Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
Atharvaprāyaścittāni
AVPr, 6, 1, 16.0 śālāmukhīyaś ced anugacched gārhapatyāt praṇīya bhadraṃ karṇebhir iti catasro japet //
AVPr, 6, 1, 17.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrāḥ /
AVPr, 6, 1, 17.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrāḥ /
Atharvaveda (Paippalāda)
AVP, 1, 49, 4.1 ā bhadraṃ dvāparam uta tretāṃ parā kalim /
AVP, 1, 53, 3.1 bhadram icchanta ṛṣayaḥ svarvidas tapo dīkṣām upa ni ṣedur agre /
AVP, 5, 24, 5.2 cakāra bhadram asmabhyam abhagā bhagavadbhyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 18, 6.2 cakāra bhadram asmabhyam ātmane tapanam tu saḥ //
AVŚ, 4, 21, 1.1 ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme /
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 5, 31, 11.2 cakāra bhadram asmabhyam abhago bhagavadbhyaḥ //
AVŚ, 7, 78, 2.2 dīdihy asmabhyaṃ draviṇeha bhadraṃ premaṃ voco havirdām devatāsu //
AVŚ, 8, 4, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
AVŚ, 9, 4, 1.2 bhadraṃ dātre yajamānāya śikṣan bārhaspatya usriyas tantum ātān //
AVŚ, 9, 4, 17.2 śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patir aghnyaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
Kauśikasūtra
KauśS, 5, 10, 54.3 bhadraṃ vada dakṣiṇato bhadram uttarato vada /
KauśS, 5, 10, 54.3 bhadraṃ vada dakṣiṇato bhadram uttarato vada /
KauśS, 5, 10, 54.4 bhadraṃ purastān no vada bhadraṃ paścāt kapiñjala /
KauśS, 5, 10, 54.4 bhadraṃ purastān no vada bhadraṃ paścāt kapiñjala /
KauśS, 5, 10, 54.7 bhadraṃ vada putrair bhadraṃ vada gṛheṣu ca /
KauśS, 5, 10, 54.7 bhadraṃ vada putrair bhadraṃ vada gṛheṣu ca /
KauśS, 5, 10, 54.8 bhadram asmākaṃ vada bhadraṃ no abhayaṃ vada /
KauśS, 5, 10, 54.8 bhadram asmākaṃ vada bhadraṃ no abhayaṃ vada /
KauśS, 5, 10, 54.9 āvadaṃstvaṃ śakune bhadram āvada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 3.1 viśvā rūpāṇi pratimuñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
MS, 2, 12, 3, 5.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
Mānavagṛhyasūtra
MānGS, 1, 1, 19.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā iti śrotre abhimṛśati //
MānGS, 1, 1, 20.1 bhadraṃ paśyemākṣabhir yajatrā iti cakṣuṣī //
Vaitānasūtra
VaitS, 6, 4, 9.9 janaḥ sa bhadram edhati rāṣṭre rājñaḥ parikṣita iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 3.1 viśvā rūpāṇi pratimuñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 1.3 bhadrā uta praśastayo bhadraṃ manaḥ kṛṇuṣva vṛtratūrye /
Āpastambadharmasūtra
ĀpDhS, 1, 31, 12.1 na bhadram bhadram iti brūyāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 13.1 te hocur bhadraṃ vā idam ajījanāmahi ye gām ajījanāmahi /
ŚBM, 6, 7, 2, 4.4 prāsāvīd bhadraṃ dvipade catuṣpada ity udyan vā eṣa dvipade catuṣpade ca bhadram prasauti /
ŚBM, 6, 7, 2, 4.4 prāsāvīd bhadraṃ dvipade catuṣpada ity udyan vā eṣa dvipade catuṣpade ca bhadram prasauti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 1.1 bhadraṃ paśyanta upasedur āgan tato dīkṣām ṛṣayaḥ svarvidaḥ /
Ṛgveda
ṚV, 1, 1, 6.1 yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi /
ṚV, 1, 89, 8.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhir yajatrāḥ /
ṚV, 1, 89, 8.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhir yajatrāḥ /
ṚV, 1, 108, 3.1 cakrāthe hi sadhryaṅ nāma bhadraṃ sadhrīcīnā vṛtrahaṇā uta sthaḥ /
ṚV, 1, 113, 9.2 yan mānuṣān yakṣyamāṇāṁ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ //
ṚV, 1, 113, 20.1 yac citram apna uṣaso vahantījānāya śaśamānāya bhadram /
ṚV, 1, 115, 2.2 yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram //
ṚV, 2, 26, 2.1 yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye /
ṚV, 2, 43, 2.2 vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada //
ṚV, 3, 54, 20.2 ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram //
ṚV, 4, 39, 4.1 dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram /
ṚV, 5, 1, 10.2 ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram //
ṚV, 5, 30, 12.1 bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā /
ṚV, 5, 81, 2.1 viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 7, 60, 8.1 yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse /
ṚV, 7, 96, 3.1 bhadram id bhadrā kṛṇavat sarasvaty akavārī cetati vājinīvatī /
ṚV, 8, 1, 34.2 śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi //
ṚV, 8, 19, 20.1 bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ /
ṚV, 8, 93, 28.1 bhadraṃ bhadraṃ na ā bhareṣam ūrjaṃ śatakrato /
ṚV, 8, 93, 28.1 bhadraṃ bhadraṃ na ā bhareṣam ūrjaṃ śatakrato /
ṚV, 10, 20, 1.1 bhadraṃ no api vātaya manaḥ //
ṚV, 10, 25, 1.1 bhadraṃ no api vātaya mano dakṣam uta kratum /
ṚV, 10, 35, 2.2 anāgāstvaṃ sūryam uṣāsam īmahe bhadraṃ somaḥ suvāno adyā kṛṇotu naḥ //
ṚV, 10, 37, 6.2 mā śūne bhūma sūryasya saṃdṛśi bhadraṃ jīvanto jaraṇām aśīmahi //
Ṛgvedakhilāni
ṚVKh, 2, 2, 1.1 bhadraṃ vada dakṣiṇato bhadram uttarato vada /
ṚVKh, 2, 2, 1.1 bhadraṃ vada dakṣiṇato bhadram uttarato vada /
ṚVKh, 2, 2, 1.2 bhadraṃ purastān no vada bhadram paścāt kapiñjala //
ṚVKh, 2, 2, 1.2 bhadraṃ purastān no vada bhadram paścāt kapiñjala //
ṚVKh, 2, 2, 2.1 bhadraṃ vada putrair bhadraṃ vada gṛheṣu ca /
ṚVKh, 2, 2, 2.1 bhadraṃ vada putrair bhadraṃ vada gṛheṣu ca /
ṚVKh, 2, 2, 2.2 bhadram asmākaṃ vada bhadraṃ no abhayaṃ vada //
ṚVKh, 2, 2, 2.2 bhadram asmākaṃ vada bhadraṃ no abhayaṃ vada //
ṚVKh, 2, 2, 3.1 bhadram adhastān no vada bhadram upariṣṭān no vada /
ṚVKh, 2, 2, 3.1 bhadram adhastān no vada bhadram upariṣṭān no vada /
ṚVKh, 2, 2, 3.2 bhadraṃ bhadraṃ na ā vada bhadraṃ naḥ sarvato vada //
ṚVKh, 2, 2, 3.2 bhadraṃ bhadraṃ na ā vada bhadraṃ naḥ sarvato vada //
ṚVKh, 2, 2, 3.2 bhadraṃ bhadraṃ na ā vada bhadraṃ naḥ sarvato vada //
ṚVKh, 2, 2, 4.2 abhayaṃ satataṃ paścād bhadram uttarato gṛhe //
ṚVKh, 2, 2, 5.3 āvadaṃstvaṃ śakune bhadram ā vada //
Mahābhārata
MBh, 8, 26, 21.1 jayaś ca te 'stu bhadraṃ ca prayāhi puruṣarṣabha /
Rāmāyaṇa
Rām, Ay, 101, 23.2 āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha //
Rām, Utt, 4, 19.1 sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ /
Divyāvadāna
Divyāv, 12, 62.1 bhadraṃ yānaṃ yojaya yatrāhamadhiruhya bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 65.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 97.1 kṣipraṃ bhadraṃ yānaṃ yojaya //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 101.1 atha rājā prasenajit kauśalo bhadraṃ yānamabhiruhya śrāvastyā niryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya //
Liṅgapurāṇa
LiPur, 1, 77, 70.1 ālikhya kamalaṃ bhadraṃ daśahastapramāṇataḥ /
LiPur, 1, 102, 23.2 vimānaṃ sarvatobhadraṃ sarvaratnair alaṃkṛtam //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 18.1 tapa ātiṣṭha bhadraṃ te sarvabhūtasukhāvaham /
BhāgPur, 4, 8, 52.1 evaṃ bhagavato rūpaṃ subhadraṃ dhyāyato manaḥ /
Hitopadeśa
Hitop, 1, 5.7 bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam /
Kathāsaritsāgara
KSS, 3, 6, 35.2 bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt //
KSS, 3, 6, 41.1 so 'vādīd bhadrakṛd bhadram abhadraṃ cāpy abhadrakṛt /
KSS, 3, 6, 212.2 bhadrakṛt prāpnuyād bhadram abhadraṃ cāpyabhadrakṛt //
Rasamañjarī
RMañj, 3, 81.2 subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet //
Sātvatatantra
SātT, 9, 7.2 paṭhiṣyasi sadā bhadraṃ prārthitena mayā punaḥ //