Occurrences

Mahābhārata
Saṅghabhedavastu
Viṣṇupurāṇa
Bhāgavatapurāṇa
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 112, 30.1 uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava /
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
Viṣṇupurāṇa
ViPur, 5, 1, 87.1 te sarve sarvadā bhadre matprasādādasaṃśayam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 16.1 tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 9.3 vartate tatra bhadre tvaṃ yatheṣṭaṃ vastum arhasi //
GokPurS, 5, 16.2 tathāstu bhadre te abhīṣṭaṃ nau prasādād varānane /
GokPurS, 7, 9.2 siddhir bhavatu te bhadre tīrthe ye snānti bhāmini /
GokPurS, 7, 46.1 putras te bhavitā bhadre mātus te 'pi na saṃśayaḥ /
GokPurS, 7, 49.1 āliṅgane 'nyathā bhadre yuvābhyāṃ hi kṛtaṃ hy abhūt /
GokPurS, 7, 49.2 tasmāt tava suto bhadre kṣatrācāro bhaviṣyati //