Occurrences

Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Śukasaptati

Mahābhārata
MBh, 1, 96, 44.1 snuṣā iva sa dharmātmā bhaginya iva cānujāḥ /
MBh, 1, 201, 12.2 bhaginyo mātaro bhāryāstayoḥ parijanastathā //
MBh, 5, 23, 14.2 vadhvaḥ putrā bhāgineyā bhaginyo dauhitrā vā kaccid apyavyalīkāḥ //
Manusmṛti
ManuS, 9, 188.2 bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 43.2 catasraḥ kila tiṣṭhanti bhaginyaḥ kanyakās tava //
Kātyāyanasmṛti
KātySmṛ, 1, 920.1 bhaginyo bāndhavaiḥ sārdhaṃ vibhajeran sabhartṛkāḥ /
Viṣṇupurāṇa
ViPur, 4, 14, 18.1 teṣāṃ vṛkadevopadevā devarakṣitā śrīdevā śāntidevā sahadevā devakī ca sapta bhaginyaḥ //
ViPur, 4, 14, 31.1 pṛthā śrutadevā śrutakīrtiḥ śrutaśravā rājādhidevī ca vasudevādīnāṃ pañca bhaginyo 'bhavan //
Yājñavalkyasmṛti
YāSmṛ, 2, 124.2 bhaginyaś ca nijād aṃśād dattvāṃśaṃ tu turīyakam //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 9.1 tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṃ gamiṣyanti suhṛddidṛkṣavaḥ /
Kathāsaritsāgara
KSS, 5, 3, 56.1 ekadā ca bhaginyo me snātuṃ tisro 'pi tāḥ samam /
KSS, 5, 3, 264.2 tisro bhaginyaḥ kanakapurītaḥ śāpataścyutāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 601.1 pitṛmātṛṣvasṛduhitaro mātulasutāśca dharmatastā bhaginyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 603.4 tadbhaginyo mātṛṣvasāraḥ /
Śukasaptati
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /