Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Bhāgavatapurāṇa
Haṭhayogapradīpikā

Atharvaveda (Paippalāda)
AVP, 1, 85, 4.1 bhadrāṃ vācaṃ śivaṃ cakṣur marudyutāya kṛṇmasi /
Atharvaveda (Śaunaka)
AVŚ, 6, 108, 3.2 ṛṣayo bhadrāṃ medhāṃ yāṃ vidus tāṃ mayy ā veśayāmasi //
AVŚ, 18, 1, 16.2 tasya vā tvaṃ mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.3 sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya /
Ṛgveda
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 53, 3.2 sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya //
Ṛgvedakhilāni
ṚVKh, 4, 2, 3.2 bhadrāṃ bhagavatīṃ kṛṣṇāṃ viśvasya jagato niśām //
Mahābhārata
MBh, 1, 210, 2.33 cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat /
MBh, 1, 211, 14.2 alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatustadā //
MBh, 1, 212, 1.10 cintayānastato bhadrām upaviṣṭaḥ śilātale /
MBh, 1, 212, 1.293 divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan /
MBh, 2, 2, 5.2 uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm //
MBh, 5, 70, 29.2 yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ //
MBh, 11, 20, 14.1 āryām ārya subhadrāṃ tvam imāṃśca tridaśopamān /
MBh, 13, 151, 32.1 bhadrāṃ diśaṃ mahābhāgā ulmucuḥ pramucustathā /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 49.1 ya evam etāṃ harimedhaso hareḥ kathāṃ subhadrāṃ kathanīyamāyinaḥ /
BhāgPur, 3, 25, 38.2 śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te 'śnuvate tu loke //
BhāgPur, 4, 27, 28.2 nābhinandati loko 'yaṃ tvāmabhadrāmasaṃmatām //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 125.2 rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati //