Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāvyādarśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 10, 7, 39.2 ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ //
Rāmāyaṇa
Rām, Ār, 8, 14.2 khaḍgapāṇir athāgacchad āśramaṃ bhaṭarūpadhṛk //
Amarakośa
AKośa, 2, 527.2 bhaṭā yodhāśca yoddhāraḥ senārakṣāstu sainikāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 60.2 yathākāmaṃ bhaṭāvāptiparihṛṣṭāpsarogaṇe //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 2, 4, 83.0 śakṣyāmi sahasramapi subhaṭānāmudāyudhānāṃ hatvā pitaraṃ mocayitum //
DKCar, 2, 4, 130.0 subhaṭānāṃ cānekasahasramastyeva sasuhṛtputradāram //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.2 bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat //
Matsyapurāṇa
MPur, 118, 48.2 ghātukāṃścakravākāṃśca kaṭukānṭiṭṭibhān bhaṭān //
MPur, 153, 143.0 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ //
MPur, 160, 7.1 śāstrairarthā na dṛśyante samare nirbhayairbhaṭaiḥ /
Viṣṇupurāṇa
ViPur, 2, 6, 10.2 taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ //
ViPur, 2, 13, 95.1 vastu rājeti yalloke yacca rājabhaṭātmakam /
ViPur, 5, 23, 29.1 devāsuramahāyuddhe daityasainyamahābhaṭāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 28.1 kaumodakīṃ bhagavato dayitāṃ smareta digdhām arātibhaṭaśoṇitakardamena /
BhāgPur, 3, 30, 20.2 nayato dīrgham adhvānaṃ daṇḍyaṃ rājabhaṭā yathā //
BhāgPur, 4, 5, 4.2 dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me //
BhāgPur, 4, 5, 4.2 dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me //
BhāgPur, 4, 10, 7.1 tato niṣkramya balina upadevamahābhaṭāḥ /
BhāgPur, 4, 25, 27.1 ka ete 'nupathā ye ta ekādaśa mahābhaṭāḥ /
Bhāratamañjarī
BhāMañj, 5, 572.2 api mithyāstutipadaiḥ kriyante bhīravo bhaṭāḥ //
BhāMañj, 6, 27.2 sametya dhṛtarāṣṭrāya śaśaṃsa svabhaṭakṣayam //
BhāMañj, 6, 181.1 pūrvaṃ tataḥ subhaṭakaṅkaṭapātikhaḍgaṭāṅkāranādamukhareṣu baleṣu rājñām /
BhāMañj, 6, 187.2 kṣubhyatkṣayāmbudharabhairavabhīmanādaṃ bhīmaṃ niśamya bhayamāvirabhūdbhaṭānām //
BhāMañj, 6, 272.1 bhagneṣu bhaṭamukhyeṣu babhāṣe kaiṭabhāntakaḥ /
BhāMañj, 6, 419.1 bhīṣmaḥ pṛthuśarajvālāduḥsahaḥ subhaṭendhanaḥ /
BhāMañj, 6, 429.2 bale tūrṇamupāvṛtte punaryuyudhire bhaṭāḥ //
BhāMañj, 6, 435.1 ghore vyatikare tasminbhagne subhaṭamaṇḍale /
BhāMañj, 6, 448.1 tataḥ prabhāte vyūheṣu sainyeṣu subhaṭairmithaḥ /
BhāMañj, 6, 464.2 tasminsvabhaṭasaṃhāre vartamāne pitāmahaḥ //
BhāMañj, 7, 55.1 chinnacchattradhvajarathaṃ patadbhujabhaṭānanam /
BhāMañj, 7, 124.1 nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale /
BhāMañj, 7, 168.2 utthiteṣu kabandheṣu bhagne subhaṭamaṇḍale //
BhāMañj, 7, 269.2 śakaṭaṃ vikaṭāṭopaṃ guptaṃ subhaṭakoṭibhiḥ //
BhāMañj, 7, 387.1 javena praviśantaṃ ca sātyakiṃ subhaṭāśanim /
BhāMañj, 7, 393.1 parāṅmukhīkṛtāśeṣasubhaṭaḥ so 'tha māninaḥ /
BhāMañj, 7, 512.1 anityau sarvathā nūnaṃ subhaṭānāṃ jayājayau /
BhāMañj, 7, 766.2 ghore subhaṭasaṃhāre trasto rājā yudhiṣṭhiraḥ //
BhāMañj, 8, 111.2 ayodhayankarṇamukhyāṃstasminsubhaṭasaṃkṣaye //
BhāMañj, 11, 40.2 adhiṣṭhitaṃ bahubhaṭairmuktaparyāṇavāhanaiḥ //
BhāMañj, 13, 892.1 ahaṃ subhaṭakhaḍgāgradhārājalanivāsinī /
BhāMañj, 14, 153.1 yuddhena tuṣyati pitā tavāyaṃ subhaṭapriyaḥ /
Garuḍapurāṇa
GarPur, 1, 124, 9.2 kāle mṛto yamabhaṭaiḥ pāśairbaddhvā tu nīyate //
Hitopadeśa
Hitop, 3, 74.2 mantribhiḥ subhaṭair yuktaḥ pratigṛhya balaṃ nṛpaḥ //
Hitop, 3, 79.2 subhaṭebhyas tato dadyāt ko hi dātur na yudhyate //
Hitop, 3, 128.5 tad deva kārpaṇyaṃ vimucya svabhaṭā dānamānābhyāṃ puraskriyantām /
Hitop, 3, 129.2 subhaṭāḥ śīlasampannāḥ saṃhatāḥ kṛtaniścayāḥ /
Kathāsaritsāgara
KSS, 2, 5, 24.2 vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau //
KSS, 3, 6, 16.1 rājāpi somadattasya bandhāya prāhiṇod bhaṭān /
KSS, 4, 2, 179.1 apareṇa parityaktaṃ bhaṭenevānuyāyinā /
Narmamālā
KṣNarm, 1, 37.1 aṣṭau piśācāstasyaite bhaṭamukhyāḥ puraḥsarāḥ /
KṣNarm, 1, 69.1 bhaṭairargalitadvārakavāṭasphoṭanākulaiḥ /
KṣNarm, 3, 90.1 capeṭotsphoṭitamukhas tvatsvāmī bandhanaṃ bhaṭaiḥ /
KṣNarm, 3, 94.2 sa susrāva bhayānmūtraṃ tāvadetya bhaṭairvṛtaḥ //
Rasaratnasamuccaya
RRS, 15, 46.2 pṛthvībhaṭena saṃtulyaṃ sarvatulyaṃ ca gandhakam //
Śukasaptati
Śusa, 23, 16.2 udayādriśiraḥ sthātumudyato 'ṃśubhaṭairvṛtaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 71.2 cārā mārgayituṃ jagmū raṅgakṣetrād drutaṃ bhaṭāḥ //
GokPurS, 12, 75.1 tato yamabhaṭā baddhvā ninyur vaivasvataṃ puram /
Haribhaktivilāsa
HBhVil, 3, 56.3 na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ //
Kokilasaṃdeśa
KokSam, 1, 7.1 antastoṣaṃ mama vitanuṣe hanta jāne bhavantaṃ skandhāvāraprathamasubhaṭaṃ pañcabāṇasya rājñaḥ /
KokSam, 2, 59.1 jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 48.3 syandanaughaiḥ samāyukto gajavājibhaṭaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 90, 109.1 mā ca cāṭu bhaṭe dehi maiva dehi purohite /