.2 bhagavan karmaṇā kena sudyumno vasudhādhipaḥ /
MBh, 12, 24, 13.2 kim āgamanam ācakṣva bhagavan kṛtam eva tat //
MBh, 12, 24, 20.2 dhṛtadaṇḍasya durbuddher bhagavan kṣantum arhasi //
MBh, 12, 29, 57.2 ajayad bāhuvīryeṇa bhagavān pākaśāsanaḥ //
MBh, 12, 30, 33.1 tataḥ kadācid bhagavān parvato 'nusasāra ha /
MBh, 12, 30, 40.1 ṛṣiḥ paramadharmātmā nārado bhagavān prabhuḥ /
MBh, 12, 31, 1.3 bhagavañ śrotum icchāmi suvarṇaṣṭhīvisaṃbhavam //
MBh, 12, 37, 1.2 evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 37, 6.1 tair evam ukto bhagavānmanuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 38, 1.2 śrotum icchāmi bhagavan vistareṇa mahāmune /
MBh, 12, 38, 21.2 yad āha bhagavān vyāsastat kuruṣva nṛpottama //
MBh, 12, 45, 2.1 bhagavān vā hṛṣīkeśastrailokyasya paro guruḥ /
MBh, 12, 46, 29.1 āvṛtte bhagavatyarke sa hi lokān gamiṣyati /
MBh, 12, 48, 12.1 mahātmanā bhagavatā rāmeṇa yadupuṃgava /
MBh, 12, 49, 21.1 nārho 'si bhagavann adya vaktum evaṃvidhaṃ vacaḥ /
MBh, 12, 49, 80.3 rathena tenāśu yayau yathārko viśan prabhābhir bhagavāṃstrilokam //
MBh, 12, 51, 16.1 vyāvṛttamātre bhagavatyudīcīṃ sūrye diśaṃ kālavaśāt prapanne /
MBh, 12, 52, 26.1 tato muhūrtād bhagavān sahasrāṃśur divākaraḥ /
MBh, 12, 52, 33.1 tataḥ purastād bhagavānniśākaraḥ samutthitastām abhiharṣayaṃścamūm /
MBh, 12, 57, 2.1 bhagavān uśanā cāha ślokam atra viśāṃ pate /
MBh, 12, 58, 1.3 bṛhaspatir hi bhagavānnānyaṃ dharmaṃ praśaṃsati //
MBh, 12, 58, 2.1 viśālākṣaśca bhagavān kāvyaścaiva mahātapāḥ /
MBh, 12, 58, 3.1 bharadvājaśca bhagavāṃstathā gauraśirā muniḥ /
MBh, 12, 58, 25.2 tato vyāsaśca bhagavān devasthāno 'śmanā saha /
MBh, 12, 59, 28.1 tān uvāca surān sarvān svayaṃbhūr bhagavāṃstataḥ /
MBh, 12, 59, 89.1 bhagavān api tacchāstraṃ saṃcikṣepa puraṃdaraḥ /
MBh, 12, 59, 117.2 maharṣir bhagavān gargastasya sāṃvatsaro 'bhavat //
MBh, 12, 59, 123.1 yakṣarākṣasabhartā ca bhagavānnaravāhanaḥ /
MBh, 12, 64, 18.2 asaṃśayaṃ bhagavann ādidevaṃ drakṣyāmyahaṃ śirasāhaṃ prasādya /
MBh, 12, 65, 16.1 etad icchāmyahaṃ śrotuṃ bhagavaṃstad bravīhi me /
MBh, 12, 65, 30.1 prajāpatir hi bhagavān yaḥ sarvam asṛjajjagat /
MBh, 12, 83, 57.2 tathā samīkṣya bhagavañ śreyase viniyuṅkṣva mām //
MBh, 12, 91, 13.1 vṛṣo hi bhagavān dharmo yastasya kurute hyalam /
MBh, 12, 93, 4.1 dharmārthasahitaṃ vākyaṃ bhagavann anuśādhi mām /
MBh, 12, 106, 4.2 bravītu bhagavānnītim upapanno 'smyahaṃ prabho /
MBh, 12, 107, 2.1 purastād eva bhagavanmayaitad apavarjitam /
MBh, 12, 117, 14.1 śvaśatrur bhagavann atra dvīpī māṃ hantum icchati /
MBh, 12, 122, 42.2 indro jāgarti bhagavān indrād agnir vibhāvasuḥ //
MBh, 12, 122, 48.2 ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ //
MBh, 12, 124, 21.2 kathayāmāsa bhagavān devendrāya kurūdvaha //
MBh, 12, 126, 18.1 etacchrutvā sa bhagavāṃstanur munivarottamaḥ /
MBh, 12, 126, 20.2 bravītu bhagavān etad yadi guhyaṃ na tanmayi //
MBh, 12, 126, 21.1 maharṣir bhagavāṃstena pūrvam āsīd vimānitaḥ /
MBh, 12, 126, 33.3 bravītu bhagavān etat tvaṃ hi dharmārthadarśivān //
MBh, 12, 126, 34.3 rājānaṃ bhagavān viprastataḥ kṛśatanustanuḥ //
MBh, 12, 126, 38.1 tvattaḥ kṛśataraṃ kiṃ nu bravītu bhagavān idam /
MBh, 12, 126, 44.2 prasādaye tvā bhagavan putreṇecchāmi saṃgatim /
MBh, 12, 126, 46.1 tataḥ prahasya bhagavāṃstanur dharmabhṛtāṃ varaḥ /
MBh, 12, 139, 26.1 viśvāmitro 'tha bhagavānmaharṣir aniketanaḥ /
MBh, 12, 139, 41.2 śanair utthāya bhagavān praviveśa kuṭīmaṭham //
MBh, 12, 139, 91.1 viśvāmitro 'pi bhagavāṃstapasā dagdhakilbiṣaḥ /
MBh, 12, 150, 29.2 sarvatra bhagavān vāyuśceṣṭāprāṇakaraḥ prabhuḥ //
MBh, 12, 160, 65.1 viṣṇur marīcaye prādānmarīcir bhagavāṃśca tam /
MBh, 12, 175, 10.1 evaṃ sa bhagavān pṛṣṭo bharadvājena saṃśayam /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 183, 10.8 bhagavatā tūktaṃ sukhānāṃ paramāḥ striya iti /
MBh, 12, 192, 17.1 evam uktvā bhagavatī jagāma bhavanaṃ svakam /
MBh, 12, 193, 25.1 rājāpyetena vidhinā bhagavantaṃ pitāmaham /
MBh, 12, 194, 4.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyatāṃ me bhagavan yathāvat //
MBh, 12, 194, 6.2 divaukasaścaiva yataḥ prasūtās tad ucyatāṃ me bhagavan purāṇam //
MBh, 12, 200, 13.1 sa tatra bhagavān devaḥ puṣkare bhāsayan diśaḥ /
MBh, 12, 201, 6.2 prācīnabarhir bhagavāṃstasmāt prācetaso daśa //
MBh, 12, 201, 10.1 aryamā caiva bhagavān ye cānye tanayā vibho /
MBh, 12, 201, 27.2 pramucaścedhmavāhaśca bhagavāṃśca dṛḍhavrataḥ //
MBh, 12, 201, 30.1 atreḥ putraśca bhagavāṃstathā sārasvataḥ prabhuḥ /
MBh, 12, 201, 32.1 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ /
MBh, 12, 203, 4.1 upāsanāt prasanno 'si yadi vai bhagavanmama /
MBh, 12, 203, 18.1 vedavid veda bhagavān vedāṅgāni bṛhaspatiḥ /
MBh, 12, 204, 15.1 saṃdeham etam utpannam achinad bhagavān ṛṣiḥ /
MBh, 12, 207, 23.1 maharṣir bhagavān atrir veda tacchukrasaṃbhavam /
MBh, 12, 210, 36.1 prakāśaṃ bhagavān etad ṛṣir nārāyaṇo 'mṛtam /
MBh, 12, 211, 16.1 etan me bhagavān āha kāpileyāya saṃbhavam /
MBh, 12, 212, 2.1 bhagavan yad idaṃ pretya saṃjñā bhavati kasyacit /
MBh, 12, 216, 11.2 evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā /
MBh, 12, 216, 12.2 yathākhyātaṃ bhagavatā śūnyāgārakṛtālayam //
MBh, 12, 218, 2.1 tāṃ dīptāṃ prabhayā dṛṣṭvā bhagavān pākaśāsanaḥ /
MBh, 12, 220, 88.1 evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ /
MBh, 12, 220, 116.1 tam evam uktvā bhagavāñ śatakratuḥ pratiprayāto gajarājavāhanaḥ /
MBh, 12, 224, 6.3 jagau yad bhagavān vyāsaḥ putrāya paripṛcchate //
MBh, 12, 234, 11.1 ityetacchrotum icchāmi bhagavān prabravītu me /
MBh, 12, 234, 23.1 abhivādya guruṃ brūyād adhīṣva bhagavann iti /
MBh, 12, 234, 23.2 idaṃ kariṣye bhagavann idaṃ cāpi kṛtaṃ mayā //
MBh, 12, 239, 1.3 yad adhyātmaṃ yathā cedaṃ bhagavann ṛṣisattama //
MBh, 12, 247, 2.1 dīptānalanibhaḥ prāha bhagavān dhūmravarcase /
MBh, 12, 248, 17.2 dadāha pāvako rājan bhagavatkopasaṃbhavaḥ //
MBh, 12, 249, 8.2 prasīda bhagavan sādho vara eṣa vṛto mayā //
MBh, 12, 249, 14.1 tato 'gnim upasaṃgṛhya bhagavāṃl lokapūjitaḥ /
MBh, 12, 250, 11.3 na vyājahāra tasthau ca prahvā bhagavadunmukhī //
MBh, 12, 250, 14.1 nivṛttaroṣe tasmiṃstu bhagavatyaparājite /
MBh, 12, 250, 25.1 tato 'bravīt punar mṛtyur bhagavantaṃ pitāmaham /
MBh, 12, 260, 37.2 yaccetarair mahāyajñair veda tad bhagavān svataḥ //
MBh, 12, 261, 11.2 brāhmaṇo nāma bhagavāñ janmaprabhṛti pūjyate //
MBh, 12, 261, 36.3 tau panthānāvubhau vyaktau bhagavaṃstad bravīhi me //
MBh, 12, 261, 38.4 imaṃ ca saṃśayaṃ ghoraṃ bhagavān prabravītu me //
MBh, 12, 261, 41.3 etad bravītu bhagavān upapanno 'smyadhīhi bhoḥ //
MBh, 12, 261, 60.2 etasyānantyam icchāmi bhagavañ śrotum añjasā //
MBh, 12, 262, 35.2 tad yathāvad yathānyāyaṃ bhagavān prabravītu me //
MBh, 12, 264, 18.1 tatastaṃ bhagavān dharmo yajñaṃ yājayata svayam /
MBh, 12, 270, 23.3 taṃ bhāṣamāṇaṃ bhagavān uśanā pratyabhāṣata /
MBh, 12, 270, 27.2 dhṛtim āsthāya bhagavanna śocāmi tatastvaham //
MBh, 12, 271, 1.2 namastasmai bhagavate devāya prabhaviṣṇave /
MBh, 12, 271, 57.1 pravṛttam etad bhagavanmaharṣe mahādyuteścakram anantavīryam /
MBh, 12, 271, 59.2 ayaṃ sa bhagavān devaḥ pitāmaha janārdanaḥ /
MBh, 12, 272, 23.2 somaśca bhagavān devaḥ sarve ca paramarṣayaḥ //
MBh, 12, 272, 28.1 tato buddhim upāgamya bhagavān pākaśāsanaḥ /
MBh, 12, 273, 9.1 vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ /
MBh, 12, 273, 28.1 prāpto 'smi bhagavan deva tvatsakāśam ariṃdama /
MBh, 12, 273, 33.3 pitāmahasya bhagavāṃstathā ca tad abhūt prabho //
MBh, 12, 274, 15.1 nandī ca bhagavāṃstatra devasyānumate sthitaḥ /
MBh, 12, 274, 47.2 bhagavantaṃ tathetyāha brahmāṇam amitaujasam //
MBh, 12, 276, 8.1 bhagavann āśramāḥ sarve pṛthagācāradarśinaḥ /
MBh, 12, 276, 11.2 bravītu bhagavāṃstanme upasanno 'smyadhīhi bhoḥ //
MBh, 12, 285, 19.2 viśeṣadharmān varṇānāṃ prabrūhi bhagavanmama /
MBh, 12, 291, 4.2 āvṛtte bhagavatyarke gantāsi paramāṃ gatim //
MBh, 12, 291, 11.1 bhagavañ śrotum icchāmi paraṃ brahma sanātanam /
MBh, 12, 291, 17.1 hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ /
MBh, 12, 293, 19.2 paśyāmi bhagavaṃstasmānmokṣadharmo na vidyate //
MBh, 12, 294, 5.1 vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca /
MBh, 12, 297, 3.1 bhagavan kim idaṃ śreyaḥ pretya vāpīha vā bhavet /
MBh, 12, 306, 6.1 tato māṃ bhagavān āha vitariṣyāmi te dvija /
MBh, 12, 306, 7.1 tato mām āha bhagavān āsyaṃ svaṃ vivṛtaṃ kuru /
MBh, 12, 306, 9.1 tato vidahyamānaṃ mām uvāca bhagavān raviḥ /
MBh, 12, 306, 10.1 śītībhūtaṃ ca māṃ dṛṣṭvā bhagavān āha bhāskaraḥ /
MBh, 12, 306, 12.2 etāvad uktvā bhagavān astam evābhyavartata //
MBh, 12, 307, 5.1 kena vṛttena bhagavann atikrāmejjarāntakau /
MBh, 12, 308, 20.1 bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi /
MBh, 12, 308, 34.1 tadvad bhagavatā tena śikhāproktena bhikṣuṇā /
MBh, 12, 310, 24.1 mārkaṇḍeyo hi bhagavān etad ākhyātavānmama /
MBh, 12, 310, 27.1 uvāca cainaṃ bhagavāṃstryambakaḥ prahasann iva /
MBh, 12, 311, 2.2 ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ //
MBh, 12, 311, 3.2 abhavad bhagavān vyāso vane tasmin yudhiṣṭhira //
MBh, 12, 312, 2.1 mokṣadharmeṣu kuśalo bhagavān prabravītu me /
MBh, 12, 314, 21.1 bhagavān pāvakastatra svayaṃ tiṣṭhati vīryavān /
MBh, 12, 315, 2.1 uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam /
MBh, 12, 316, 5.3 sanatkumāro bhagavān idaṃ vacanam abravīt //
MBh, 12, 316, 53.2 akartāram amūrtaṃ ca bhagavān āha tīrthavit //
MBh, 12, 321, 22.2 upopaviṣṭaḥ suprīto nārado bhagavān ṛṣiḥ //
MBh, 12, 325, 1.2 prāpya śvetaṃ mahādvīpaṃ nārado bhagavān ṛṣiḥ /
MBh, 12, 326, 103.1 pitāmaho hi bhagavāṃstasmāddevādanantaraḥ /
MBh, 12, 326, 122.1 jitaṃ bhagavatā tena puruṣeṇeti bhārata /
MBh, 12, 328, 1.3 nāmabhir vividhair eṣāṃ niruktaṃ bhagavanmama //
MBh, 12, 329, 26.1 devāstatrāgacchan yatra dadhīco bhagavān ṛṣistapastepe /
MBh, 12, 329, 26.2 sendrā devāstam abhigamyocur bhagavaṃstapasaḥ kuśalam avighnaṃ ceti /
MBh, 12, 329, 26.5 te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti /
MBh, 12, 329, 34.5 tāṃ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti /
MBh, 12, 329, 45.5 bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti /
MBh, 12, 330, 23.1 vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata /
MBh, 12, 331, 19.2 namo bhagavate tasmai vyāsāyāmitatejase /
MBh, 12, 331, 35.1 apīdānīṃ sa bhagavān paramātmā sanātanaḥ /
MBh, 12, 332, 12.2 vidyāsahāyo yatrāste bhagavān havyakavyabhuk //
MBh, 12, 332, 26.1 avasat sa mahātejā nārado bhagavān ṛṣiḥ /
MBh, 12, 333, 7.2 evaṃ sa eva bhagavān pitā mātā pitāmahaḥ /
MBh, 12, 335, 3.3 tacca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā //
MBh, 12, 335, 7.3 jagau yad bhagavān vyāso rājño dharmasutasya vai //
MBh, 12, 335, 18.3 hiraṇyagarbho bhagavān sarvalokapitāmahaḥ //
MBh, 12, 335, 22.1 tāvapaśyat sa bhagavān anādinidhano 'cyutaḥ /
MBh, 12, 336, 37.1 sanatkumāro bhagavāṃstataḥ prādhītavānnṛpa /
MBh, 12, 336, 59.1 evaṃ sa bhagavān vyāso gurur mama viśāṃ pate /
MBh, 12, 338, 14.1 uvāca cainaṃ bhagavāṃścirasyāgatam ātmajam /
MBh, 12, 338, 16.2 tvatprasādena bhagavan svādhyāyatapasor mama /
MBh, 12, 338, 17.1 ciradṛṣṭo hi bhagavān vairājasadane mayā /
MBh, 12, 339, 20.2 evaṃ sa eva bhagavāñjñānena pratibodhitaḥ //
MBh, 12, 344, 6.3 asau hi bhagavān sūryo mandaraśmir avāṅmukhaḥ //
MBh, 13, 2, 27.1 tān darśayāmāsa tadā bhagavān havyavāhanaḥ /
MBh, 13, 2, 31.1 prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum /
MBh, 13, 2, 31.3 tam āha bhagavān agnir evam astviti pārthivam //
MBh, 13, 2, 88.3 yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam //
MBh, 13, 3, 14.1 vāgbhiśca bhagavān yena devasenāgragaḥ prabhuḥ /
MBh, 13, 4, 33.1 vyaktaṃ bhagavatā cātra kṛtam evaṃ bhaviṣyati /
MBh, 13, 4, 49.1 madhucchandaśca bhagavān devarātaśca vīryavān /
MBh, 13, 4, 51.1 karṇajaṅghaśca bhagavān gālavaśca mahān ṛṣiḥ /
MBh, 13, 6, 3.2 purā vasiṣṭho bhagavān pitāmaham apṛcchata //
MBh, 13, 10, 13.2 tanmāṃ tvaṃ bhagavan vaktuṃ pravrājayitum arhasi //
MBh, 13, 10, 14.1 varṇāvaro 'haṃ bhagavañ śūdro jātyāsmi sattama /
MBh, 13, 14, 9.2 evam uktvā tu bhagavān guṇāṃstasya mahātmanaḥ /
MBh, 13, 15, 16.1 śatakratuśca bhagavān viṣṇuścāditinandanau /
MBh, 13, 17, 168.1 nāciketāya bhagavān āha vaivasvato yamaḥ /
MBh, 13, 18, 7.1 vālmīkiścāpi bhagavān yudhiṣṭhiram abhāṣata /
MBh, 13, 18, 15.2 prāhājamīḍhaṃ bhagavān bṛhaspatisamadyutiḥ //
MBh, 13, 18, 16.1 vasiṣṭho nāma bhagavāṃścākṣuṣasya manoḥ sutaḥ /
MBh, 13, 20, 2.2 tato 'gacchat sa bhagavān uttarām uttamāṃ diśam /
MBh, 13, 20, 8.2 pratyutthitā bhagavantaṃ maṇibhadrapurogamāḥ //
MBh, 13, 20, 10.1 te rākṣasāstadā rājan bhagavantam athābruvan /
MBh, 13, 20, 11.1 vidito bhagavān asya kāryam āgamane ca yat /
MBh, 13, 20, 23.1 tato vaiśravaṇo rājā bhagavantam uvāca ha /
MBh, 13, 20, 26.1 atha vaiśravaṇaṃ prīto bhagavān pratyabhāṣata /
MBh, 13, 20, 27.2 tava prasādād bhagavanmaharṣeśca mahātmanaḥ /
MBh, 13, 20, 28.1 atha niṣkramya bhagavān prayayāvuttarāmukhaḥ /
MBh, 13, 20, 32.1 tatrāśramapadaṃ divyaṃ dadarśa bhagavān atha /
MBh, 13, 20, 42.2 atha taṃ pramadāḥ prāhur bhagavān praviśatviti //
MBh, 13, 20, 51.1 svāgataṃ svāgatenāstu bhagavāṃstām abhāṣata /
MBh, 13, 20, 69.1 sā strī provāca bhagavan drakṣyase deśakālataḥ /
MBh, 13, 20, 75.1 atha sā strī tadovāca bhagavan paśya vai raveḥ /
MBh, 13, 21, 9.1 atha strī bhagavantaṃ sā supyatām ityacodayat /
MBh, 13, 22, 1.3 kathaṃ nivṛtto bhagavāṃstad bhavān prabravītu me //
MBh, 13, 22, 6.2 sa tvaṃ yena ca kāryeṇa samprāpto bhagavān iha //
MBh, 13, 26, 5.1 asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ /
MBh, 13, 31, 24.2 bhagavan vaitahavyair me yuddhe vaṃśaḥ praṇāśitaḥ /
MBh, 13, 31, 25.1 śiṣyasnehena bhagavan sa māṃ rakṣitum arhasi /
MBh, 13, 31, 51.1 evam apyasmi bhagavan kṛtakṛtyo na saṃśayaḥ /
MBh, 13, 32, 3.2 keśavaḥ paripapraccha bhagavan kānnamasyasi //
MBh, 13, 40, 27.1 tataḥ sa bhagavāṃstasmai vipulāya mahātmane /
MBh, 13, 40, 45.2 bahurūpo hi bhagavāñchrūyate harivāhanaḥ //
MBh, 13, 51, 4.3 sarvaṃ kartāsmi bhagavan yadyapi syāt suduṣkaram //
MBh, 13, 51, 6.3 niṣkrayārthaṃ bhagavato yathāha bhṛgunandanaḥ //
MBh, 13, 51, 18.2 bravītu bhagavānmūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ /
MBh, 13, 51, 19.1 hanyāddhi bhagavān kruddhastrailokyam api kevalam /
MBh, 13, 52, 11.2 bhagavan sahadharmo 'yaṃ paṇḍitair iha dhāryate /
MBh, 13, 52, 16.2 bhagavan paravantau svo brūhi kiṃ karavāvahe //
MBh, 13, 52, 24.1 iyaṃ śayyā bhagavato yathākāmam ihoṣyatām /
MBh, 13, 52, 29.1 tataḥ sa bhagavān bhuktvā daṃpatī prāha dharmavit /
MBh, 13, 52, 30.1 tataḥ śayyāgṛhaṃ prāpya bhagavān ṛṣisattamaḥ /
MBh, 13, 52, 34.1 tataḥ sa bhagavān vipraḥ samādiśya narādhipam /
MBh, 13, 53, 13.1 atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ /
MBh, 13, 53, 27.2 krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ //
MBh, 13, 53, 33.1 bhagavan kva ratho yātu bravītu bhṛgunandanaḥ /
MBh, 13, 53, 34.1 evam uktastu bhagavān pratyuvācātha taṃ nṛpam /
MBh, 13, 53, 46.1 aho bhagavato vīryaṃ maharṣer bhāvitātmanaḥ /
MBh, 13, 53, 49.2 tato 'sya bhagavān prīto babhūva munisattamaḥ //
MBh, 13, 53, 54.1 atha tau bhagavān prāha prahṛṣṭaścyavanastadā /
MBh, 13, 53, 59.1 na me manyur mahābhāga pūto 'smi bhagavaṃstvayā /
MBh, 13, 53, 62.2 naitaccitraṃ tu bhagavaṃstvayi satyaparākrama //
MBh, 13, 54, 37.2 agnimadhyagatenedaṃ bhagavan saṃnidhau mayā /
MBh, 13, 55, 2.2 yadi prīto 'si bhagavaṃstato me vada bhārgava /
MBh, 13, 55, 34.4 brāhmaṇyaṃ me kulasyāstu bhagavann eṣa me varaḥ //
MBh, 13, 55, 35.1 punaścākhyātum icchāmi bhagavan vistareṇa vai /
MBh, 13, 61, 50.1 bhagavan kena dānena svargataḥ sukham edhate /
MBh, 13, 64, 1.3 ityevaṃ bhagavān atriḥ pitāmahasuto 'bravīt //
MBh, 13, 64, 7.1 bṛhaspater bhagavataḥ pūṣṇaścaiva bhagasya ca /
MBh, 13, 64, 16.1 bhagavāṃścāsya suprīto vahnir bhavati nityaśaḥ /
MBh, 13, 64, 19.2 evam āha mahābhāgaḥ śāṇḍilyo bhagavān ṛṣiḥ //
MBh, 13, 65, 18.2 bhagavaṃstvaṃ prabhur bhūmeḥ sarvasya tridivasya ca /
MBh, 13, 65, 21.2 bhagavan kṛtakāmāḥ smo yakṣyāmastvāptadakṣiṇaiḥ /
MBh, 13, 66, 12.1 nīrajātaśca bhagavān somo grahagaṇeśvaraḥ /
MBh, 13, 70, 56.2 anujñātastena vaivasvatena pratyāgamaṃ bhagavatpādamūlam //
MBh, 13, 71, 7.1 kīdṛśā bhagavaṃllokā gavāṃ tad brūhi me 'nagha /
MBh, 13, 71, 12.2 etat tathyena bhagavanmama śaṃsitum arhasi //
MBh, 13, 73, 15.2 iti brahmā sa bhagavān uvāca parameśvaraḥ //
MBh, 13, 77, 3.2 trailokye bhagavan kiṃ svit pavitraṃ kathyate 'nagha /
MBh, 13, 82, 12.1 devānāṃ bhagavan kasmāllokeśānāṃ pitāmaha /
MBh, 13, 82, 32.2 vareṇa bhagavanmahyaṃ kṛtaṃ lokapitāmaha /
MBh, 13, 84, 24.1 sa saṃsupto jale devā bhagavān havyavāhanaḥ /
MBh, 13, 84, 52.1 ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk /
MBh, 13, 84, 57.3 na te śaktāsmi bhagavaṃstejaso 'sya vidhāraṇe //
MBh, 13, 84, 58.2 vihvalā cāsmi bhagavaṃstejo naṣṭaṃ ca me 'nagha //
MBh, 13, 84, 72.1 evaṃrūpaḥ sa bhagavān putraste havyavāhana /
MBh, 13, 84, 79.2 yat suvarṇaṃ sa bhagavān agnir īśaḥ prajāpatiḥ //
MBh, 13, 85, 31.1 vayaṃ ca bhagavan sarve jagacca sacarācaram /
MBh, 13, 85, 56.2 hute prītikarīm ṛddhiṃ bhagavāṃstatra manyate //
MBh, 13, 86, 31.1 hiraṇyamūrtir bhagavān eṣa eva ca pāvakiḥ /
MBh, 13, 88, 11.2 sanatkumāro bhagavān purā mayyabhyabhāṣata //
MBh, 13, 91, 45.1 ityevam uktvā bhagavān svavaṃśajam ṛṣiṃ purā /
MBh, 13, 92, 8.2 nivāpānnena bhagavan bhṛśaṃ pīḍyāmahe vayam /
MBh, 13, 95, 78.2 parīkṣārthaṃ bhagavatāṃ kṛtam etanmayānaghāḥ /
MBh, 13, 96, 47.2 na mayā bhagavaṃllobhāddhṛtaṃ puṣkaram adya vai /
MBh, 13, 96, 49.2 atikramaṃ me bhagavan kṣantum arhasyanindita //
MBh, 13, 97, 6.1 purā sa bhagavān sākṣād dhanuṣākrīḍata prabho /
MBh, 13, 98, 7.3 apakāriṇaṃ tu māṃ viddhi bhagavañśaraṇāgatam //
MBh, 13, 98, 8.2 tataḥ prahasya bhagavāñjamadagnir uvāca tam /
MBh, 13, 103, 34.1 so 'bhiṣikto bhagavatā devarājyena vāsavaḥ /
MBh, 13, 109, 10.1 praśnam etaṃ mayā pṛṣṭo bhagavān agnisaṃbhavaḥ /
MBh, 13, 109, 46.2 ṣaṇmāsānaśanaṃ tasya bhagavān aṅgirābravīt /
MBh, 13, 112, 4.2 asāvāyāti bhagavān bṛhaspatir udāradhīḥ /
MBh, 13, 112, 6.3 ājagāma viśuddhātmā bhagavān sa bṛhaspatiḥ //
MBh, 13, 112, 8.1 tato dharmasuto rājā bhagavantaṃ bṛhaspatim /
MBh, 13, 112, 9.2 bhagavan sarvadharmajña sarvaśāstraviśārada /
MBh, 13, 112, 18.2 śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam /
MBh, 13, 112, 24.2 anudarśitaṃ bhagavatā yathā dharmo 'nugacchati /
MBh, 13, 112, 31.3 jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute //
MBh, 13, 120, 11.2 sukhāt sukhataraṃ prāpto bhagavaṃstvatkṛte hyaham /
MBh, 13, 120, 12.2 bhagavadvacanāt kīṭo brāhmaṇyaṃ prāpya durlabham /
MBh, 13, 123, 1.2 evam uktaḥ sa bhagavānmaitreyaṃ pratyabhāṣata /
MBh, 13, 123, 19.2 svasti prāpnotu bhagavān ityuvāca kṛtāñjaliḥ //
MBh, 13, 126, 50.1 evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ /
MBh, 13, 127, 1.2 tato nārāyaṇasuhṛnnārado bhagavān ṛṣiḥ /
MBh, 13, 131, 2.1 cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā /
MBh, 13, 138, 6.1 abhiśaptaśca bhagavān gautamena puraṃdaraḥ /
MBh, 13, 140, 13.1 evaṃ dagdhā bhagavatā dānavāḥ svena tejasā /
MBh, 13, 140, 21.2 tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ //
MBh, 13, 141, 21.3 tathā vajreṇa bhagavān amarṣākulalocanaḥ //
MBh, 13, 144, 32.2 tathaiva pāyasādigdhaḥ prasīda bhagavann iti //
MBh, 13, 145, 33.1 tato dhyātvātha bhagavān brahmā tam amitaujasam /
MBh, 13, 148, 1.3 bravītu bhagavān etat kva te gacchanti tādṛśāḥ //
MBh, 13, 152, 4.1 evam ukto bhagavatā vyāsena pṛthivīpatiḥ /
MBh, 13, 153, 26.2 parivṛtto hi bhagavān sahasrāṃśur divākaraḥ //
MBh, 13, 153, 37.1 bhagavan devadeveśa surāsuranamaskṛta /
MBh, 14, 3, 18.2 atra me bhagavan samyak sācivyaṃ kartum arhasi //
MBh, 14, 5, 2.1 kva ca tat sāṃprataṃ dravyaṃ bhagavann avatiṣṭhate /
MBh, 14, 6, 4.1 bhagavan yanmayā pūrvam abhigamya tapodhana /
MBh, 14, 19, 40.3 yāthātathyena bhagavan vaktum arhasi me 'nagha //
MBh, 14, 21, 10.1 mana ityeva bhagavāṃstadā prāha sarasvatīm /
MBh, 14, 21, 14.3 prajāpatim upādhāvat prasīda bhagavann iti //
MBh, 14, 22, 4.3 kathaṃsvabhāvā bhagavann etad ācakṣva me vibho //
MBh, 14, 26, 8.1 teṣāṃ provāca bhagavāñ śreyaḥ samanupṛcchatām /
MBh, 14, 28, 26.1 bhagavan bhagavadbuddhyā pratibuddho bravīmyaham /
MBh, 14, 28, 26.1 bhagavan bhagavadbuddhyā pratibuddho bravīmyaham /
MBh, 14, 35, 4.1 bhagavantaṃ prapanno 'haṃ niḥśreyasaparāyaṇaḥ /
MBh, 14, 35, 9.1 etānme bhagavan praśnān yāthātathyena sattama /
MBh, 14, 54, 31.3 caṇḍālarūpī bhagavān sumahāṃste vyatikramaḥ //
MBh, 14, 55, 27.2 parituṣṭāsmi te putra nityaṃ bhagavatā saha /
MBh, 14, 55, 34.2 ajānantyā niyuktaḥ sa bhagavan brāhmaṇo 'dya me /
MBh, 14, 56, 26.1 ete hyāmucya bhagavan kṣutpipāsābhayaṃ kutaḥ /
MBh, 14, 57, 51.2 śirobhiḥ praṇipatyocuḥ prasīda bhagavann iti //
MBh, 14, 70, 13.1 bhavatprasādād bhagavan yad idaṃ ratnam āhṛtam /
MBh, 14, 91, 6.2 vyāsaḥ saśiṣyo bhagavān vardhayāmāsa taṃ nṛpam //
MBh, 14, 91, 18.2 yathāha bhagavān vyāsastathā tat kartum arhasi //
MBh, 14, 91, 27.1 svam aṃśaṃ bhagavān vyāsaḥ kuntyai pādābhivādanāt /
MBh, 14, 95, 1.2 dharmāgatena tyāgena bhagavan sarvam asti cet /
MBh, 14, 95, 10.1 yathāśaktyā bhagavatā tad annaṃ samupārjitam /
MBh, 15, 1, 12.1 vyāsaśca bhagavānnityaṃ vāsaṃ cakre nṛpeṇa ha /
MBh, 15, 5, 5.1 pade pade bhagavatā vyāsena ca mahātmanā /
MBh, 15, 8, 7.1 bhagavān eva no mānyo bhagavān eva no guruḥ /
MBh, 15, 8, 7.1 bhagavān eva no mānyo bhagavān eva no guruḥ /
MBh, 15, 8, 7.2 bhagavān asya rājyasya kulasya ca parāyaṇam //
MBh, 15, 8, 8.1 ahaṃ tu putro bhagavān pitā rājā guruśca me /
MBh, 15, 8, 19.1 gate bhagavati vyāse rājā pāṇḍusutastataḥ /
MBh, 15, 8, 20.1 yad āha bhagavān vyāso yaccāpi bhavato matam /
MBh, 15, 14, 12.1 brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ /
MBh, 15, 27, 2.1 aho bhagavatā śraddhā kururājasya vardhitā /
MBh, 15, 34, 22.1 vyāsaśca bhagavān vipro devarṣigaṇapūjitaḥ /
MBh, 15, 37, 14.1 tava prasādād bhagavan viśoko 'yaṃ mahīpatiḥ /
MBh, 15, 38, 1.2 bhagavañśvaśuro me 'si daivatasyāpi daivatam /
MBh, 15, 38, 17.2 tanme bhayaṃ tvaṃ bhagavan vyapanetum ihārhasi //
MBh, 15, 45, 3.1 cirasya khalu paśyāmi bhagavantam upasthitam /
MBh, 15, 45, 8.2 śrotum icchāmi bhagavan yadi dṛṣṭastvayā nṛpaḥ //
MBh, 15, 46, 12.1 yatrādahat sa bhagavānmātaraṃ savyasācinaḥ /
MBh, 15, 46, 13.1 idaṃ kaṣṭataraṃ cānyad bhagavan pratibhāti me /
MBh, 16, 2, 1.2 kathaṃ vinaṣṭā bhagavann andhakā vṛṣṇibhiḥ saha /
MBh, 16, 4, 46.1 bhagavan saṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭham acyuta /
MBh, 16, 5, 23.1 tato rājan bhagavān ugratejā nārāyaṇaḥ prabhavaścāvyayaśca /
MBh, 17, 3, 16.2 tad dharmarājasya vaco niśamya dharmasvarūpī bhagavān uvāca /
MBh, 18, 4, 8.2 tato 'sya bhagavān indraḥ kathayāmāsa devarāṭ //
MBh, 18, 5, 20.1 ananto bhagavān devaḥ praviveśa rasātalam /
MBh, 18, 5, 46.1 maharṣirbhagavān vyāsaḥ kṛtvemāṃ saṃhitāṃ purā /
MBh, 18, 5, 46.2 ślokaiścaturbhirbhagavān putram adhyāpayacchukam //
MBh, 18, 5, 52.1 yathā samudro bhagavān yathā ca himavān giriḥ /
Manusmṛti
ManuS, 1, 2.1 bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ /
ManuS, 1, 12.1 tasminn aṇḍe sa bhagavān uṣitvā parivatsaram /
ManuS, 8, 16.1 vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam /
Rāmāyaṇa
Rām, Bā, 2, 9.2 dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam //
Rām, Bā, 2, 37.1 ity uktvā bhagavān brahmā tatraivāntaradhīyata /
Rām, Bā, 3, 29.2 tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ //
Rām, Bā, 4, 1.1 prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ /
Rām, Bā, 8, 6.1 sanatkumāro bhagavān pūrvaṃ kathitavān kathām /
Rām, Bā, 10, 11.2 sanatkumāro bhagavān purā devayuge prabhuḥ //
Rām, Bā, 14, 6.1 bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ /
Rām, Bā, 14, 7.1 tvayā tasmai varo dattaḥ prītena bhagavan purā /
Rām, Bā, 14, 11.2 vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi //
Rām, Bā, 15, 15.2 bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te //
Rām, Bā, 16, 1.2 uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam //
Rām, Bā, 22, 8.2 bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau //
Rām, Bā, 27, 2.1 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api /
Rām, Bā, 27, 18.1 sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam /
Rām, Bā, 29, 2.1 bhagavañ śrotum icchāvo yasmin kāle niśācarau /
Rām, Bā, 30, 22.1 bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ /
Rām, Bā, 31, 20.2 praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ //
Rām, Bā, 36, 2.1 tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham /
Rām, Bā, 36, 3.1 yo naḥ senāpatir deva datto bhagavatā purā /
Rām, Bā, 38, 24.2 bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ //
Rām, Bā, 39, 1.1 devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ /
Rām, Bā, 41, 13.2 suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ //
Rām, Bā, 41, 17.1 yadi me bhagavān prīto yady asti tapasaḥ phalam /
Rām, Bā, 44, 5.1 gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam /
Rām, Bā, 44, 6.3 bhagavantam iha prāptaṃ jñātvā tvaritam āgatā //
Rām, Bā, 45, 2.1 hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ /
Rām, Bā, 49, 10.2 āsane bhagavān āstāṃ sahaibhir munisattamaiḥ //
Rām, Bā, 51, 2.2 āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha //
Rām, Bā, 51, 12.1 tato vasiṣṭho bhagavān kathānte raghunandana /
Rām, Bā, 51, 16.1 phalamūlena bhagavan vidyate yat tavāśrame /
Rām, Bā, 51, 16.2 pādyenācamanīyena bhagavaddarśanena ca //
Rām, Bā, 51, 19.2 yathā priyaṃ bhagavatas tathāstu munisattama //
Rām, Bā, 52, 9.2 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ /
Rām, Bā, 52, 10.1 evam uktas tu bhagavān vasiṣṭho munisattamaḥ /
Rām, Bā, 52, 21.1 evam uktas tu bhagavān viśvāmitreṇa dhīmatā /
Rām, Bā, 53, 8.1 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta /
Rām, Bā, 55, 2.1 vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt /
Rām, Bā, 57, 4.1 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 57, 5.2 yājane bhagavāñ śaktas trailokyasyāpi pārthiva //
Rām, Bā, 59, 6.1 agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ /
Rām, Bā, 64, 8.2 tāvat prasādyo bhagavān agnirūpo mahādyutiḥ //
Rām, Bā, 65, 3.1 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha /
Rām, Bā, 65, 8.2 nyāso 'yaṃ tasya bhagavan haste datto mahātmanā //
Rām, Bā, 65, 17.2 vīryaśulketi bhagavan na dadāmi sutām aham //
Rām, Bā, 66, 21.1 bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ /
Rām, Bā, 68, 10.1 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 69, 14.2 vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ //
Rām, Bā, 69, 16.1 tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ /
Rām, Ay, 1, 36.2 upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ //
Rām, Ay, 5, 3.2 svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam //
Rām, Ay, 13, 18.1 gatā bhagavatī rātrirahaḥ śivam upasthitam /
Rām, Ay, 38, 20.2 mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ //
Rām, Ay, 46, 2.1 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā /
Rām, Ay, 48, 5.2 agner bhagavataḥ ketuṃ manye saṃnihito muniḥ //
Rām, Ay, 48, 12.2 putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau //
Rām, Ay, 48, 15.1 pitrā niyuktā bhagavan pravekṣyāmas tapovanam /
Rām, Ay, 48, 22.1 bhagavann ita āsannaḥ paurajānapado janaḥ /
Rām, Ay, 48, 23.1 ekānte paśya bhagavann āśramasthānam uttamam /
Rām, Ay, 58, 12.1 bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ /
Rām, Ay, 58, 15.1 bhagavañ śabdam ālakṣya mayā gajajighāṃsunā /
Rām, Ay, 58, 16.2 bhagavantāv ubhau śocann andhāv iti vilapya ca //
Rām, Ay, 84, 15.1 hato 'smi yadi mām evaṃ bhagavān api manyate /
Rām, Ay, 84, 18.2 śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ //
Rām, Ay, 85, 6.2 sasainyo nopayāto 'smi bhagavan bhagavadbhayāt //
Rām, Ay, 85, 6.2 sasainyo nopayāto 'smi bhagavan bhagavadbhayāt //
Rām, Ay, 85, 7.2 pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām //
Rām, Ay, 85, 17.1 iha me bhagavān somo vidhattām annam uttamam /
Rām, Ay, 86, 5.1 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ /
Rām, Ay, 86, 7.1 āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama /
Rām, Ay, 86, 17.1 taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim /
Rām, Ay, 86, 20.1 yām imāṃ bhagavan dīnāṃ śokānaśanakarśitām /
Rām, Ay, 108, 5.1 na kaccid bhagavan kiṃcit pūrvavṛttam idaṃ mayi /
Rām, Ay, 109, 5.2 taṃ cāpi bhagavān atriḥ putravat pratyapadyata //
Rām, Ār, 6, 6.1 rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ /
Rām, Ār, 7, 5.1 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ /
Rām, Ār, 10, 29.1 asminn araṇye bhagavann agastyo munisattamaḥ /
Rām, Ār, 10, 70.1 abhivādaye tvā bhagavan sukham adhyuṣito niśām /
Rām, Ār, 10, 82.1 nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā /
Rām, Ār, 11, 4.2 draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām //
Rām, Ār, 11, 20.1 eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ /
Rām, Ār, 11, 34.2 dattvā rāmāya bhagavān agastyaḥ punar abravīt //
Rām, Ār, 41, 41.2 utsmayitvā tu bhagavān vātāpim idam abravīt //
Rām, Ār, 49, 27.2 kurvīta lokādhipatiḥ svayambhūr bhagavān api //
Rām, Ki, 42, 56.1 bhagavān api viśvātmā śambhur ekādaśātmakaḥ /
Rām, Ki, 59, 13.2 draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram //
Rām, Ki, 60, 2.1 bhagavan vraṇayuktatvāllajjayā cākulendriyaḥ /
Rām, Ki, 61, 1.2 atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt //
Rām, Su, 4, 6.2 rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ //
Rām, Su, 11, 63.2 bhagavān api sarvātmā nātikṣobhaṃ pravāyati //
Rām, Su, 11, 65.1 brahmā svayambhūr bhagavān devāścaiva diśantu me /
Rām, Su, 56, 15.2 cicheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ //
Rām, Yu, 26, 11.1 asṛjad bhagavān pakṣau dvāveva hi pitāmahaḥ /
Rām, Yu, 47, 128.2 bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavān ivendraḥ //
Rām, Yu, 60, 45.1 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya /
Rām, Yu, 78, 46.1 harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ /
Rām, Yu, 97, 4.1 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ /
Rām, Yu, 112, 2.2 śṛṇoṣi kaccid bhagavan subhikṣānāmayaṃ pure /
Rām, Yu, 112, 17.2 bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ //
Rām, Utt, 1, 3.1 svastyātreyaśca bhagavānnamuciḥ pramucustathā /
Rām, Utt, 2, 22.1 bhagavaṃstanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām /
Rām, Utt, 3, 14.2 bhagavaṃllokapālatvam iccheyaṃ vittarakṣaṇam //
Rām, Utt, 3, 21.1 bhagavaṃllabdhavān asmi varaṃ kamalayonitaḥ /
Rām, Utt, 3, 22.1 tat paśya bhagavan kaṃcid deśaṃ vāsāya naḥ prabho /
Rām, Utt, 4, 3.1 bhagavan pūrvam apyeṣā laṅkāsīt piśitāśinām /
Rām, Utt, 9, 19.2 bhagavannedṛśāḥ putrāstvatto 'rhā brahmayonitaḥ //
Rām, Utt, 16, 13.1 saṃkruddho bhagavānnandī śaṃkarasyāparā tanuḥ /
Rām, Utt, 20, 14.1 athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ /
Rām, Utt, 20, 18.1 mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā /
Rām, Utt, 21, 5.1 abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ /
Rām, Utt, 31, 2.1 bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama /
Rām, Utt, 31, 4.1 rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ /
Rām, Utt, 35, 53.2 tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ //
Rām, Utt, 36, 13.1 mārtāṇḍastvabravīt tatra bhagavāṃstimirāpahaḥ /
Rām, Utt, 48, 1.2 prādravan yatra bhagavān āste vālmīkir agryadhīḥ //
Rām, Utt, 48, 3.1 adṛṣṭapūrvā bhagavan kasyāpyeṣā mahātmanaḥ /
Rām, Utt, 48, 4.1 bhagavan sādhu paśyemāṃ devatām iva khāccyutām /
Rām, Utt, 50, 8.1 bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati /
Rām, Utt, 50, 9.2 kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama //
Rām, Utt, 57, 4.1 bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ /
Rām, Utt, 67, 16.2 kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam //
Rām, Utt, 70, 2.1 bhagavaṃstad vanaṃ ghoraṃ tapastapyati yatra saḥ /
Rām, Utt, 80, 11.1 bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ /
Rām, Utt, 85, 19.2 vālmīkir bhagavān kartā samprāpto yajñasaṃnidhim /
Rām, Utt, 86, 3.1 madvaco brūta gacchadhvam iti bhagavato 'ntikam //
Rām, Utt, 86, 13.1 bhagavantaḥ saśiṣyā vai sānugaśca narādhipāḥ /
Rām, Utt, 90, 7.1 kim āha mātulo vākyaṃ yadarthaṃ bhagavān iha /
Rām, Utt, 95, 1.1 tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ /
Rām, Utt, 95, 4.1 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomyaham /
Saundarānanda
SaundĀ, 12, 13.1 apsaraḥprāptaye yanme bhagavan pratibhūrasi /
Saṅghabhedavastu
SBhedaV, 1, 1.1 buddho bhagavān kapilavastuni viharati nyagrodhārāme //
SBhedaV, 1, 7.1 ete vayaṃ yena bhagavāṃstenopasaṃkrāmāmaḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 11.2 sarvavyāpī sa bhagavāṃs tasmāt sarvagataḥ śivaḥ //
ŚvetU, 5, 4.2 evaṃ sa devo bhagavān vareṇyo yonisvabhāvān adhitiṣṭhaty ekaḥ //
Agnipurāṇa
AgniPur, 14, 2.1 pārthaṃ hy uvāca bhagavānnaśocyā bhīṣmamukhyakāḥ /
AgniPur, 17, 6.2 tataḥ svayaṃbhūrbhagavān sisṛkṣurvividhāḥ prajāḥ //
AgniPur, 17, 9.2 hiraṇyagarbho bhagavānuṣitvā parivatsaram //
AgniPur, 18, 21.2 prācīnabarhir bhagavān mahānāsītprajāpatiḥ //
Amaruśataka
AmaruŚ, 1, 52.2 yastāḍyate dayitayā praṇayārādhāt so'ṅgīkṛto bhagavatā makaradhvajena //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 16.1 sauparṇaṃ labhate cakṣurityāha bhagavān nimiḥ /
AHS, Utt., 30, 31.1 tata ūrdhvaṃ hared granthīn ityāha bhagavān nimiḥ /
AHS, Utt., 40, 60.1 dṛśyante bhagavan kecid ātmavanto 'pi rogiṇaḥ /
Bhallaṭaśataka
BhallŚ, 1, 93.2 yaccādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 137.2 mamāsminn aparādhe ca pramāṇaṃ bhagavān iti //
BKŚS, 5, 152.1 evaṃ yāti kvacit kāle bhagavān mām abhāṣata /
BKŚS, 9, 84.2 yadi me bhagavān prītaḥ tato 'patyaṃ dadātv iti //
BKŚS, 9, 90.2 dṛṣṭvā tāni dhiyā mahyam ācaṣṭāṃ bhagavān iti //
BKŚS, 12, 42.2 kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti //
BKŚS, 15, 94.2 bhagavatyāryaputro 'yaṃ svaputra iva rakṣyatām //
BKŚS, 15, 138.1 abhivādya tam aprākṣīn mārge bhagavatā kvacit /
BKŚS, 17, 39.2 sarasvatī bhagavatī vīṇāṃ sārayati svayam //
BKŚS, 18, 334.2 bhagavatyaḥ sadā bhaktam upatiṣṭhata mām iti //
BKŚS, 18, 552.2 tan me bhagavatā dhairyāt saubhāgyaṃ durbhagīkṛtam //
BKŚS, 18, 556.1 tasmād apriyarāgo 'pi bhagavān anukampayā /
BKŚS, 21, 158.2 bhagavatyā yad uktaṃ tat tattvataḥ kathyatām iti //
BKŚS, 22, 171.1 tayoktam atimugdho vā dhūrto vā bhagavann asi /
BKŚS, 22, 193.1 so 'bravīd bhagavann eṣā mānavī dharmasaṃhitā /
BKŚS, 22, 199.1 so 'bravīd bhagavan yuktam ayuktaṃ vā bhavatv idam /
BKŚS, 22, 200.2 mātuḥ kṛttaṃ śiras tatra kim āha bhagavān iti //
BKŚS, 22, 209.2 tenātraiva sadāhāraṃ karotu bhagavān iti //
BKŚS, 22, 268.2 alaṃ bhagavatāṃ dṛṣṭvā māṃ dṛṣṭiviṣakanyakām //
Daśakumāracarita
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 2, 10.1 bhagavan aihikasya sukhasyābhājanaṃ jano 'yamāmuṣmikāya śvovasīyāyārtābhyupapattivittayor bhagavatpādayormūlaṃ śaraṇamabhiprapannaḥ iti //
DKCar, 2, 2, 10.1 bhagavan aihikasya sukhasyābhājanaṃ jano 'yamāmuṣmikāya śvovasīyāyārtābhyupapattivittayor bhagavatpādayormūlaṃ śaraṇamabhiprapannaḥ iti //
DKCar, 2, 2, 11.1 tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 3, 57.1 bhagavān makaraketur apy evaṃ sundaram iti na śakyameva saṃbhāvayitum //
DKCar, 2, 3, 95.1 adṛśyata ca svapno hastivaktro bhagavān //
DKCar, 2, 3, 122.1 bhagavanpañcabāṇa kastavāparādhaḥ kṛto mayā yadevaṃ dahasi na ca bhasmīkaroṣi iti //
DKCar, 2, 4, 124.0 janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Divyāvadāna
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 433.0 gacchāmo vayam bhagavantaṃ paryupāsiṣyāmahe //
Divyāv, 1, 455.0 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha ānanda tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañcaṃ prajñāpaya //
Divyāv, 6, 63.0 taiḥ śrutam antarhito 'sau bhagavataḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātadhātur avikopita iti //
Divyāv, 8, 60.0 bhagavatā cābhihitāḥ vatsāḥ mama ete śrāvakāḥ //
Divyāv, 9, 24.0 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 12, 75.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya //
Divyāv, 12, 234.1 bhagavatā tathādhiṣṭhito yathottaro māṇavastat evoparivihāyasā prakrāntaḥ yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 13, 227.1 tatra bhagavāṃs taṃ svāgatamāmantrayate ākāṅkṣase vatsa pātraśeṣam bhagavan //
Divyāv, 18, 461.1 tau cāpi bhagavatā tathādhiṣṭhitau yathā śakaṭīcakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Harivaṃśa
HV, 1, 23.1 viṣṇuḥ svayaṃbhūr bhagavān sisṛkṣur vividhāḥ prajāḥ /
HV, 1, 26.1 hiraṇyagarbho bhagavān uṣitvā parivatsaram /
HV, 2, 29.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
HV, 3, 33.2 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
HV, 3, 34.1 somasya bhagavān varcā varcasvī yena jāyate /
HV, 7, 7.1 marīcir atrir bhagavān aṅgirāḥ pulahaḥ kratuḥ /
HV, 7, 30.1 atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ /
HV, 7, 31.1 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ /
HV, 8, 2.1 sā vai bhāryā bhagavato mārtaṇḍasya mahātmanaḥ /
HV, 8, 11.2 saṃbhāvyās te na cākhyeyam idaṃ bhagavate tvayā //
HV, 8, 29.1 tāṃ śaptukāmo bhagavān nāśāya kurunandana /
HV, 8, 37.1 so 'śvarūpeṇa bhagavāṃs tāṃ mukhe samabhāvayat /
HV, 9, 62.2 bhagavan nyastaśastro 'ham ayaṃ tu tanayo mama /
HV, 9, 93.2 na ca taṃ vārayāmāsa vasiṣṭho bhagavān ṛṣiḥ //
HV, 10, 9.1 guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tadā /
HV, 10, 12.1 na taṃ vasiṣṭho bhagavān pitrā tyaktaṃ nyavārayat /
HV, 15, 7.1 na hy alpavīryāya śuko bhagavāṃllokapūjitaḥ /
HV, 19, 35.1 somo hi bhagavān devo lokasyāpyāyanaṃ param /
HV, 20, 1.2 pitā somasya vai rājañ jajñe 'trir bhagavān ṛṣiḥ /
HV, 20, 16.2 poṣṭā hi bhagavān somo jagato jagatīpate //
HV, 20, 17.1 sa labdhatejā bhagavān saṃstavaiḥ svaiś ca karmabhiḥ /
HV, 20, 23.1 hotāsya bhagavān atrir adhvaryur bhagavān bhṛguḥ /
HV, 20, 23.1 hotāsya bhagavān atrir adhvaryur bhagavān bhṛguḥ /
HV, 20, 39.1 jātamātraḥ sa bhagavān devānām ākṣipad vapuḥ /
HV, 21, 14.1 āvayor bhagavan yuddhe vijetā ko bhaviṣyati /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 136.1 itaśca gavyūtimātramiva pāreśoṇaṃ tasya bhagavataścyavanasya svanāmnā nirmitavyapadeśaṃ cyāvanaṃ nāma caitrarathakalpaṃ kānanaṃ nivāsaḥ //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 18, 9.1 ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā /
Kāvyālaṃkāra
KāvyAl, 2, 55.2 yugādau bhagavān brahmā vinirmitsuriva prajāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 3.1 tvayā sūta mahābuddhe bhagavān brahmavittamaḥ /
KūPur, 1, 1, 4.2 dvaipāyanasya bhagavāṃstato vai romaharṣaṇaḥ //
KūPur, 1, 1, 5.1 bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ /
KūPur, 1, 1, 22.1 brāhmī bhagavatī saurī vaiṣṇavī ca prakīrtitāḥ /
KūPur, 1, 5, 20.1 anādireṣa bhagavān kālo 'nanto 'jaro 'maraḥ /
KūPur, 1, 5, 21.2 eko hi bhagavānīśaḥ kālaḥ kaviriti śrutiḥ //
KūPur, 1, 7, 23.2 sa tapyamāno bhagavān na kiṃcit pratipadyata //
KūPur, 1, 9, 29.2 brahmā svayaṃbhūrbhagavān jagadyoniḥ pitāmahaḥ //
KūPur, 1, 10, 41.1 tataḥ sa bhagavān brahmā vīkṣya devaṃ trilocanam /
KūPur, 1, 11, 17.2 kaiṣā bhagavatī devī śaṅkarārdhaśarīriṇī /
KūPur, 1, 11, 319.1 sa evamukto bhagavān devadevyā girīśvaraḥ /
KūPur, 1, 13, 34.2 yogīśvaro 'dya bhagavān dṛṣṭo yogavidāṃ varaḥ //
KūPur, 1, 14, 22.1 hiraṇyagarbho bhagavān brahmā brahmavidāṃ varaḥ /
KūPur, 1, 14, 23.1 antarhite bhagavati dakṣo nārāyaṇaṃ harim /
KūPur, 1, 14, 25.1 punaḥ prāha ca taṃ dakṣaṃ dadhīco bhagavānṛṣiḥ /
KūPur, 1, 14, 68.1 antarhite vainateye bhagavān padmasaṃbhavaḥ /
KūPur, 1, 14, 70.2 tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ //
KūPur, 1, 14, 72.1 tato bhagavatī devī prahasantī maheśvaram /
KūPur, 1, 15, 12.2 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
KūPur, 1, 15, 13.1 somasya bhagavān varcā dharasya draviṇaḥ sutaḥ /
KūPur, 1, 15, 14.2 devalo bhagavān yogī pratyūṣasyābhavat sutaḥ /
KūPur, 1, 15, 124.1 nandīśvaraśca bhagavān śaṃbhoratyantavallabhaḥ /
KūPur, 1, 15, 165.1 śrutvā bhagavato vākyaṃ devyaḥ sarvagaṇeśvarāḥ /
KūPur, 1, 15, 172.1 rarāja madhye bhagavān surāṇāṃ vivāhano vāridavarṇavarṇaḥ /
KūPur, 1, 15, 218.1 itthaṃ bhagavatī gaurī bhaktinamreṇa pārvatī /
KūPur, 1, 15, 232.1 ananto bhagavān kālo dvidhāvasthā mamaiva tu /
KūPur, 1, 16, 3.2 sanatkumāro bhagavān puraṃ prāpa mahāmuniḥ //
KūPur, 1, 16, 5.2 yogīśvaro 'dya bhagavān yato 'sau brahmavit svayam //
KūPur, 1, 16, 7.1 so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram /
KūPur, 1, 16, 10.1 so 'bravīd bhagavān yogī daityendrāya mahātmane /
KūPur, 1, 16, 37.2 māyā bhagavatī lakṣmīḥ so 'vatīrṇo janārdanaḥ //
KūPur, 1, 16, 55.1 athopatasthe bhagavānanādiḥ pitāmahāstoṣayāmāsa viṣṇum /
KūPur, 1, 16, 64.2 brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ //
KūPur, 1, 18, 25.1 dvaipāyanācchuko jajñe bhagavāneva śaṅkaraḥ /
KūPur, 1, 19, 16.1 na yasya bhagavān brahmā prabhāvaṃ vetti tattvataḥ /
KūPur, 1, 19, 55.1 tataḥ prasanno bhagavān viriñco viśvabhāvanaḥ /
KūPur, 1, 19, 59.1 tasya pūrṇe varṣaśate bhagavānugradīdhitiḥ /
KūPur, 1, 19, 70.1 ityuktvā bhagavān rudro bhaktānugrahakāmyayā /
KūPur, 1, 21, 25.1 rājyaṃ pālayatāvaśyaṃ bhagavān puruṣottamaḥ /
KūPur, 1, 21, 43.1 vidyādharāṇāṃ vāgdevī sādhyānāṃ bhagavānraviḥ /
KūPur, 1, 21, 46.2 sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ //
KūPur, 1, 21, 47.1 ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata /
KūPur, 1, 21, 65.1 śrutvājagāma bhagavān jayadhvajaparākramam /
KūPur, 1, 21, 67.1 uvāca bhagavān ghoraḥ prasādād bhavato 'suraḥ /
KūPur, 1, 21, 73.1 etāvaduktvā bhagavān viśvāmitro mahāmuniḥ /
KūPur, 1, 21, 75.1 tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit /
KūPur, 1, 21, 76.1 viśvāmitrastu bhagavān jayadhvajamarindamam /
KūPur, 1, 22, 40.1 vīkṣya taṃ rājaśārdūlaṃ prasanno bhagavānṛṣiḥ /
KūPur, 1, 24, 12.2 gaṅgā bhagavatī nityaṃ vahatyevāghanāśinī //
KūPur, 1, 24, 32.2 bhagavan draṣṭumicchāmi girīśaṃ kṛttivāsasam /
KūPur, 1, 24, 37.2 lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ //
KūPur, 1, 24, 38.1 ihaiva bhagavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
KūPur, 1, 25, 23.1 etasminneva kāle tu nārado bhagavānṛṣiḥ /
KūPur, 1, 25, 25.1 sa tānuvāca bhagavān kailāsaśikhare hariḥ /
KūPur, 1, 25, 99.2 bhaviṣyatyeṣa bhagavāṃstava putraḥ sanātanaḥ //
KūPur, 1, 27, 13.1 evamukto bhagavatā pārthaḥ parapuraṃjayaḥ /
KūPur, 1, 27, 18.1 brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ /
KūPur, 1, 27, 47.1 maryādāyāḥ pratiṣṭhārthaṃ jñātvaitad bhagavānajaḥ /
KūPur, 1, 28, 54.1 evamukto bhagavatā kirīṭī śvetavāhanaḥ /
KūPur, 1, 28, 61.1 evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ /
KūPur, 1, 29, 5.1 sa cāpi kathayāmāsa sarvajño bhagavānṛṣiḥ /
KūPur, 1, 29, 7.2 bhagavan saṃśayaṃ tvekaṃ chettumarhasi tattvataḥ /
KūPur, 1, 29, 78.2 ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ /
KūPur, 1, 30, 15.2 kathayāmāsa śiṣyebhyo bhagavān brahmavittamaḥ //
KūPur, 1, 31, 11.1 teṣāṃ provāca bhagavān devāgre copaviśya saḥ /
KūPur, 1, 31, 28.1 yat tvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ /
KūPur, 1, 31, 53.1 ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 32, 1.2 uṣitvā tatra bhagavān kapardeśāntike punaḥ /
KūPur, 1, 32, 15.1 bhagavan bhavatā jñātaṃ vijñānaṃ parameṣṭhinaḥ /
KūPur, 1, 32, 16.2 kṣipraṃ paśyema taṃ devaṃ śrutvā bhagavato mukhāt //
KūPur, 1, 32, 19.1 tataḥ śiṣyān samāhūya bhagavān brahmavittamaḥ /
KūPur, 1, 33, 1.3 jagāma bhagavān vyāso jaiminipramukhairvṛtaḥ //
KūPur, 1, 33, 30.1 evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām /
KūPur, 1, 33, 32.1 evaṃ sa bhagavān vyāso mahāyogī purātanaḥ /
KūPur, 1, 34, 16.2 samāste bhagavān brahmā svayaṃbhūrapi daivataiḥ //
KūPur, 1, 34, 17.2 bhagavañchrotumicchāmi prayāgagamane phalam /
KūPur, 1, 37, 15.1 evamuktvā sa bhagavān mārkaṇḍeyo mahāmuniḥ /
KūPur, 1, 39, 12.3 tatra dharmaḥ sa bhagavān viṣṇurnārāyaṇaḥ sthitaḥ //
KūPur, 1, 40, 26.1 sa eṣa devo bhagavān parameṣṭhī prajāpatiḥ /
KūPur, 1, 44, 3.2 sanatkumāro bhagavānupāste nityameva hi //
KūPur, 1, 44, 14.1 tatrāste bhagavān vahnirbhrājamānaḥ svatejasā /
KūPur, 1, 46, 17.2 tatrāsau bhagavān nityamāste śiṣyaiḥ samāvṛtaḥ /
KūPur, 1, 46, 24.2 tatrāste bhagavānindraḥ śacyā saha sureśvaraḥ //
KūPur, 1, 46, 51.2 ramate tatra ramyo 'sau bhagavān śītadīdhitiḥ //
KūPur, 1, 46, 56.2 kardamasyāśramaṃ puṇyaṃ tatrāste bhagavānṛṣiḥ //
KūPur, 1, 46, 57.2 sanatkumāro bhagavāṃstatrāste brahmavittamaḥ //
KūPur, 1, 47, 10.1 ijyate bhagavān somo varṇaistatra nivāsibhiḥ /
KūPur, 1, 49, 49.2 eko 'yaṃ veda bhagavān vyāso nārāyaṇaḥ prabhuḥ //
KūPur, 2, 1, 17.2 śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ //
KūPur, 2, 3, 17.2 procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ //
KūPur, 2, 3, 19.2 puruṣād bhagavān prāṇastasya sarvamidaṃ jagat //
KūPur, 2, 4, 29.2 karoti kālo bhagavān mahāyogeśvaraḥ svayam //
KūPur, 2, 4, 30.2 yogeśvaro 'sau bhagavān mahādevo mahān prabhuḥ //
KūPur, 2, 4, 31.2 procyate bhagavān brahmā mahān brahmayo 'malaḥ //
KūPur, 2, 5, 44.1 bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana /
KūPur, 2, 6, 17.2 vaiśvānaro 'gnirbhagavānīśvarasya niyogataḥ //
KūPur, 2, 11, 126.1 sanatkumāro bhagavān saṃvartāya mahāmuniḥ /
KūPur, 2, 11, 140.1 tvatsaṃnidhāveṣu sūtaḥ śṛṇotu bhagavadvacaḥ /
KūPur, 2, 12, 42.2 teṣāmathākṣayāṃllokān provāca bhagavān manuḥ //
KūPur, 2, 15, 36.1 yayā sa devo bhagavān vidyayā vedyate paraḥ /
KūPur, 2, 15, 40.2 dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu //
KūPur, 2, 31, 27.2 taṃ prāha bhagavān brahmā śaṅkaraṃ nīlalohitam //
KūPur, 2, 31, 64.1 ayaṃ ca yajño bhagavān sagarvo bhavatānagha /
KūPur, 2, 31, 68.2 kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ //
KūPur, 2, 33, 49.2 caret sāṃtapanaṃ kṛcchramityāha bhagavān prabhuḥ //
KūPur, 2, 33, 126.1 athāvasathyād bhagavān havyavāho maheśvaraḥ /
KūPur, 2, 33, 131.1 dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ /
KūPur, 2, 33, 134.1 uvāca vahnerbhagavān kimeṣā varavarṇinī /
KūPur, 2, 33, 134.2 dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā //
KūPur, 2, 33, 138.1 yā nītā rākṣaseśena sītā bhagavatāhṛtā /
KūPur, 2, 33, 141.1 ityuktvā bhagavāṃścaṇḍo viśvārcir viśvatomukhaḥ /
KūPur, 2, 33, 153.1 etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ /
KūPur, 2, 34, 68.1 sa devo bhagavān brahmā viśvarūpaḥ pitāmahaḥ /
KūPur, 2, 34, 69.1 eko 'haṃ bhagavān kalo hyanādiścāntakṛd vibhuḥ /
KūPur, 2, 37, 85.1 itīritā bhagavatā marīcipramukhā vibhum /
KūPur, 2, 41, 5.2 bhagavan devamīśānaṃ bhargamekaṃ kapardinam /
KūPur, 2, 41, 13.1 atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām /
KūPur, 2, 41, 27.1 adhītavedo bhagavān nandī matimanuttamām /
KūPur, 2, 41, 31.2 jajāpa koṭiṃ bhagavān bhūyastadgatamānasaḥ //
KūPur, 2, 42, 12.2 tatra saṃnihitaḥ śrīmān bhagavān nakulīśvaraḥ //
KūPur, 2, 44, 27.1 hiraṇyagarbhā bhagavān jagat sadasadātmakam /
KūPur, 2, 44, 35.1 ādyaḥ parastād bhagavān paramātmā sanātanaḥ /
KūPur, 2, 44, 141.1 śrutvā nārāyaṇād divyāṃ nārado bhagavānṛṣiḥ /
KūPur, 2, 44, 142.1 parāśaro 'pi bhagavān gaṅgādvāre munīśvarāḥ /
KūPur, 2, 44, 144.1 sanakād bhagavān sākṣād devalo yogavittamaḥ /
KūPur, 2, 44, 145.1 sanatkumārād bhagavān muniḥ satyavatīsutaḥ /
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 1.3 tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo'bhūt /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 1.8 atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma /
LAS, 1, 1.9 upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma /
LAS, 1, 4.1 atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma saptarātreṇa bhagavān sāgarānmakarālayāt /
LAS, 1, 14.2 santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ /
LAS, 1, 23.1 adhivāsya bhagavāṃstūṣṇīṃ śamabuddhyā vyavasthitaḥ /
LAS, 2, 153.11 tatkiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yastadabhūtaṃ svapnavaicitryam anusmaret āha no hīdaṃ bhagavan /
Liṅgapurāṇa
LiPur, 1, 3, 24.2 triguṇo bhagavānvahnirdviguṇaḥ sparśasambhavaḥ //
LiPur, 1, 5, 18.2 prasūtiṃ bhagavāndakṣo lokadhātrīṃ ca yoginīm //
LiPur, 1, 5, 26.1 ūrjāṃ vasiṣṭho bhagavānvariṣṭho vārijekṣaṇām /
LiPur, 1, 5, 30.2 taṃ dṛṣṭvā bhagavān brahmā dakṣamālokya suvratām //
LiPur, 1, 5, 50.1 yaścābhimānī bhagavān bhavātmā paitāmaho vahnirasuḥ prajānām /
LiPur, 1, 6, 16.3 pradakṣiṇīkṛtya tadā bhagavānkanakāṇḍajaḥ //
LiPur, 1, 7, 32.2 jaigīṣavyo mahātejā bhagavān dadhivāhanaḥ //
LiPur, 1, 7, 33.2 gautamaścātha bhagavān sarvadevanamaskṛtaḥ //
LiPur, 1, 12, 4.2 sa taṃ praṇamya bhagavān brahmā paramayantritaḥ //
LiPur, 1, 16, 19.1 uvāca bhagavān rudraṃ prītaṃ prītena cetasā /
LiPur, 1, 16, 20.2 kaiṣā bhagavatī devī catuṣpādā caturmukhī //
LiPur, 1, 16, 33.1 saiṣā bhagavatī devī matprasūtiḥ pratiṣṭhitā /
LiPur, 1, 17, 60.2 ekākṣarādakārākhyo bhagavānkanakāṇḍajaḥ //
LiPur, 1, 20, 32.2 brahmā svayaṃbhūrbhagavāñjagadyoniḥ pitāmahaḥ //
LiPur, 1, 24, 141.3 rudrāvatāraṃ bhagavān praṇipatya maheśvaram //
LiPur, 1, 29, 4.3 śilādasūnurbhagavānprāha kiṃcidbhavaṃ hasan //
LiPur, 1, 36, 49.1 bhagavan bhavatā labdhaṃ purātīva sudāruṇam /
LiPur, 1, 36, 59.1 dadhīco bhagavānvipraḥ devatānāṃ gaṇān pṛthak /
LiPur, 1, 39, 2.2 bhagavan śakra sarvajña devadevanamaskṛta /
LiPur, 1, 46, 11.1 sanandanaś ca bhagavān sanakaś ca sanātanaḥ /
LiPur, 1, 57, 38.1 grahādhipatye bhagavān brahmaṇā padmayoninā /
LiPur, 1, 59, 8.1 svayaṃbhūrbhagavāṃstatra lokasarvārthasādhakaḥ /
LiPur, 1, 62, 12.1 uvāca prāñjalirbhūtvā bhagavan vaktumarhasi /
LiPur, 1, 64, 11.1 bhagavanbrāhmaṇaśreṣṭha tava deham idaṃ śubham /
LiPur, 1, 64, 18.1 tato niśamya bhagavānvasiṣṭha ṛcamādarāt /
LiPur, 1, 64, 44.1 kṛcchrātsabhāryo bhagavān vasiṣṭhaḥ svāśramaṃ kṣaṇāt /
LiPur, 1, 64, 65.1 adṛśyantīṃ punaḥ prāha śākteyo bhagavānmama /
LiPur, 1, 64, 71.2 vasiṣṭho bhagavānprāha pautraṃ dhīmān ghṛṇānidhiḥ //
LiPur, 1, 64, 113.2 tataḥ prītaś ca bhagavānvasiṣṭho munisattamaḥ //
LiPur, 1, 64, 119.2 tataś ca prāha bhagavānvasiṣṭho vadatāṃ varaḥ //
LiPur, 1, 65, 16.1 nirmame bhagavāṃstvaṣṭā pradhānaṃ divyamāyudham /
LiPur, 1, 70, 138.2 brahmā svayaṃbhūrbhagavānsisṛkṣurvividhāḥ prajāḥ //
LiPur, 1, 70, 248.2 tejāṃsi ca sasarjādau kalpasya bhagavānprabhuḥ //
LiPur, 1, 71, 17.1 samāgatāni caitāni yo hanyādbhagavaṃstadā /
LiPur, 1, 72, 19.2 sārathirbhagavānbrahmā devābhīṣudharāḥ smṛtāḥ //
LiPur, 1, 72, 30.2 athādhastādrathasyāsya bhagavān dharaṇīdharaḥ //
LiPur, 1, 72, 32.1 abhīṣuhasto bhagavānudyamya ca hayān vibhuḥ /
LiPur, 1, 72, 55.2 surāsureśaṃ sahasraraśmir bhagavān sutīkṣṇaḥ //
LiPur, 1, 72, 56.1 rarāja madhye bhagavānsurāṇāṃ vivāhano vārijapatravarṇaḥ /
LiPur, 1, 72, 56.2 yathā sumeroḥ śikharādhirūḍhaḥ sahasraraśmir bhagavān sutīkṣṇaḥ //
LiPur, 1, 72, 65.1 vighnaṃ gaṇeśo'pyasureśvarāṇāṃ kṛtvā surāṇāṃ bhagavānavighnam /
LiPur, 1, 72, 70.2 prauḍhādityasahasrasadṛśairnetrairdahantī pathaṃ bālābālaparākramā bhagavatī daityānprahartuṃ yayau //
LiPur, 1, 72, 73.2 jayeti vāgbhir bhagavantamūcuḥ kirīṭadattāñjalayaḥ samantāt //
LiPur, 1, 72, 105.1 athāha bhagavānbrahmā bhaganetranipātanam /
LiPur, 1, 72, 169.2 tataḥ praṇamya deveśaṃ bhagavānpadmasaṃbhavaḥ /
LiPur, 1, 73, 1.3 sadasyāha surendrāṇāṃ bhagavānpadmasaṃbhavaḥ //
LiPur, 1, 75, 9.2 vaktrādvai brāhmaṇāḥ sarve brahmā ca bhagavānprabhuḥ //
LiPur, 1, 92, 144.1 ityuktvā bhagavān rudraḥ sarvalokamaheśvaraḥ /
LiPur, 1, 92, 145.1 ityuktvā bhagavān devas tayā sārdham umāpatiḥ /
LiPur, 1, 95, 60.1 jagāma bhagavān brahmā tathānye ca surottamāḥ /
LiPur, 1, 96, 11.1 vīrabhadro'pi bhagavān vīraśaktivijṛmbhitaḥ /
LiPur, 1, 97, 29.2 saratho bhagavānindraḥ kṣiptaś ca śatayojanam //
LiPur, 1, 100, 8.1 dagdhuṃ vai preṣitaścāsau bhagavān parameṣṭhinā /
LiPur, 1, 100, 12.1 uvāca bhadro bhagavān dakṣaṃ cāmitatejasam /
LiPur, 1, 100, 18.1 gharṣayāmāsa bhagavān vīrabhadraḥ pratāpavān /
LiPur, 1, 100, 18.2 cicheda ca śirastasya śakrasya bhagavānprabhoḥ //
LiPur, 1, 100, 20.1 yamasya daṇḍaṃ bhagavān pracicheda svayaṃ prabhuḥ /
LiPur, 1, 100, 39.2 etasminneva kāle tu bhagavānpadmasaṃbhavaḥ //
LiPur, 1, 101, 9.2 vidyunmālī ca bhagavān kamalākṣaś ca vīryavān //
LiPur, 1, 101, 18.1 bhagavaṃstārako nāma tārajo dānavottamaḥ /
LiPur, 1, 101, 35.1 tam āha bhagavāñchakraḥ saṃbhāvya makaradhvajam /
LiPur, 1, 102, 18.1 śakraś ca bhagavān vahnirbhāskaro bhaga eva ca /
LiPur, 1, 102, 47.3 saṃstambhitāṃstadā tena bhagavān āha padmajaḥ //
LiPur, 1, 103, 27.2 virūpākṣaś ca bhagavān catuḥṣaṣṭyā sanātanaḥ //
LiPur, 1, 103, 63.1 nanāma bhagavānbrahmā devadevamumāpatim /
LiPur, 1, 103, 64.2 atiṣṭhadbhagavānbrahmā devairindrapurogamaiḥ //
LiPur, 1, 103, 79.2 tatraiva bhagavān jāto gajavaktro vināyakaḥ //
LiPur, 2, 3, 1.3 gānavidyāṃ mahābhāga nārado bhagavānmuniḥ //
LiPur, 2, 3, 4.1 saṃtapyamāno bhagavān divyaṃvarṣasahasrakam /
LiPur, 2, 3, 12.2 kimarthaṃ bhagavānatra cāgato 'si mahāmate //
LiPur, 2, 3, 91.2 krīḍato bhagavāndṛṣṭvā nirgataśca susatvaram //
LiPur, 2, 5, 55.2 prāha tāṃ prekṣya bhagavān nāradaḥ sasmitas tadā //
LiPur, 2, 5, 87.1 athāparo brahmavarātmajo hi traividyavidyo bhagavānmahātmā /
LiPur, 2, 6, 15.1 bhāryeyaṃ bhagavanmahyaṃ na sthāsyati kathañcana /
LiPur, 2, 10, 1.3 bhavabhakta mahāprājña bhagavannandikeśvara //
LiPur, 2, 13, 8.1 ṣaṇmukho bhagavān devo budhaiḥ putra udāhṛtaḥ /
LiPur, 2, 18, 63.2 ityuktvā bhagavānbrahmā stutvā devaiḥ samaṃ prabhuḥ //
LiPur, 2, 20, 4.2 ityuktvā bhagavān rudrastatraivāntaradhātsvayam //
LiPur, 2, 20, 18.2 samprekṣya bhagavānnandī niśamya vacanaṃ punaḥ /
LiPur, 2, 28, 11.1 sanatkumāro bhagavānkarmaṇā nirvṛtiḥ kramāt /
LiPur, 2, 46, 18.1 naigameśaśca bhagavāṃllokapālā grahāstathā /
LiPur, 2, 49, 1.3 pūjāṃ pratiṣṭhāṃ devasya bhagavanvaktumarhasi //
LiPur, 2, 51, 13.2 tataḥ kirīṭī bhagavānparityajya divaṃ kṣaṇāt //
LiPur, 2, 55, 4.2 mithaḥ provāca bhagavānpraṇatāya samāhitaḥ //
LiPur, 2, 55, 5.3 giriputryāṃbayā devyā bhagavatyaikaśayyayā //
LiPur, 2, 55, 34.1 sanatkumāro bhagavānvyāsāyāmitatejase /
LiPur, 2, 55, 39.1 brahmā svayaṃbhūrbhagavānidaṃ vacanamabravīt /
LiPur, 2, 55, 46.2 evamukteṣu vipreṣu nārado bhagavānapi //
Matsyapurāṇa
MPur, 1, 7.1 kathaṃ sasarja bhagavaṃl lokanāthaścarācaram /
MPur, 1, 7.2 kasmācca bhagavān viṣṇur matsyarūpatvam āśritaḥ //
MPur, 1, 28.1 evamuktaḥ sa bhagavānmatsyarūpī janārdanaḥ /
MPur, 2, 1.3 bhagavankiyadbhirvarṣairbhaviṣyatyantarakṣayaḥ //
MPur, 2, 15.2 evamuktvā sa bhagavāṃstatraivāntaradhīyata //
MPur, 2, 31.1 tadantarbhagavāneṣa sūryaḥ samabhavatpurā /
MPur, 4, 8.2 viriñcir yatra bhagavāṃstatra devī sarasvatī /
MPur, 4, 16.2 kuru prasādaṃ bhagavansvaśarīrāptaye punaḥ //
MPur, 4, 28.1 vāmadevastu bhagavānasṛjanmukhato dvijān /
MPur, 4, 46.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
MPur, 7, 20.1 prīyatām atra bhagavānkāmarūpī janārdanaḥ /
MPur, 11, 23.2 tavāsahantī bhagavanmahastīvraṃ tamonudam //
MPur, 11, 34.1 tataḥ sa bhagavāngatvā bhūrlokam amarādhipaḥ /
MPur, 13, 1.2 bhagavañśrotumicchāmi pitṝṇāṃ vaṃśamuttamam /
MPur, 17, 71.1 dānapradhānaḥ śūdraḥ syādityāha bhagavānprabhuḥ /
MPur, 22, 9.1 vaṭeśvarastu bhagavānmādhavena samanvitaḥ /
MPur, 22, 46.2 yatrāste bhagavānīśaḥ svayameva trilocanaḥ //
MPur, 26, 6.2 pūjyo mānyaśca bhagavānyathā mama pitā tava /
MPur, 35, 6.3 kathamindreṇa bhagavanpātito medinītale //
MPur, 44, 4.2 bhagavankena tṛptiste bhavatyeva divākara /
MPur, 47, 199.1 bhārgavo vāṅgirā vāpi bhagavāneṣa no guruḥ /
MPur, 48, 40.2 putraṃ jyeṣṭhasya vai bhrāturgarbhasthaṃ bhagavānṛṣiḥ //
MPur, 51, 33.2 āyur nāmnā tu bhagavānpaśau yastu praṇīyate //
MPur, 52, 21.1 brahmā viṣṇuśca bhagavānmārtaṇḍo vṛṣavāhanaḥ /
MPur, 106, 18.2 hariśca bhagavanāste prajāpatipuraḥsaraḥ //
MPur, 108, 2.1 anāśakaphalaṃ brūhi bhagavaṃstatra kīdṛśam /
MPur, 125, 20.2 yau 'sau bibharti bhagavāngaṅgāmākāśagocarām //
MPur, 128, 4.2 svayambhūr bhagavāṃstatra lokatattvārthasādhakaḥ //
MPur, 133, 39.1 kālo hi bhagavānrudrastaṃ ca saṃvatsaraṃ viduḥ /
MPur, 133, 53.1 bhagavānapi viśveśo rathasthe vai pitāmahe /
MPur, 133, 62.1 śeṣaśca bhagavānnāgo 'nanto 'nantakaro 'riṇām /
MPur, 133, 67.2 marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ //
MPur, 134, 4.2 nāradaścātra bhagavānprādurbhūtastapodhanaḥ //
MPur, 134, 14.1 bhagavannāstyaviditamutpāteṣu tavānagha /
MPur, 139, 15.2 tamāṃsyutsārya bhagavāṃścandro jṛmbhati so'mbaram //
MPur, 140, 79.2 bhagavansa mayo yena gṛheṇa prapalāyitaḥ /
MPur, 146, 43.1 tapaso'nte bhagavatī janayāmāsa durjayam /
MPur, 146, 71.2 tasmingate tu bhagavānkāle kamalasaṃbhavaḥ /
MPur, 147, 5.2 uvāca tasmai bhagavānprabhurmadhurayā girā //
MPur, 148, 84.1 bhujagendrasamārūḍho jaleśo bhagavānsvayam /
MPur, 150, 154.2 jagaddīpo'tha bhagavāñjagrāha vitataṃ dhanuḥ //
MPur, 150, 210.2 tāṃ bhūtavikṛtiṃ dṛṣṭvā bhagavāngaruḍadhvajaḥ //
MPur, 154, 46.2 surānuvāca bhagavāṃstataḥ smitamukhāmbujaḥ //
MPur, 154, 50.2 sāṃprataṃ cāpyapatnīkaḥ śaṃkaro bhagavānprabhuḥ //
MPur, 154, 56.2 niśāṃ sasmāra bhagavānsvatanoḥ pūrvasaṃbhavām //
MPur, 154, 57.1 tato bhagavatī rātrirupatasthe pitāmaham /
MPur, 154, 112.2 smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā //
MPur, 154, 119.2 śakraṃ jagāma bhagavānhimaśailaniveśanam //
MPur, 154, 138.1 bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam /
MPur, 154, 207.2 cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ //
MPur, 154, 310.1 tataḥ sasmāra bhagavānmunīnsapta śatakratuḥ /
MPur, 154, 312.1 śakraḥ provāca śṛṇvantu bhagavantaḥ prayojanam /
MPur, 154, 321.2 bhagavanto vijānanti prāṇināṃ mānasaṃ hitam //
MPur, 155, 7.2 ādityaśca vijānāti bhagavāndvādaśātmakaḥ //
MPur, 157, 6.3 jñātvā manogataṃ tasyā bhagavāṃścaturānanaḥ /
MPur, 161, 5.1 tataḥ svayaṃbhūrbhagavānsvayamāgamya tatra ha /
MPur, 163, 13.2 huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā //
MPur, 163, 36.1 vivarṇatāṃ ca bhagavāngato divi divākaraḥ /
MPur, 163, 37.2 gaganasthaśca bhagavān abhīkṣṇaṃ paridṛśyate //
MPur, 164, 14.0 śraddhayā copaviṣṭānāṃ bhagavanvaktumarhasi //
MPur, 171, 9.2 kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ //
MPur, 171, 19.2 nārāyaṇaśca bhagavānkapilaśca yatīśvaraḥ //
MPur, 174, 7.1 yamārūḍhaḥ sa bhagavānparyeti sakalaṃ jagat /
MPur, 175, 65.1 bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam /
MPur, 175, 74.1 yadyeṣā pratihantavyā kartavyo bhagavānsukhī /
Narasiṃhapurāṇa
NarasiṃPur, 1, 27.1 namo bhagavate tasmai vyāsāyāmitatejase /
Nāradasmṛti
NāSmṛ, 1, 1, 35.1 sūkṣmo hi bhagavān dharmaḥ parokṣo durvicāraṇaḥ /
NāSmṛ, 2, 20, 5.2 divyaḥ pañcavidho jñeya ity āha bhagavān manuḥ //
NāSmṛ, 2, 20, 31.2 tasmāt satyena bhagavañ jaleśa trātum arhasi //
Nāṭyaśāstra
NāṭŚ, 1, 4.1 yo 'yaṃ bhagavatā samyaggrathito vedasaṃmitaḥ /
NāṭŚ, 1, 5.2 sarvametadyathātattvaṃ bhagavanvaktumarhasi //
NāṭŚ, 1, 16.1 evaṃ saṃkalpya bhagavān sarvavedānanusmaran /
NāṭŚ, 1, 18.2 evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā //
NāṭŚ, 1, 22.2 aśaktā bhagavan devā ayogyā nāṭyakarmaṇi //
NāṭŚ, 1, 44.1 dīyatāṃ bhagavandravyaṃ kaiśikyāḥ saṃprayojakam /
NāṭŚ, 1, 78.1 niścitā bhagavanvighnā nāṭyasyāsya vināśane /
NāṭŚ, 2, 1.2 bhagavan śrotumicchāmo yajanaṃ raṅgasaṃśrayam //
NāṭŚ, 3, 51.1 devasenāpate skanda bhagavan śaṅkarapriya /
NāṭŚ, 4, 2.1 tato 'smyukto bhagavatā yojayāmṛtamanthanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 44, 5.0 evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
PABh zu PāśupSūtra, 5, 46, 51.0 evamatra śrībhagavatkauṇḍinyaviracite śrīmadyogapāśupataśāstrasūtravyākhyāne pañcārthabhāṣye pañcamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 49.0 tato'vabhṛthasnānaṃ kṛtvā bhagavaṃllakulīśādīn rāśīkarāntāṃśca tīrthakarānanukrameṇa yathāvadbhaktyā namaskuryāt tadanu pradakṣiṇamekamiti //
Suśrutasaṃhitā
Su, Sū., 1, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 1, 3.1 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ //
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 5.1 tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ //
Su, Sū., 1, 10.1 ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti //
Su, Sū., 1, 12.1 ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ //
Su, Sū., 1, 12.1 ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ //
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 2, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 3, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 5, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 5, 31.1 svasti te bhagavān brahmā svasti devāś ca kurvatām /
Su, Sū., 6, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 6, 3.1 kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte /
Su, Sū., 6, 4.1 tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti //
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 7, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 8, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 9, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 10, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 11, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 12, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 13, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 14, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 15, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 16, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 17, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 18, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 19, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 20, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 21, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 22, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 23, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 24, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 25, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 26, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 27, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 28, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 29, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 30, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 31, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 32, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 33, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 34, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 35, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 35, 27.1 jāṭharo bhagavānagnirīśvaro 'nnasya pācakaḥ /
Su, Sū., 36, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 37, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 38, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 39, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 40, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 41, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 42, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 43, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 44, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 45, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 46, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Nid., 1, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 1, 5.2 svayaṃbhūreṣa bhagavān vāyurityabhiśabditaḥ //
Su, Nid., 2, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 3, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 5, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 6, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 7, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 8, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 9, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 10, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 11, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 12, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 13, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 14, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 15, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Nid., 16, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 1, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 2, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 3, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 5, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 6, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 7, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 8, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 9, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Śār., 10, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 1, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 2, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 3, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 5, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 6, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 7, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 8, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 9, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 10, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 11, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 12, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 13, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 14, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 15, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 16, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 17, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 18, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 19, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 20, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 21, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 22, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 23, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 24, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 25, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 26, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 27, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 28, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 29, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 29, 4.1 eka eva khalu bhagavān somaḥ sthānanāmākṛtivīryaviśeṣaiś caturviṃśatidhā bhidyate //
Su, Cik., 30, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 31, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 32, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 33, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 34, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 35, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 36, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 37, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 38, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 39, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Cik., 40, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 1, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 2, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 3, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 4, 4.2 jñānaṃ ca viṣavegānāṃ bhagavan vaktumarhasi //
Su, Ka., 5, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 6, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 7, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Ka., 8, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 1, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 2, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 3, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 4, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 5, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 6, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 7, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 8, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 9, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 10, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 11, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 12, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 13, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 14, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 15, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 16, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 17, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 18, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 19, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 20, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 21, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 22, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 23, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 24, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 25, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 26, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 27, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 28, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 28, 12.2 devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ //
Su, Utt., 29, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 30, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 31, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 32, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 33, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 34, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 35, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 36, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 37, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 37, 9.2 mithyācāreṣu bhagavān svayaṃ naiṣa pravartate //
Su, Utt., 37, 11.1 tato bhagavati skande surasenāpatau kṛte /
Su, Utt., 38, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 39, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 40, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 41, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 42, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 43, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 44, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 45, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 46, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 47, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 48, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 49, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 50, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 51, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 52, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 52, 46.2 medhābalotsāhamatipradaṃ ca cakāra caitadbhagavānagastyaḥ //
Su, Utt., 53, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 54, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 55, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 56, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 57, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 58, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 59, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 60, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 61, 2.0 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 62, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 63, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 64, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 65, 2.1 yathovāca bhagavān dhanvantariḥ //
Su, Utt., 66, 2.0 yathovāca bhagavān dhanvantariḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.3 iha bhagavān brahmasutaḥ kapilo nāma tad yathā /
SKBh zu SāṃKār, 43.2, 1.3 bhagavataḥ kapilasyādisarga utpadyamānasya catvāro bhāvāḥ sahotpannā dharmo jñānaṃ vairāgyam aiśvaryam iti /
SKBh zu SāṃKār, 51.2, 1.18 yathā kaścid bhagavatāṃ pratyāśrayauṣadhitridaṇḍakuṇḍikādīnāṃ grāsācchādanādīnāṃ ca dānenopakṛtya tebhyo jñānam avāpya mokṣaṃ yāti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.11 yathāha smātra bhagavān pañcaśikhācāryaḥ svalpaḥ saṅkaraḥ saparihāraḥ sapratyavamarṣa iti /
STKau zu SāṃKār, 5.2, 3.28 tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavān jaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 1.0 asmadādīnāṃ sakāśād yo bhagavān vijñānādibhir viśiṣṭo maheśvarastadīyaṃ saṃjñāpraṇayanaṃ navānāmeva dravyāṇāṃ bhāve liṅgam daśamasya saṃjñānabhidhānāt //
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 6, 1, 2, 2.0 na hi yādṛśamasmadvijñānaṃ vartamānāvyavahitasambaddhārthaviṣayaṃ tādṛśameva bhagavato vijñānam //
VaiSūVṛ zu VaiśSū, 6, 1, 2, 3.0 ataḥ sambhavati bhagavato'tīndriyārthaviṣayaṃ vijñānam //
Viṣṇupurāṇa
ViPur, 1, 1, 12.3 pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha //
ViPur, 1, 1, 22.1 tataḥ prītaḥ sa bhagavān vasiṣṭho munisattamaḥ /
ViPur, 1, 1, 28.1 tataś ca bhagavān prāha vasiṣṭho me pitāmahaḥ /
ViPur, 1, 2, 8.2 pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ //
ViPur, 1, 2, 26.1 anādir bhagavān kālo nānto 'sya dvija vidyate /
ViPur, 1, 3, 3.1 tan nibodha yathā sarge bhagavān sampravartate /
ViPur, 1, 3, 3.2 nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ //
ViPur, 1, 4, 1.2 brahmā nārāyaṇākhyo 'sau kalpādau bhagavān yathā /
ViPur, 1, 4, 2.2 prajāḥ sasarja bhagavān brahmā nārāyaṇātmakaḥ /
ViPur, 1, 4, 4.2 brahmasvarūpī bhagavān anādiḥ sarvasaṃbhavaḥ //
ViPur, 1, 5, 42.1 kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ /
ViPur, 1, 5, 47.1 etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ /
ViPur, 1, 5, 60.1 tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
ViPur, 1, 9, 11.1 tataś cukrodha bhagavān durvāsā munisattamaḥ /
ViPur, 1, 9, 58.1 yan nāyaṃ bhagavān brahmā jānāti paramaṃ padam /
ViPur, 1, 9, 112.1 jajvāla bhagavāṃścoccaiścārudīptir vibhāvasuḥ /
ViPur, 1, 11, 55.1 etajjajāpa bhagavān japyaṃ svāyambhuvo manuḥ /
ViPur, 1, 13, 29.2 nijaghnur nihataṃ pūrvaṃ bhagavannindanādinā //
ViPur, 1, 14, 3.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
ViPur, 1, 15, 17.1 anujñāṃ dehi bhagavan vrajāmi tridaśālayam /
ViPur, 1, 15, 52.1 sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ /
ViPur, 1, 15, 111.2 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
ViPur, 1, 15, 112.1 somasya bhagavān varcā varcasvī yena jāyate //
ViPur, 1, 16, 2.1 yat tv etad bhagavān āha prahlādaṃ daityasattamam /
ViPur, 2, 1, 1.2 bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā /
ViPur, 2, 8, 10.2 maitreya bhagavān bhānurjyotiṣāṃ cakrasaṃyutaḥ //
ViPur, 2, 8, 11.1 ahorātravyavasthānakāraṇaṃ bhagavān raviḥ /
ViPur, 2, 8, 58.1 tataḥ prayāti bhagavān brāhmaṇairabhirakṣitaḥ /
ViPur, 2, 9, 11.2 catuṣprakārā bhagavānādatte savitā mune //
ViPur, 2, 11, 1.2 yadetadbhagavānāha gaṇaḥ saptavidho raveḥ /
ViPur, 2, 11, 25.1 tena prīṇātyaśeṣāṇi bhūtāni bhagavānraviḥ /
ViPur, 2, 13, 1.2 bhagavan samyagākhyātaṃ yatpṛṣṭo 'si mayākhilam /
ViPur, 2, 13, 3.1 yattu tadbhagavānāha bharatasya mahīpateḥ /
ViPur, 2, 14, 2.2 bhagavanyattvayā proktaṃ paramārthamayaṃ vacaḥ /
ViPur, 2, 16, 15.3 nidāghaḥ prāha bhagavān ācāryastvamṛbhurdhruvam //
ViPur, 3, 2, 8.1 āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavānraviḥ /
ViPur, 3, 5, 28.2 evamukto dadau tasmai yajūṃṣi bhagavānraviḥ /
ViPur, 3, 7, 5.1 sarve caite vaśaṃ yānti yamasya bhagavan kila /
ViPur, 3, 8, 1.2 bhagavanbhagavāndevaḥ saṃsāravijigīṣubhiḥ /
ViPur, 3, 17, 1.2 ityāha bhagavānaurvaḥ sagarāya mahātmane /
ViPur, 3, 17, 3.2 ṣaṇḍāpaviddhapramukhā viditā bhagavanmayā /
ViPur, 4, 1, 1.2 bhagavan yannaraiḥ kāryaṃ sādhukarmaṇyavasthitaiḥ /
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 1, 48.1 gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat //
ViPur, 4, 1, 49.1 taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti //
ViPur, 4, 1, 50.1 punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayāmāsa /
ViPur, 4, 1, 50.2 ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti //
ViPur, 4, 1, 51.1 tataḥ kiṃcidavanataśirāḥ sasmitaṃ bhagavān abjayonir āha //
ViPur, 4, 1, 57.1 tataḥ punar utpannasādhvaso rājā bhagavantaṃ praṇamya papraccha //
ViPur, 4, 1, 58.1 bhagavann evam avasthite mayeyaṃ kasmai deyeti //
ViPur, 4, 1, 59.1 tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 2, 50.2 bhagavann asmatkulasthitiriyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 53.1 kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣebhyo 'tiśayena kamanīyaṃ rūpam akarot //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 73.1 sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 3, 31.1 athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt //
ViPur, 4, 3, 34.1 tenaiva ca bhagavatā svāśramam ānītā //
ViPur, 4, 4, 13.1 bhagavann ebhiḥ sagaratanayair asamañjasacaritam anugamyate //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 22.1 tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ //
ViPur, 4, 4, 25.1 athainaṃ bhagavān āha //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 5, 16.1 bhagavanto 'khilasaṃsāraduḥkhahantāraḥ //
ViPur, 4, 6, 1.1 sūryasya bhagavan vaṃśaḥ kathito bhavatā mama /
ViPur, 4, 6, 7.1 taṃ ca bhagavān abjayoniḥ aśeṣauṣadhīdvijanakṣatrāṇām ādhipatye 'bhyaṣecayat //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 6, 13.1 aṅgirasaś ca sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sāhāyyam akarot //
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
ViPur, 4, 6, 31.1 athāha bhagavān pitāmahaḥ taṃ kumāraṃ saṃnivārya svayam apṛcchat tāṃ tārām //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 9, 3.1 bhagavann asmākam atra virodhe katamaḥ pakṣo jetā bhaviṣyatīti //
ViPur, 4, 9, 4.1 athāha bhagavān //
ViPur, 4, 13, 11.1 tasya ca satrājito bhagavān ādityaḥ sakhābhavat //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 16.1 kṛtapraṇipātastavādikaṃ ca satrājitam āha bhagavān ādityaḥ sahasradīdhitiḥ varam asmatto 'bhimataṃ vṛṇīṣveti //
ViPur, 4, 13, 21.1 bhagavan bhavantaṃ draṣṭuṃ nūnam ayam āditya āyātīty ukto bhagavān uvāca //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 14, 36.1 pūrvam evānūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata //
ViPur, 4, 20, 30.1 vedavādavirodhavacanoccāraṇadūṣite ca tasmin devāpau tiṣṭhaty api jyeṣṭhabhrātary akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ //
ViPur, 5, 1, 44.1 ekaścaturdhā bhagavānhutāśo varcovibhūtiṃ jagato dadāti /
ViPur, 5, 1, 67.2 bhaviṣyatītyācacakṣe bhagavānnārado muniḥ //
ViPur, 5, 35, 2.1 yamunākarṣaṇādīni śrutāni bhagavanmayā /
ViPur, 5, 38, 42.2 tataḥ pārtho viniśvasya śrūyatāṃ bhagavann iti /
ViPur, 6, 1, 8.2 kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi /
ViPur, 6, 1, 8.3 dharmaś catuṣpād bhagavan yasmin viplavam ṛcchati //
ViPur, 6, 2, 12.2 yaccāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ //
ViPur, 6, 3, 3.2 parārdhasaṃkhyāṃ bhagavan mamācakṣva yayā tu saḥ /
ViPur, 6, 6, 4.2 bhagavaṃs tam ahaṃ yogaṃ jñātum icchāmi taṃ vada /
ViPur, 6, 7, 56.1 hiraṇyagarbho bhagavān vāsavo 'tha prajāpatiḥ /
ViPur, 6, 8, 5.2 bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune /
Viṣṇusmṛti
ViSmṛ, 86, 15.1 vṛṣo hi bhagavān dharmaścatuṣpādaḥ prakīrtitaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.8 ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṃ provāceti //
Śatakatraya
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
ŚTr, 2, 1.2 vācām agocaracaritravicitritāya tasmai namo bhagavate makaradhvajāya //
Śikṣāsamuccaya
ŚiSam, 1, 58.9 no hīdaṃ bhagavan /
Abhidhānacintāmaṇi
AbhCint, 2, 248.1 pūjye tatrabhavānatrabhavāṃśca bhagavānapi /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 8.2 jñānasvarūpo bhagavān ātmā tvaṃ prakṛteḥ paraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 11.1 harerguṇākṣiptamatirbhagavān bādarāyaṇiḥ /
BhāgPur, 1, 9, 3.1 bhagavān api viprarṣe rathena sadhanañjayaḥ /
BhāgPur, 1, 9, 6.1 parvato nārado dhaumyo bhagavān bādarāyaṇaḥ /
BhāgPur, 1, 9, 18.1 eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān /
BhāgPur, 1, 9, 19.2 devarṣirnāradaḥ sākṣādbhagavān kapilo nṛpa //
BhāgPur, 1, 13, 19.2 sa eṣa bhagavān kālaḥ sarveṣāṃ naḥ samāgataḥ //
BhāgPur, 1, 14, 8.2 yadātmano 'ṅgam ākrīḍaṃ bhagavān utsisṛkṣati //
BhāgPur, 1, 14, 21.1 manya etairmahotpātairnūnaṃ bhagavataḥ padaiḥ /
BhāgPur, 1, 14, 29.2 kaccidāste sukhaṃ rāmo bhagavān sātvatāṃ prabhuḥ //
BhāgPur, 1, 14, 30.2 gambhīrarayo 'niruddho vardhate bhagavān uta //
BhāgPur, 1, 14, 34.1 bhagavān api govindo brahmaṇyo bhaktavatsalaḥ /
BhāgPur, 1, 16, 7.2 ihopahūto bhagavān mṛtyuḥ śāmitrakarmaṇi //
BhāgPur, 1, 16, 8.2 etadarthaṃ hi bhagavān āhūtaḥ paramarṣibhiḥ /
BhāgPur, 1, 16, 31.1 ete cānye ca bhagavan nityā yatra mahāguṇāḥ /
BhāgPur, 1, 17, 26.1 iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī /
BhāgPur, 1, 18, 47.2 pāpaṃ kṛtaṃ tadbhagavān sarvātmā kṣantum arhati //
BhāgPur, 1, 19, 10.2 maitreya aurvaḥ kavaṣaḥ kumbhayonir dvaipāyano bhagavān nāradaśca //
BhāgPur, 1, 19, 25.1 tatrābhavadbhagavān vyāsaputro yadṛcchayā gām aṭamāno 'napekṣaḥ /
BhāgPur, 1, 19, 30.2 vyarocatālaṃ bhagavān yathendur graharkṣatārānikaraiḥ parītaḥ //
BhāgPur, 1, 19, 35.1 api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ /
BhāgPur, 1, 19, 40.3 pratyabhāṣata dharmajño bhagavān bādarāyaṇiḥ //
BhāgPur, 2, 1, 25.2 vairājaḥ puruṣo yo 'sau bhagavān dhāraṇāśrayaḥ //
BhāgPur, 2, 2, 37.1 pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu saṃbhṛtam /
BhāgPur, 2, 3, 16.1 vaiyāsakiśca bhagavān vāsudevaparāyaṇaḥ /
BhāgPur, 2, 4, 10.1 vicikitsitam etan me bravītu bhagavān yathā /
BhāgPur, 2, 6, 44.1 yat kiñca loke bhagavan mahasvad ojaḥsahasvadbalavat kṣamāvat /
BhāgPur, 2, 7, 4.1 atrerapatyam abhikāṅkṣata āha tuṣṭo datto mayāham iti yadbhagavān sa dattaḥ /
BhāgPur, 2, 7, 21.1 dhanvantariśca bhagavān svayam eva kīrtirnāmnā nṛṇāṃ pururujāṃ ruja āśu hanti /
BhāgPur, 2, 8, 24.1 sarvam etacca bhagavan pṛcchato me 'nupūrvaśaḥ /
BhāgPur, 2, 9, 4.1 ātmatattvaviśuddhyarthaṃ yadāha bhagavān ṛtam /
BhāgPur, 2, 9, 9.1 tasmai svalokaṃ bhagavān sabhājitaḥ saṃdarśayāmāsa paraṃ na yatparam /
BhāgPur, 3, 1, 1.2 evam etat purā pṛṣṭo maitreyo bhagavān kila /
BhāgPur, 3, 1, 3.2 kutra kṣattur bhagavatā maitreyeṇāsa saṃgamaḥ /
BhāgPur, 3, 2, 25.2 cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ //
BhāgPur, 3, 11, 18.1 bhagavān veda kālasya gatiṃ bhagavato nanu /
BhāgPur, 3, 14, 13.1 purā pitā no bhagavān dakṣo duhitṛvatsalaḥ /
BhāgPur, 3, 15, 36.1 bhūyād aghoni bhagavadbhir akāri daṇḍo yo nau hareta surahelanam apy aśeṣam /
BhāgPur, 3, 20, 42.1 ūrjasvantaṃ manyamāna ātmānaṃ bhagavān ajaḥ /
BhāgPur, 3, 21, 6.2 prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ /
BhāgPur, 3, 21, 35.1 atha samprasthite śukle kardamo bhagavān ṛṣiḥ /
BhāgPur, 3, 22, 31.1 kuśakāśamayaṃ barhir āstīrya bhagavān manuḥ /
BhāgPur, 3, 23, 51.2 sarvaṃ tad bhagavān mahyam upovāha pratiśrutam /
BhāgPur, 3, 23, 57.1 sāhaṃ bhagavato nūnaṃ vañcitā māyayā dṛḍham /
BhāgPur, 3, 25, 4.2 dvaipāyanasakhas tv evaṃ maitreyo bhagavāṃs tathā /
BhāgPur, 3, 25, 5.3 tasmin bindusare 'vātsīd bhagavān kapilaḥ kila //
BhāgPur, 4, 1, 3.1 prajāpatiḥ sa bhagavān rucis tasyām ajījanat /
BhāgPur, 4, 1, 6.1 tāṃ kāmayānāṃ bhagavān uvāha yajuṣāṃ patiḥ /
BhāgPur, 4, 1, 11.1 dakṣāya brahmaputrāya prasūtiṃ bhagavān manuḥ /
BhāgPur, 4, 1, 28.1 eko mayeha bhagavān vividhapradhānaiścittīkṛtaḥ prajananāya kathaṃ nu yūyam /
BhāgPur, 4, 1, 35.2 utathyo bhagavān sākṣād brahmiṣṭhaś ca bṛhaspatiḥ //
BhāgPur, 4, 1, 45.2 kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ //
BhāgPur, 4, 2, 7.1 sadasaspatibhir dakṣo bhagavān sādhu satkṛtaḥ /
BhāgPur, 4, 4, 32.1 teṣām āpatatāṃ vegaṃ niśāmya bhagavān bhṛguḥ /
BhāgPur, 4, 6, 3.1 upalabhya puraivaitad bhagavān abjasaṃbhavaḥ /
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 4, 8, 35.2 so 'yaṃ śamo bhagavatā sukhaduḥkhahatātmanām /
BhāgPur, 4, 8, 39.2 ity udāhṛtam ākarṇya bhagavān nāradas tadā /
BhāgPur, 4, 12, 1.2 dhruvaṃ nivṛttaṃ pratibudhya vaiśasādapetamanyuṃ bhagavāndhaneśvaraḥ /
BhāgPur, 4, 12, 40.1 mahimānaṃ vilokyāsya nārado bhagavānṛṣiḥ /
BhāgPur, 4, 16, 14.2 vartate bhagavānarko yāvattapati gogaṇaiḥ //
BhāgPur, 4, 17, 1.2 evaṃ sa bhagavānvainyaḥ khyāpito guṇakarmabhiḥ /
BhāgPur, 4, 17, 5.1 sanatkumārādbhagavato brahmanbrahmaviduttamāt /
BhāgPur, 4, 18, 10.2 annamīpsitamūrjasvadbhagavānvāñchate yadi //
BhāgPur, 4, 18, 30.1 athāsminbhagavānvainyaḥ prajānāṃ vṛttidaḥ pitā /
BhāgPur, 4, 19, 2.1 tadabhipretya bhagavānkarmātiśayamātmanaḥ /
BhāgPur, 4, 19, 10.2 asūyanbhagavānindraḥ pratighātamacīkarat //
BhāgPur, 4, 19, 12.1 tamatrirbhagavānaikṣattvaramāṇaṃ vihāyasā /
BhāgPur, 4, 19, 26.1 tadabhijñāya bhagavānpṛthuḥ pṛthuparākramaḥ /
BhāgPur, 4, 19, 30.1 na vadhyo bhavatāmindro yadyajño bhagavattanuḥ /
BhāgPur, 4, 25, 30.2 tvayopasṛṣṭo bhagavānmanobhavaḥ prabādhate 'thānugṛhāṇa śobhane //
BhāgPur, 8, 6, 3.1 viriñco bhagavān dṛṣṭvā saha śarveṇa tāṃ tanum /
BhāgPur, 8, 8, 4.2 dantaiścaturbhiḥ śvetādrerharan bhagavato mahim //
BhāgPur, 10, 1, 14.2 evaṃ niśamya bhṛgunandana sādhuvādaṃ vaiyāsakiḥ sa bhagavānatha viṣṇurātam /
BhāgPur, 10, 1, 25.1 viṣṇormāyā bhagavatī yayā saṃmohitaṃ jagat /
BhāgPur, 10, 1, 64.1 etatkaṃsāya bhagavāñchaśaṃsābhyetya nāradaḥ /
BhāgPur, 10, 2, 14.1 saṃdiṣṭaivaṃ bhagavatā tathetyomiti tadvacaḥ /
BhāgPur, 10, 4, 13.1 iti prabhāṣya taṃ devī māyā bhagavatī bhuvi /
BhāgPur, 11, 6, 2.1 indro marudbhir bhagavān ādityā vasavo 'śvinau /
BhāgPur, 11, 6, 12.1 paryuṣṭayā tava vibho vanamālayeyaṃ saṃspardhinī bhagavatī pratipatnīvac chrīḥ /
BhāgPur, 11, 16, 29.1 vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣv aham /
Bhāratamañjarī
BhāMañj, 1, 30.2 kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ //
BhāMañj, 1, 57.2 bhagavannāparādho me muktakeśairupāhṛtam /
BhāMañj, 1, 149.1 tacchrutvetyāha bhagavānsarvameva bhaviṣyati /
BhāMañj, 1, 199.1 parīkṣitena bhagavānpṛṣṭaḥ satyavatīsutaḥ /
BhāMañj, 1, 213.1 sa eṣa bhagavānvyāsaḥ kṛṣṇaḥ satyavatīsutaḥ /
BhāMañj, 1, 235.1 kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ /
BhāMañj, 1, 240.1 tapasyato bhagavataḥ kauśikasya muneḥ purā /
BhāMañj, 1, 246.1 tatra mā bhagavānkaṇvaḥ śakuntairvīkṣya saṃvṛtām /
BhāMañj, 1, 469.1 bhagavānyamunādvīpe dvaipāyana iti śrutaḥ /
BhāMañj, 1, 471.1 sa dhyātamātro bhagavānāyayāvañjanadyutiḥ /
BhāMañj, 1, 488.2 kasyemāṃ karmaṇo niṣṭhāṃ prāpto 'si bhagavanniti //
BhāMañj, 1, 496.1 antarhite bhagavati vyāse te kurunandanāḥ /
BhāMañj, 1, 505.1 sa dhyātamātro bhagavānsākṣāttāmetya sundarīm /
BhāMañj, 1, 507.1 munimantraparīkṣāyai dhyāto 'si bhagavanmayā /
BhāMañj, 1, 570.2 yenābhavatpulakitaḥ kusumakrameṇa tatra pramāṇapuruṣo bhagavānanaṅgaḥ //
BhāMañj, 1, 592.1 tataḥ sametya bhagavānkṛṣṇadvaipāyano muniḥ /
BhāMañj, 1, 739.1 kakṣaghno bhagavānvahnirviṣaṃ śastram alohajam /
BhāMañj, 1, 783.2 svayaṃ bhagavatā dattā kāmena kamalekṣaṇā //
BhāMañj, 1, 879.2 āyayau bhagavānsākṣānmuniḥ satyavatīsutaḥ //
BhāMañj, 1, 942.1 tamūce bhagavānsūryo mamaivābhūdayaṃ ciram /
BhāMañj, 1, 1121.1 atrāntare samabhyetya bhagavānbhūtabhāvanaḥ /
BhāMañj, 1, 1339.2 pārtho 'bravīttaṃ bhagavandivyāstrāṇi hi santi me /
BhāMañj, 1, 1380.1 kavalīkṛtya bhagavānyāvakaḥ svāsthyamāyayau /
BhāMañj, 1, 1390.1 tatstotratuṣṭo bhagavānanalo na dadāha tān /
BhāMañj, 5, 50.1 tataḥ prabuddho bhagavāndadarśāgre dhanaṃjayam /
BhāMañj, 5, 212.1 sārathiryasya bhagavānsvayaṃ kaiṭabhasūdanaḥ /
BhāMañj, 5, 282.2 abhyadhādbhagavāneva pramāṇaṃ saṃśaye punaḥ //
BhāMañj, 5, 286.1 bhagavanbhūbhujāṃ madhye tattadbrūyāḥ suyodhanam /
BhāMañj, 5, 302.1 bhagavānkaiṭabhārātirdevaḥ kāliyasūdanaḥ /
BhāMañj, 5, 369.1 yathāttha bhagavansatyaṃ śṛṇoti yadi kauravaḥ /
BhāMañj, 5, 477.1 gāṇḍīvadhanvā bhagavānvācyastadrakṣaṇocitam /
BhāMañj, 5, 485.2 bhagavansarvamevāhaṃ jāne saṃbhavamātmanaḥ //
BhāMañj, 5, 497.2 taṃ samāmantrya bhagavāñjagāma garuḍadhvajaḥ //
BhāMañj, 5, 615.1 prasīda bhagavannaitadvaktumarhasyasāṃpratam /
BhāMañj, 5, 641.2 bhāvī pumānasau kanyā bhagavānityabhāṣata /
BhāMañj, 6, 10.1 bhagavānbandhunidhanaṃ nāhaṃ draṣṭuṃ samutsahe /
BhāMañj, 6, 139.1 ugraṃ tadevaṃ bhagavandṛṣṭvā rūpamahaṃ mahat /
BhāMañj, 7, 694.2 abhyetya bhagavānvyāso dharmarājamabhāṣata //
BhāMañj, 7, 708.2 udyayau śoṇitātāmro bhagavānvāsareśvaraḥ //
BhāMañj, 7, 797.1 taṃ namaskṛtya papraccha bhagavansamare puraḥ /
BhāMañj, 9, 63.2 śaineye bhagavānvyāso rarakṣa karuṇānidhiḥ //
BhāMañj, 11, 78.2 muniḥ satyavatīsūnurbhagavānbhūtabhāvanaḥ //
BhāMañj, 12, 3.2 bhagavānatha cābhyetya pārāśaryo vyalokayat //
BhāMañj, 13, 13.1 śrotumicchāmi bhagavaṃstasya śāpo yathābhavat /
BhāMañj, 13, 102.1 tamabhyadhātkṣitipatirbhagavanvipulavratāḥ /
BhāMañj, 13, 131.1 sṛñjayaṃ nāma bhūpālaṃ bhagavāneṣa nāradaḥ /
BhāMañj, 13, 179.1 iti bruvāṇo bhagavānrājñā pṛṣṭo muniḥ punaḥ /
BhāMañj, 13, 212.1 sukhena kaccidbhagavanvyatītā tava śarvarī /
BhāMañj, 13, 219.2 uvāca bhagavanbhīṣmastvatsaṃdarśanamarhati //
BhāMañj, 13, 249.1 kṣīrodaśāyī bhagavānityuktvā garuḍadhvajaḥ /
BhāMañj, 13, 445.3 bhagavanneṣa māṃ dvīpī kṣudhito hantumāgataḥ //
BhāMañj, 13, 606.1 aho nu bhagavanprāṇalobhātpāpaṃ praśaṃsasi /
BhāMañj, 13, 655.1 atrāntare samabhyetya bhagavānambikāsutaḥ /
BhāMañj, 13, 674.2 svayaṃbhūr bhagavān khaḍgo dhātrā dhyātaḥ samāyayau //
BhāMañj, 13, 798.1 atha kālena bhagavāndharmo 'bhyetya tamabravīt /
BhāMañj, 13, 801.1 ityukte tena bhagavānyamo mṛtyuśca tāṃ bhuvam /
BhāMañj, 13, 932.1 purā śukena bhagavānvyāsaḥ pṛṣṭo 'bravīdidam /
BhāMañj, 13, 1062.2 bhagavāñjanakaṃ pūrvaṃ vasiṣṭho yadabhāṣata //
BhāMañj, 13, 1131.1 visṛṣṭo 'haṃ bhagavatā pitrā vyāsena te 'ntikam /
BhāMañj, 13, 1236.2 prerako bhagavānkālaḥ sarvaṃ kṣayati saṃkṣaye //
BhāMañj, 13, 1493.2 nimīlitākṣaṃ jagaduḥ prasīda bhagavanniti //
BhāMañj, 13, 1572.1 sa kārtikeyo bhagavāñjātaḥ śaravane śiśuḥ /
BhāMañj, 13, 1682.1 ityuktvā bhagavānsākṣātpūjyamāno maharṣibhiḥ /
BhāMañj, 13, 1699.1 tacchrutvā karuṇāmbhodhirbhagavānbhūtabhāvanaḥ /
BhāMañj, 13, 1779.2 babhāṣe bhagavangantumanujānīhi māmiti //
BhāMañj, 17, 7.1 tataḥ sametya bhagavānsvayameva hutāśanaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 31.2 dhruvasya putro bhagavānkālo lokaprakālanaḥ //
GarPur, 1, 6, 32.1 somasya bhagavānvarcā varcasvī yena jāyate /
GarPur, 1, 87, 28.2 atrirvasiṣṭho bhagavāñjamadagniśca kaśyapaḥ //
GarPur, 1, 141, 12.2 svargādikṛddhi bhagavānsākṣānnārāyaṇo 'vyayaḥ //
Hitopadeśa
Hitop, 1, 3.5 atha kadācid avasannāyāṃ rātrau astācalacūḍāvalambini bhagavati kumudinīnāyake candramasi /
Hitop, 1, 56.13 tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau /
Hitop, 1, 80.3 taṃ janam asatyasandhaṃ bhagavati vasudhe kathaṃ vahasi //
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 3, 16.4 bhagavatā candreṇa bhavadantikaṃ preṣitaḥ /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Kathāsaritsāgara
KSS, 1, 7, 10.1 athāsau bhagavān sākṣāt ṣaḍbhir ānanapaṅkajaiḥ /
KSS, 2, 5, 137.1 iyacciraṃ mayā dharmo na jñāto bhagavatyayam /
KSS, 3, 3, 68.2 bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti //
KSS, 5, 1, 5.1 asau bhagavatā bhāvī bhargeṇa hi bhavadgṛhe /
KSS, 5, 2, 18.1 vardhamānapurāt tāvad bhagavann aham āgataḥ /
KSS, 5, 2, 19.1 na jāne kva bhavet sā tu bhagavān vaktu vetti cet /
KSS, 5, 2, 28.2 prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī //
KSS, 5, 3, 24.2 kāmaṃ bhagavatī kena bhajyate bhavitavyatā //
KSS, 6, 2, 36.1 tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam /
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 21.1 atha teṣāṃ bharadvājo bhagavān agraṇīr abhūt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.2 yajurvede hi rudraikādaśinī saṃhitā śrūyate yasyāṃ bhagavanto rudrāḥ sarvābhipretasādhakāḥ paṭhyante /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.1 tathā ca mahābhārate ānuśāsanike parvaṇi bhagavadvyāsamuninopamanyuvākyaṃ pradarśitam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 2.0 evaṃ bhagavatā śakreṇokte sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
Narmamālā
KṣNarm, 1, 89.2 kulācāryaḥ sa bhagavāneko hi gururāvayoḥ //
KṣNarm, 1, 146.1 aho bhagavatī kāryasarvasiddhipradā maṣī /
KṣNarm, 2, 115.2 niyoginā yāgavidhau vijñapto bhagavānguruḥ //
KṣNarm, 2, 120.2 āsthānadivireṇeyaṃ grastā bhagavatī mahī //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
NiSaṃ zu Su, Śār., 3, 18.1, 17.0 aparadṛṣṭāntamāha bhagavān tatra bahalaṃ upaspṛśya nimittataśceti saptamaṃ bhramaḥ dhāraṇātmakaṃ taduktaṃ dauhṛdetyādi //
NiSaṃ zu Su, Sū., 24, 7.5, 17.0 samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair yukto cakāro tadyathā svabhāvabalapravṛttā khalu tadyathā svabhāvabalapravṛttā bhagavān draṣṭavyaḥ pratyekaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 2.1, 17.0 puruṣātiśayo dvaṃdvajās puruṣātiśayo dvaṃdvajās bhagavān trayaḥ apare āgantuścāṣṭamaḥ tu evam aṣṭaguṇaiśvaryavān anyadapi aṣṭaguṇaiśvaryavān anyadapi evātra nimittato evātra bhagavān //
NiSaṃ zu Su, Sū., 1, 2.1, 17.0 puruṣātiśayo dvaṃdvajās puruṣātiśayo dvaṃdvajās bhagavān trayaḥ apare āgantuścāṣṭamaḥ tu evam aṣṭaguṇaiśvaryavān anyadapi aṣṭaguṇaiśvaryavān anyadapi evātra nimittato evātra bhagavān //
NiSaṃ zu Su, Utt., 1, 8.1, 17.1 tasya yāgapravṛttasya kupito bhagavān raviḥ /
Rasahṛdayatantra
RHT, 2, 21.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //
RHT, 3, 29.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayākhye tantre nirmukhavāsanāmukhāntarbhūtasamukhapattrābhrakacaraṇātmakas tṛtīyo 'vabodhaḥ //
RHT, 12, 13.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //
RHT, 16, 37.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //
Rasaratnasamuccaya
RRS, 2, 56.2 durgā bhagavatī devī taṃ śūlena vyamardayat //
Rasaratnākara
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
Rasendracintāmaṇi
RCint, 3, 113.1 bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /
Rasendracūḍāmaṇi
RCūM, 15, 34.3 govindabhagavān pūjyaiḥ sūtarājasya niścitā //
Rasārṇava
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 6.1 govindabhagavatpādācāryair api /
SDS, Rāseśvaradarśana, 12.3 govindabhagavatpādācāryo govindanāyakaḥ /
SDS, Rāseśvaradarśana, 22.0 tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate //
Skandapurāṇa
SkPur, 8, 1.2 evameṣā bhagavatī brahmalokānusāriṇī /
SkPur, 12, 28.1 sāpi devī gate tasmin bhagavatyamitātmani /
SkPur, 16, 1.2 varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 1.0 tāmasāmānyāṃ bhagavatīṃ guruṃ śaivī mukham ihocyate iti sthityā śivadhāmaprāptihetutvād ācāryarūpām //
Tantrasāra
TantraS, 3, 23.0 ity eva eṣa bhagavān anuttara eva kuleśvararūpaḥ //
TantraS, 3, 31.0 tā eva etāḥ parāmarśarūpatvāt śaktayo bhagavatyaḥ śrīkālikā iti niruktāḥ //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 9, 40.0 yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, Trayodaśam āhnikam, 6.0 mālinī hi bhagavatī mukhyam śāktaṃ rūpaṃ bījayonisaṃghaṭṭena samastakāmadugham //
TantraS, Trayodaśam āhnikam, 17.0 tatra mumukṣur uttarābhimukhas tiṣṭhet yathā bhagavadaghoratejasā jhaṭity eva pruṣṭapāśo bhavet //
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
Tantrāloka
TĀ, 8, 40.2 proktaṃ bhagavatā śrīmadānandādhikaśāsane //
TĀ, 8, 351.2 taṃ bhagavantamanantaṃ dhyāyantaḥ svahṛdi kāraṇaṃ śāntam //
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 11.2 svayaṃ bhagavatī kālī kṛṣṇamūrtiḥ samudbhavā //
Ānandakanda
ĀK, 1, 23, 404.2 oṃ namo bhagavati śvetavalli śvetaparvatavāsini //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 1, 2, 13.0 anena ca nyāyena tamuvāca bhagavānātreya ityādāv api liḍvidhir upapanno bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 14.0 suśrute ca yathovāca bhagavān dhanvantariḥ iti pratisaṃskartṛsūtramiti kṛtvā ṭīkākṛtā liḍvidhir upapāditaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 12, 8.5, 38.0 samprati sāmānyena punaḥ kupitākupitasya vāyoḥ svarūpamucyate sa hi bhagavānityādi //
ĀVDīp zu Ca, Sū., 28, 6, 1.0 dṛśyante hi bhagavannityādau tathaivāhitasamākhyātam upayuñjānā vyādhimantaś cāgadāśceti sambandhaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 15.0 mahāhrada iti proktā śaktir bhagavatī parā //
ŚSūtraV zu ŚSūtra, 2, 3.1, 2.0 śarīraṃ yasya bhagavān śabdarāśiḥ sa ucyate //
ŚSūtraV zu ŚSūtra, 3, 41.1, 9.0 ity āśaṅkyottaraṃ vakti bhagavān viśvadaiśikaḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 4.0 saṃkocaṃ parigṛhṇānā saṃvid bhagavatī svayam //
Śukasaptati
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 42.2 tataḥ prasanno bhagavān prāhānugrāhakaṃ vacaḥ //
GokPurS, 4, 9.2 yāṃ copayeme bhagavān rudro gaurīvapurdharām //
GokPurS, 4, 13.1 tāṃ dṛṣṭvā bhagavān brahmā prītimān abhavat tadā /
GokPurS, 6, 16.2 āyur me nāsti bhagavan nāyur me samprakalpaya //
GokPurS, 6, 30.2 mārkaṇḍeyo 'pi bhagavān yathākāmaṃ jagāma ha //
GokPurS, 6, 33.1 dadhāra dharmo bhagavān prajāḥ sarvās tadā nṛpa /
GokPurS, 6, 33.2 dharmo 'pi bhagavān devaḥ svāṃ yoniṃ samacintayat //
GokPurS, 6, 39.1 dharmo 'pi tatra bhagavān sūryāśramasamīpataḥ /
GokPurS, 8, 14.3 upasaṃhṛtya bhagavān strīrūpaṃ garuḍadhvajaḥ //
GokPurS, 8, 60.2 ity uktvā bhagavān viṣṇur devaiḥ sārdhaṃ tirodadhe //
GokPurS, 9, 1.2 sanatkumāro bhagavān gokarṇāt krośamātrataḥ /
GokPurS, 9, 2.2 sanatkumāraṃ bhagavāṃs tuṣṭo 'smīty āha taṃ nṛpa //
GokPurS, 9, 52.1 ity uktvā bhagavān śambhus triśūlena tadā nṛpa /
GokPurS, 9, 57.1 ity uktvā bhagavāñchambhus tatraivāntaradhīyata /
GokPurS, 11, 69.2 ity uktvā bhagavāñchambhus tatraivāntaradhīyata //
GokPurS, 12, 27.1 tataḥ prasanno bhagavān umayā sahitaḥ śivaḥ /
Haribhaktivilāsa
HBhVil, 1, 1.1 caitanyadevaṃ bhagavantam āśraye śrīvaiṣṇavānāṃ pramude'ñjasā likhan /
HBhVil, 1, 5.2 guruḥ śiṣyaḥ parīkṣādir bhagavān manavo 'sya ca //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 2, 123.2 ākhaṇḍalo 'gnir bhagavān yamo vai nirṛtis tathā //
HBhVil, 2, 200.1 bhagavaṃs tvatprasādena saṃsārārṇavatāraṇam /
HBhVil, 3, 266.2 āvāhayed bhagavatīṃ gaṅgām ādityamaṇḍalāt //
HBhVil, 4, 80.4 prokṣaṇāt kathitā śuddhir ity āha bhagavān yamaḥ //
HBhVil, 4, 245.1 tasyopariṣṭād bhagavannirmālyam anulepanam /
HBhVil, 4, 349.2 yasya sākṣād bhagavati jñānadīpaprade gurau /
HBhVil, 5, 127.2 tadātmanānupraviśya bhagavān iha tiṣṭhati /
Janmamaraṇavicāra
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
KaṭhĀ, 3, 4, 233.0 bhagavān bhūyāsam iti cakṣur evātman dhatte //
Kokilasaṃdeśa
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 5.0 iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti jayatītyādi //
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 57.1 dvaitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma /
SDhPS, 2, 57.2 bhāṣatāṃ bhagavān bhāṣatāṃ sugata etamevārtham //
SDhPS, 4, 108.1 atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt //
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 4, 121.1 atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet //
SDhPS, 4, 123.1 evameva bhagavan vayaṃ tathāgatasya putrapratirūpakāḥ //
SDhPS, 8, 108.1 evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan //
SDhPS, 8, 109.1 tāni ca vayaṃ bhagavan na jānīmo na budhyāmahe //
SDhPS, 8, 110.1 te vayaṃ bhagavan arhadbhūmau nirvṛtāḥ sma iti saṃjānīmaḥ //
SDhPS, 8, 111.1 vayaṃ kṛcchraṃ jīvāmo yadvayaṃ bhagavan evaṃ parīttena jñānena paritoṣam āpadyāmaḥ //
SDhPS, 8, 113.1 te vayaṃ bhagavaṃstathāgatena saṃbodhyamānāḥ /
SDhPS, 11, 45.2 gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya //
SDhPS, 16, 16.1 bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ siṃhāsanopaviṣṭam avakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 16, 16.1 bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ siṃhāsanopaviṣṭam avakiranti smābhyavakiranti smābhiprakiranti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 44.2 bhagavansarvalokānāṃ dīrghāyustvaṃ mato mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.3 na cāpīhāsti bhagavandīrghāyuriha kaścana //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.2 etadācakṣva bhagavanparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.1 etadācakṣva bhagavankā sā hyamṛtasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 2.1 aho bhagavatī puṇyā narmadeyamayonijā /
SkPur (Rkh), Revākhaṇḍa, 11, 53.2 bhargaśca bhagavāṃścaiva bhavabhītivibhedanau //
SkPur (Rkh), Revākhaṇḍa, 11, 80.2 teṣāṃ prabhāvād bhagavān vavarṣa balavṛtrahā //
SkPur (Rkh), Revākhaṇḍa, 13, 1.2 evaṃ bhagavatī puṇyā stutā sā munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 38.1 hiraṇmayenaiva samutsṛjan sa daṇḍena yadvad bhagavān sameruḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 22.2 tato bhagavatā dṛṣṭau raṇe pāvakamārutau //
SkPur (Rkh), Revākhaṇḍa, 26, 45.1 kṛtāñjalipuṭo bhūtvā nārado bhagavānmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 87.1 tasyai sa bhagavāṃstuṣṭo hyāśīrvādamadātparam /
SkPur (Rkh), Revākhaṇḍa, 26, 90.2 bhagavanmānuṣe loke devāstuṣyanti kairvrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 4.1 puruṣākāro bhagavānutāho tapasaḥ phalāt /
SkPur (Rkh), Revākhaṇḍa, 39, 31.2 yamaśca bhagavāndeva āśritya codaraṃ śritaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 2.2 havyavāhena bhagavannīśvaraḥ sthāpitaḥ katham /
SkPur (Rkh), Revākhaṇḍa, 97, 99.2 evamuktastu taiḥ sarvairbhagavānsa parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 103.1 jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade /
SkPur (Rkh), Revākhaṇḍa, 108, 15.2 devīṃ bhagavatīṃ tāta sarvārtivinivāraṇīm //
SkPur (Rkh), Revākhaṇḍa, 115, 3.2 pratyakṣadarśī bhagavān uvāca kṣitinandanam //
SkPur (Rkh), Revākhaṇḍa, 118, 27.1 tataḥ provāca bhagavānbrahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 26.1 tataḥ provāca bhagavānyamaḥ saṃyamano mahān /
SkPur (Rkh), Revākhaṇḍa, 125, 15.2 pratyakṣo bhagavāndevo dṛśyate lokapāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 12.2 tatra pradhāno bhagavān bhaveyaṃ sarvajantuṣu //
SkPur (Rkh), Revākhaṇḍa, 172, 14.2 uvāca bhagavañchāpaṃ purā dattvorvaśī mama //
SkPur (Rkh), Revākhaṇḍa, 181, 19.1 vṛṣo hi bhagavanbrahmā vṛṣarūpī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 8.1 tataḥ katipayāhasya kālasya bhagavānraviḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 53.2 bhagavangururbhavāndevo bhavānmama pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 9.2 ḍiṇḍirūpo hi bhagavāṃstadāsau pratyadṛśyata //
Sātvatatantra
SātT, 1, 3.1 bhagavan śrotum icchāmi harer adbhutakarmaṇaḥ /
SātT, 1, 4.2 gṛhṇāti bhagavān svasthas tan mamākhyātum arhasi //
SātT, 1, 6.3 yad ahaṃ noditaḥ samyagbhagavadvīryavarṇane //
SātT, 1, 36.1 yadā sa bhagavān devo mūlaprakṛtivistaraḥ /
SātT, 2, 26.2 āyurvidhānanigamaṃ khalu yajñabhoktā dhanvantariḥ samabhavad bhagavān narāṇām //
SātT, 2, 37.2 chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 31.2 dhīmān dharmaparo bhogī bhagavān bhayanāśanaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 4, 2.4 atha sarvajanamukhastambhanam antaḥ uoṃ hrīṃ namo bhagavatī durvacatī kili vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā /