Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Saṃvitsiddhi
Bhāratamañjarī
Kathāsaritsāgara
Parāśaradharmasaṃhitā

Carakasaṃhitā
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Mahābhārata
MBh, 1, 92, 45.6 śaṃtanur dharmabhaṅgācca nāpṛcchat tāṃ kathaṃcana /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 26, 28.1 kāryā śalyāhṛte viddhe bhaṅgād vidalite kriyā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 403.1 svasrīyaḥ sānudāso 'sya potabhaṅgāt kila cyutaḥ /
Saṃvitsiddhi
SaṃSi, 1, 41.2 virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ /
Bhāratamañjarī
BhāMañj, 13, 724.1 dhanino darpapūrṇasya bhrūbhaṅgādvakradarśinaḥ /
BhāMañj, 13, 732.1 atrāntare pṛthugrīvo nidrābhaṅgātsamutthitaḥ /
Kathāsaritsāgara
KSS, 4, 1, 115.1 deśabhaṅgād vidūraṃ ca gatvā deśaṃ tadanvitā /
KSS, 5, 2, 58.1 pārśvaṃ satyavratasyāhaṃ gacchan vahanabhaṅgataḥ /
KSS, 5, 3, 127.1 tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 43.1 grāmaghāte śaraugheṇa veśmabhaṅgān nipātane /