Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Tantrākhyāyikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 13, 3.0 ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati //
Atharvaprāyaścittāni
AVPr, 3, 1, 9.0 bhadro vicīyamānaḥ //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 38.2 yo bhadro rocanas tam udacāmi //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
Kauśikasūtra
KauśS, 10, 1, 16.0 yo bhadra ity anvīpam udacya //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 41.0 viśā khalu vai rājanyo bhadro bhavati //
MS, 1, 6, 5, 48.0 grāmaṇīthyena khalu vai vaiśyo bhadro bhavati //
MS, 1, 6, 9, 8.0 annena vaiśyo bhadro bhavati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 6.1 abhyudito bhadro no agnir āhuta ity etad gāyet /
SVidhB, 2, 6, 4.1 apāmārgaṃ dantapāvanaṃ ghṛtamadhuliptaṃ bhadro no agnir āhuta ity etenāniṣṭhīvan saṃvatsaraṃ bhakṣayan subhago bhavati //
SVidhB, 3, 2, 1.1 trirātropoṣito bhadro no agnir āhuta ity etenāhutisahasraṃ juhuyāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.5 yaḥ purā bhadraḥ san pāpīyānt syāt /
TB, 1, 1, 2, 3.8 bhadro bhavati /
TB, 1, 1, 4, 5.3 bhadro bhūtvā parābhavati /
TB, 1, 1, 4, 6.6 bhadro bhūtvā suvargaṃ lokam eti /
Taittirīyasaṃhitā
TS, 6, 5, 1, 37.0 tasmād eko bahūnām bhadro bhavati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 34.1 bhadro me 'si pracyavasva bhuvas pate viśvāny abhi dhāmāni /
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 1.1 bhadro no agnir āhuto bhadrā rātiḥ subhago bhadro adhvaraḥ /
VārŚS, 2, 2, 2, 1.1 bhadro no agnir āhuto bhadrā rātiḥ subhago bhadro adhvaraḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 8.2 ahambhadra uditam manaśca ha vai vākcāhambhadra ūdāte //
ŚBM, 1, 4, 5, 8.2 ahambhadra uditam manaśca ha vai vākcāhambhadra ūdāte //
Ṛgveda
ṚV, 1, 67, 2.1 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ //
ṚV, 1, 91, 5.2 tvam bhadro asi kratuḥ //
ṚV, 8, 19, 19.1 bhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ /
ṚV, 8, 19, 19.1 bhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ /
ṚV, 10, 3, 3.1 bhadro bhadrayā sacamāna āgāt svasāraṃ jāro abhy eti paścāt /
ṚV, 10, 32, 3.2 jāyā patiṃ vahati vagnunā sumat puṃsa id bhadro vahatuḥ pariṣkṛtaḥ //
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
Mahābhārata
MBh, 4, 10, 8.2 gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte /
MBh, 5, 35, 41.1 tṛṇolkayā jñāyate jātarūpaṃ yuge bhadro vyavahāreṇa sādhuḥ /
MBh, 7, 47, 39.2 raṇe 'bhimanyuḥ kṣaṇadāsubhadraḥ sa vāsubhadrānukṛtiṃ prakurvan //
Rāmāyaṇa
Rām, Ay, 65, 6.2 bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 212.1 kvāsau kvāsau viśvabhadra iti pṛcchati bhartari /
Divyāvadāna
Divyāv, 12, 173.1 atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ //
Liṅgapurāṇa
LiPur, 1, 63, 90.2 pṛthoḥ sutāyāṃ sambhūto bhadrastasyā bhavadvasuḥ //
LiPur, 1, 72, 61.1 vīrabhadro raṇe bhadro nairṛtyāṃ vai rathasya tu /
LiPur, 1, 98, 146.2 śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ //
Tantrākhyāyikā
TAkhy, 2, 125.1 bhadra eṣa mamāpakārī mūṣakaḥ punaḥ punar āyāti //
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 28.1 ayaṃ punarānandabhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 102, 6.2 kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati //
SkPur (Rkh), Revākhaṇḍa, 103, 204.2 kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati //