Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 18, 1.2 atha yā bhadrā tāni naḥ prajāyā arātiṃ nayāmasi //
AVŚ, 2, 10, 7.1 ahā arātim avidaḥ syonam apy abhūr bhadre sukṛtasya loke /
AVŚ, 3, 11, 7.2 jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 13, 5.1 āpo bhadrā ghṛtam id āpa āsann agnīṣomau bibhraty āpa it tāḥ /
AVŚ, 3, 16, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
AVŚ, 3, 23, 4.1 yāni bhadrāṇi bījāny ṛṣabhā janayanti ca /
AVŚ, 3, 30, 3.2 samyañcaḥ savratā bhūtvā vācaṃ vadata bhadrayā //
AVŚ, 4, 9, 10.2 ubhe te bhadre nāmnī tābhyāṃ naḥ pāhy āñjana //
AVŚ, 4, 12, 2.2 dhātā tad bhadrayā punaḥ saṃ dadhat paruṣā paruḥ //
AVŚ, 4, 18, 6.2 cakāra bhadram asmabhyam ātmane tapanam tu saḥ //
AVŚ, 4, 21, 1.1 ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme /
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 5, 5, 5.1 bhadrāt plakṣān nis tiṣṭhasy aśvatthāt khadirād dhavāt /
AVŚ, 5, 5, 5.2 bhadrān nyagrodhāt parṇāt sā na ehy arundhati //
AVŚ, 5, 31, 11.2 cakāra bhadram asmabhyam abhago bhagavadbhyaḥ //
AVŚ, 6, 26, 1.2 ā mā bhadrasya loke pāpman dhehy avihrutam //
AVŚ, 6, 108, 3.2 ṛṣayo bhadrāṃ medhāṃ yāṃ vidus tāṃ mayy ā veśayāmasi //
AVŚ, 6, 128, 1.2 bhadrāham asmai prāyacchan idaṃ rāṣṭram asād iti //
AVŚ, 6, 128, 2.1 bhadrāhaṃ no madhyaṃdine bhadrāhaṃ sāyam astu naḥ /
AVŚ, 6, 128, 2.1 bhadrāhaṃ no madhyaṃdine bhadrāhaṃ sāyam astu naḥ /
AVŚ, 6, 128, 2.2 bhadrāhaṃ no ahnāṃ prātā rātrī bhadrāham astu naḥ //
AVŚ, 6, 128, 2.2 bhadrāhaṃ no ahnāṃ prātā rātrī bhadrāham astu naḥ //
AVŚ, 6, 128, 3.2 bhadrāham asmabhyaṃ rājañchakadhūma tvaṃ kṛdhi //
AVŚ, 6, 128, 4.1 yo no bhadrāham akaraḥ sāyaṃ naktam atho divā /
AVŚ, 7, 8, 1.1 bhadrād adhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
AVŚ, 7, 18, 2.2 āpaś cid asmai ghṛtam it kṣaranti yatra somaḥ sadam it tatra bhadram //
AVŚ, 7, 20, 5.2 bhadrā hy asyāḥ pramatir babhūva semam yajñam avatu devagopā //
AVŚ, 7, 78, 2.2 dīdihy asmabhyaṃ draviṇeha bhadraṃ premaṃ voco havirdām devatāsu //
AVŚ, 7, 82, 1.1 abhy arcata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
AVŚ, 7, 92, 1.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
AVŚ, 8, 4, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
AVŚ, 9, 2, 25.1 yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe /
AVŚ, 9, 4, 1.2 bhadraṃ dātre yajamānāya śikṣan bārhaspatya usriyas tantum ātān //
AVŚ, 9, 4, 11.2 tasya ṛṣabhasyāṅgāni brahmā saṃ stautu bhadrayā //
AVŚ, 9, 4, 17.2 śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patir aghnyaḥ //
AVŚ, 10, 10, 7.2 ūdhas te bhadre parjanyo vidyutas te stanā vaśe //
AVŚ, 10, 10, 15.2 vaśā samudram aty akhyad bhadrā jyotīṃṣi bibhratī //
AVŚ, 10, 10, 17.1 tad bhadrāḥ sam agacchanta vaśā deṣṭry atho svadhā /
AVŚ, 12, 1, 47.2 yaiḥ saṃcaranty ubhaye bhadrapāpās taṃ panthānaṃ jayemānamitram ataskaraṃ yac chivaṃ tena no mṛḍa //
AVŚ, 12, 1, 48.1 malvaṃ bibhratī gurubhṛd bhadrapāpasya nidhanaṃ titikṣuḥ /
AVŚ, 12, 1, 52.2 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmani dhāmani //
AVŚ, 12, 1, 63.1 bhūme mātar nidhehi mā bhadrayā supratiṣṭhitam /
AVŚ, 12, 2, 22.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahutir no adya /
AVŚ, 13, 4, 42.0 pāpāya vā bhadrāya vā puruṣāyāsurāya vā //
AVŚ, 13, 4, 43.0 yad vā kṛṇoṣy oṣadhīr yad vā varṣasi bhadrayā yad vā janyam avīvṛdhaḥ //
AVŚ, 14, 1, 7.2 sūryāyā bhadram id vāso gāthayaiti pariṣkṛtā //
AVŚ, 14, 1, 38.2 yo bhadro rocanas tam udacāmi //
AVŚ, 16, 2, 4.0 suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam //
AVŚ, 16, 2, 4.0 suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam //
AVŚ, 18, 1, 16.2 tasya vā tvaṃ mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
AVŚ, 18, 1, 20.1 so cit nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
AVŚ, 18, 1, 58.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 18, 2, 13.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
AVŚ, 18, 2, 52.1 abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā /
AVŚ, 18, 2, 52.2 jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi //
AVŚ, 18, 3, 14.2 datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 24.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //