Occurrences

Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyālaṃkāra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Bhallaṭaśataka
BhallŚ, 1, 24.2 kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 11.1 acirasthāpitasphītabhaṅgurasnigdhamūrdhajā /
BKŚS, 18, 455.2 atigāhata cādhvānaṃ kālabhrūdaṇḍabhaṅguram //
BKŚS, 18, 689.1 nabhasvajjavanair bhaṅgair bhaṅgurair āvṛtaḥ sa ca /
BKŚS, 21, 99.2 paṅgubhaṅgurasaṃcārā cirāt prāpad dṛḍhodyamam //
BKŚS, 28, 101.2 te jātā mañjarībhārabharabhaṅgurapallavāḥ //
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 35.2 daṃṣṭriṇo vanavarāhayūthapā daṣṭabhaṅgurabisāṅkurā iva //
Kāvyālaṃkāra
KāvyAl, 2, 27.1 mado janayati prītiṃ sānaṅgaṃ mānabhaṅguram /
Viṣṇupurāṇa
ViPur, 5, 13, 44.1 kācidbhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim /
Śatakatraya
ŚTr, 2, 69.1 viramata budhā yoṣitsaṅgāt sukhāt kṣaṇabhaṅgurāt kuruta karuṇāmaitrīprajñāvadhūjanasaṅgamam /
ŚTr, 3, 21.2 matvā viśvam anaśvaraṃ niviśate saṃsārakārāgṛhe saṃdṛśya kṣaṇabhaṅguraṃ tad akhilaṃ dhanyastu saṃnyasyati //
ŚTr, 3, 36.1 bhogā meghavitānamadhyavilasatsaudāminīcañcalā āyur vāyuvighaṭṭitābjapaṭalīlīnāmbuvad bhaṅguram /
ŚTr, 3, 40.1 bhogā bhaṅguravṛttayo bahuvidhās tair eva cāyaṃ bhavastat kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭitaiḥ /
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ //
ŚTr, 3, 66.2 svātmībhāvam upaihi saṃtyaja nijāṃ kallolalolaṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā //
Bhāgavatapurāṇa
BhāgPur, 8, 7, 39.1 prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ /
BhāgPur, 11, 2, 29.1 durlabho mānuṣo deho dehināṃ kṣaṇabhaṅguraḥ /
Bhāratamañjarī
BhāMañj, 10, 85.2 asminmahīparivṛḍhe patite ca bhūmau kairninditaṃ na bhavabhaṅgurabhaṅgi janma //
BhāMañj, 13, 864.2 bhavedabhāvaḥ sadbhāve bhāvā bhrūbhaṅgabhaṅgurāḥ //
Hitopadeśa
Hitop, 1, 181.3 āmaraṇāntāḥ praṇayāḥ kopāś ca kṣaṇabhaṅgurāḥ /
Hitop, 1, 197.3 samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram //
Hitop, 3, 144.2 bhave'smin pavanodbhrāntavīcivibhramabhaṅgure /
Hitop, 4, 72.3 samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram //
Hitop, 4, 139.1 mṛgatṛṣṇāsamaṃ vīkṣya saṃsāraṃ kṣaṇabhaṅguram /
Kathāsaritsāgara
KSS, 4, 1, 9.1 īrṣyāruṣāmabhāve 'pi bhaṅgurabhruṇi rāgiṇi /
KSS, 4, 2, 26.1 jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ /
Rasahṛdayatantra
RHT, 1, 17.2 kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam //
RHT, 7, 6.1 tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /
Rasaratnasamuccaya
RRS, 1, 46.2 kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam //
RRS, 5, 75.2 namane bhaṅguraṃ yattatkharalohamudāhṛtam //
RRS, 5, 76.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
RRS, 5, 78.2 cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam //
Rasendracūḍāmaṇi
RCūM, 14, 81.2 namate bhaṅguraṃ yattat kharaloham udāhṛtam //
RCūM, 14, 82.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
Ānandakanda
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
Āryāsaptaśatī
Āsapt, 2, 542.1 śārdūlanakharabhaṅgura kaṭhoratarajātarūparacano 'pi /
Haribhaktivilāsa
HBhVil, 5, 191.2 gurukucabharabhaṅgurāvalagnatrivalivijṛmbhitaromarājibhājām //
Mugdhāvabodhinī
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 78.2, 5.0 atra saptamyarthe pañcamīti boddhavyam yat cikuraṃ bhaṅguraṃ kuñcitakuntalavadbhaṅgīviśeṣaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 52.1 adhikābhimānamuditaṃ kṣaṇabhaṅguravibhavavilasantam /