Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 129, 1.2 kṛṇomi bhaginaṃ māpa drāntv arātayaḥ //
AVŚ, 6, 129, 2.2 tena mā bhaginaṃ kṛṇv apa drāntv arātayaḥ //
AVŚ, 6, 129, 3.2 tena mā bhaginaṃ kṛṇv apa drāntv arātayaḥ //
AVŚ, 7, 12, 3.2 asyāḥ sarvasyāḥ saṃsado mām indra bhaginaṃ kṛṇu //
Kāṭhakasaṃhitā
KS, 8, 1, 39.0 bhagī syām iti //
KS, 8, 1, 41.0 bhagī bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 15, 1.0 agnaye bhagine 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta bhagy annādaḥ syām iti //
MS, 1, 4, 15, 1.0 agnaye bhagine 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta bhagy annādaḥ syām iti //
MS, 1, 4, 15, 7.0 yad agnaye bhagine bhagam eva sākṣād āptvāvarunddhe //
MS, 1, 4, 15, 8.0 bhagy annādo bhavati //
MS, 1, 6, 9, 51.0 yaḥ kāmayeta bhagy annādaḥ syām iti sa pūrvāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 53.0 bhagy annādo bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 4.5 yaḥ kāmayeta bhagī syām iti /
TB, 1, 1, 2, 4.9 bhagy eva bhavati /
TB, 3, 1, 4, 10.2 bhagī śreṣṭhī devānāṃ syām iti /
TB, 3, 1, 4, 10.4 tato vai sa bhagī śreṣṭhī devānām abhavat /
TB, 3, 1, 4, 10.5 bhagī ha vai śreṣṭhī samānānāṃ bhavati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 20.7 sarasvatyai yaśobhaginyai svāhā //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 42.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped agnaye ca bhagine 'ṣṭākapālaṃ yaḥ kāmayeta bhagy annādaḥ syāmiti //
VārŚS, 1, 4, 4, 42.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped agnaye ca bhagine 'ṣṭākapālaṃ yaḥ kāmayeta bhagy annādaḥ syāmiti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 6.0 pañcahaviṣam eke 'gnaye bhagine vratapataye ca //