Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakyupaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 5, 2, 2, 15.0 bhadraṃ pucchaṃ dvipadāsu //
Aitareyabrāhmaṇa
AB, 1, 13, 2.0 bhadrād abhi śreyaḥ prehīty anvāha //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
Atharvaveda (Śaunaka)
AVŚ, 6, 55, 3.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 7, 60, 7.2 aiṣyāmi bhadreṇā saha bhūyāṃso bhavatā mayā //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 22, 1.0 bhadram u nāma sāmāsti //
Gopathabrāhmaṇa
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 46, 3.1 tad yad bhadraṃ hṛdayam asya tat /
Jaiminīyabrāhmaṇa
JB, 1, 88, 20.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjam iti //
JB, 1, 88, 20.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjam iti //
JB, 1, 88, 25.0 bhadraṃ bhadram iti //
JB, 1, 88, 25.0 bhadraṃ bhadram iti //
JB, 1, 88, 26.0 yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram //
JB, 1, 88, 26.0 yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram //
JB, 1, 88, 26.0 yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram //
JB, 1, 88, 26.0 yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram //
Jaiminīyaśrautasūtra
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
Kauśikasūtra
KauśS, 7, 9, 1.1 bhadrāya karṇaḥ krośatu bhadrāyākṣi vi vepatām /
KauśS, 7, 9, 1.1 bhadrāya karṇaḥ krośatu bhadrāyākṣi vi vepatām /
KauśS, 14, 1, 26.1 bhadraśreyaḥsvastyā vā //
Kauṣītakyupaniṣad
KU, 1, 5.22 bhadrayajñāyajñīye śīrṣaṇye /
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 19.0 atho khalv āhur atiśayaṃ vai dvipadāṃ yajñāyajñīyaṃ bhadram kāryaṃ samṛddhyai //
Taittirīyāraṇyaka
TĀ, 2, 2, 4.0 udyantam astaṃ yantam ādityam abhidhyāyan kurvan brāhmaṇo vidvānt sakalaṃ bhadram aśnute 'sāv ādityo brahmeti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 9, 4.5 sampṛcau sthaḥ saṃ mā bhadreṇa pṛṅktam /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 7, 1.1 saṃpṛca stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 19.0 bhadrayajñāyajñīye śīrṣaṇye //
ŚāṅkhĀ, 14, 2, 3.0 yo 'rthajña iti sakalaṃ bhadram aśnute //
Ṛgveda
ṚV, 2, 41, 11.2 bhadram bhavāti naḥ puraḥ //
ṚV, 2, 43, 3.1 āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
ṚV, 3, 9, 7.1 tad bhadraṃ tava daṃsanā pākāya cic chadayati /
ṚV, 6, 28, 1.1 ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme /
ṚV, 7, 104, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
ṚV, 8, 62, 4.2 yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ //
ṚV, 10, 32, 9.1 etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni /
ṚV, 10, 62, 1.2 tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 86, 23.2 bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ //
Ṛgvedakhilāni
ṚVKh, 2, 1, 5.1 bho sarpa bhadra bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 1, 9.2 tasya sarpo 'pi bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 4, 5, 24.2 abhayaṃ satataṃ paścād bhadram uttarato gṛhe //
ṚVKh, 4, 7, 5.1 bhadrāt plakṣe nis tiṣṭhāśvatthe khadire dhave /
ṚVKh, 4, 7, 5.2 bhadrāt parṇe nyagrodhe sā māṃ rautsīd arundhatī //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 73.0 caturthī ca āśiṣy āyuṣyamadrabhadrakuśalasukhārthahitaiḥ //
Mahābhārata
MBh, 1, 1, 214.10 sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu /
MBh, 1, 2, 6.5 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute /
MBh, 1, 25, 10.6 śṛṇu tvaṃ vatsa bhadraṃ te kathāṃ vairāgyavardhinīm /
MBh, 1, 51, 22.1 anyaṃ varaya bhadraṃ te varaṃ dvijavarottama /
MBh, 1, 53, 22.7 sarpāpasarpa bhadraṃ te gaccha sarpa mahāviṣa /
MBh, 1, 57, 57.61 tasmād vāsavi bhadraṃ te yāce vaṃśakaraṃ sutam /
MBh, 1, 57, 68.97 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā /
MBh, 1, 60, 56.2 cakravākāṃśca bhadraṃ te prajajñe sā tu bhāminī //
MBh, 1, 60, 62.2 golāṅgūlāṃśca bhadraṃ te haryāḥ putrān pracakṣate //
MBh, 1, 60, 65.2 rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm /
MBh, 1, 60, 65.3 vimalām api bhadraṃ te amalām api bhārata /
MBh, 1, 76, 16.3 tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava /
MBh, 1, 76, 17.2 viddhyauśanasi bhadraṃ te na tvām arho 'smi bhāmini /
MBh, 1, 76, 34.6 vahasva bhāryāṃ bhadraṃ te yathākāmam avāpsyasi //
MBh, 1, 80, 10.1 pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MBh, 1, 94, 44.2 pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ //
MBh, 1, 94, 59.2 saṃtānasyāvināśāya kāmaye bhadram astu te /
MBh, 1, 94, 76.2 etajjānīhi bhadraṃ te dānādāne paraṃtapa //
MBh, 1, 96, 53.32 pratigṛhṇīṣva bhadraṃ te vidhivan māṃ samudyatām /
MBh, 1, 96, 53.122 taṃ tadācara bhadraṃ te sa te śreyo vidhāsyati /
MBh, 1, 113, 37.9 anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ /
MBh, 1, 119, 10.2 vanam ādāya bhadraṃ te gacchāvo yadi manyase //
MBh, 1, 128, 2.2 paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā //
MBh, 1, 139, 25.3 icchāmi vīra bhadraṃ te mā mā prāṇān vihāsiṣuḥ /
MBh, 1, 142, 33.2 śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ //
MBh, 1, 154, 25.6 evaṃ bhavatu bhadraṃ te bhāradvāja mahāmate /
MBh, 1, 157, 9.2 varaṃ varaya bhadraṃ te varado 'smīti bhāmini //
MBh, 1, 161, 4.1 uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasyariṃdama /
MBh, 1, 162, 6.3 mā bhair manujaśārdūla bhadraṃ cāstu tavānagha //
MBh, 1, 162, 15.3 bhadraṃ te rājaśārdūla tapatī yācate hyaham /
MBh, 1, 171, 17.3 apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ /
MBh, 1, 171, 23.1 tasmāt tvam api bhadraṃ te na lokān hantum arhasi /
MBh, 1, 172, 14.3 sa satraṃ muñca bhadraṃ te samāptam idam astu te //
MBh, 1, 183, 9.1 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ /
MBh, 1, 184, 4.2 ato 'gram ādāya kuruṣva bhadre baliṃ ca viprāya ca dehi bhikṣām //
MBh, 1, 188, 22.41 vada kalyāṇi bhadraṃ te yathā tvaṃ manasecchasi /
MBh, 1, 189, 46.2 tat tathā bhavitā bhadre tava tad bhadram astu te /
MBh, 1, 189, 49.18 bhaumāśvī nāma bhadraṃ te tadā rūpaguṇānvitā /
MBh, 1, 192, 7.99 yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram /
MBh, 1, 192, 21.10 evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ /
MBh, 1, 197, 15.2 tat tathā puruṣavyāghra tava tad bhadram astu te //
MBh, 1, 204, 26.3 tathā kuruta bhadraṃ vo mama cet priyam icchatha /
MBh, 1, 211, 17.2 subhadrā nāma bhadraṃ te pitur me dayitā sutā /
MBh, 1, 212, 1.393 dāśārhāṇāṃ kulasya śrīḥ subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.416 uvāca paramaprītā subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.440 avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham /
MBh, 1, 215, 11.59 varaṃ vṛṇīṣva bhadraṃ te yaṃ tvam icchasi pārthiva /
MBh, 1, 223, 23.3 bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho //
MBh, 2, 17, 1.2 jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī /
MBh, 2, 37, 12.1 viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara /
MBh, 2, 38, 21.2 ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā //
MBh, 2, 42, 39.3 te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān //
MBh, 2, 65, 2.2 ajātaśatro bhadraṃ te ariṣṭaṃ svasti gacchata /
MBh, 2, 65, 15.1 ajātaśatro bhadraṃ te khāṇḍavaprastham āviśa /
MBh, 2, 66, 17.1 punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ /
MBh, 2, 69, 18.2 agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān //
MBh, 3, 1, 18.1 kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ /
MBh, 3, 38, 36.2 varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdana //
MBh, 3, 64, 5.2 vasa bāhuka bhadraṃ te sarvam etat kariṣyasi /
MBh, 3, 77, 6.2 ekapāṇena bhadraṃ te prāṇayoś ca paṇāvahe //
MBh, 3, 77, 18.2 ekapāṇena bhadraṃ te nalena sa parājitaḥ /
MBh, 3, 80, 19.1 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata /
MBh, 3, 81, 24.3 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute //
MBh, 3, 92, 4.1 vardhatyadharmeṇa naras tato bhadrāṇi paśyati /
MBh, 3, 106, 25.2 dadāni tava bhadraṃ te yad yat prārthayase 'nagha //
MBh, 3, 106, 28.1 hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava /
MBh, 3, 134, 34.3 śirāṃsyapāharatvājau ripūṇāṃ bhadram astu te //
MBh, 3, 141, 19.1 yamajau cāpi bhadraṃ te naitad anyatra vidyate /
MBh, 3, 145, 5.1 skandham āropya bhadraṃ te madhye 'smākaṃ vihāyasā /
MBh, 3, 153, 7.1 sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ /
MBh, 3, 153, 27.1 sāhasaṃ bata bhadraṃ te devānām api cāpriyam /
MBh, 3, 193, 20.1 taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā /
MBh, 3, 197, 41.3 tatra gacchasva bhadraṃ te yathākāmaṃ dvijottama //
MBh, 3, 197, 43.2 prīto 'smi tava bhadraṃ te gataḥ krodhaśca śobhane /
MBh, 3, 198, 12.3 ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām //
MBh, 3, 205, 15.2 prīto 'smi tava satyena bhadraṃ te puruṣottama //
MBh, 3, 218, 6.1 hiraṇyavarṇa bhadraṃ te lokānāṃ śaṃkaro bhava /
MBh, 3, 218, 19.2 tvam eva rājā bhadraṃ te trailokyasya mamaiva ca /
MBh, 3, 219, 9.1 tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāccyutam /
MBh, 3, 219, 20.3 parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ //
MBh, 3, 219, 21.2 parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi /
MBh, 3, 221, 40.1 bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata /
MBh, 3, 221, 41.2 abhidravata bhadraṃ vo mayā saha mahāsurān //
MBh, 3, 226, 15.1 mahābhijanasampannaṃ bhadre mahati saṃsthitam /
MBh, 3, 237, 7.1 taṃ mokṣayata bhadraṃ vaḥ sahadāraṃ narādhipam /
MBh, 3, 238, 17.2 tiṣṭhanti na ciraṃ bhadre yathāhaṃ madagarvitaḥ //
MBh, 3, 238, 37.3 uttiṣṭha vraja bhadraṃ te samāśvāsaya sodarān //
MBh, 3, 238, 45.3 uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi //
MBh, 3, 240, 36.1 na mṛto jayate śatrūñjīvan bhadrāṇi paśyati /
MBh, 3, 240, 36.2 mṛtasya bhadrāṇi kutaḥ kauraveya kuto jayaḥ /
MBh, 3, 244, 11.2 tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti //
MBh, 3, 255, 38.1 tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ /
MBh, 3, 259, 26.3 ṛte manuṣyād bhadraṃ te tathā tad vihitaṃ mayā //
MBh, 3, 261, 14.2 abhyabhāṣata bhadraṃ te prīyamāṇaḥ purohitam //
MBh, 3, 261, 28.2 sītā ca bhāryā bhadraṃ te vaidehī janakātmajā //
MBh, 3, 263, 17.2 gṛdhrarājo 'smi bhadraṃ vāṃ sakhā daśarathasya ha //
MBh, 3, 265, 20.1 tad bhadrasukha bhadraṃ te mānasaṃ vinivartyatām /
MBh, 3, 275, 35.2 prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te /
MBh, 3, 278, 31.3 sādhayiṣyāmahe tāvat sarveṣāṃ bhadram astu vaḥ //
MBh, 3, 281, 72.1 uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata /
MBh, 3, 283, 7.1 prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ /
MBh, 3, 291, 12.3 prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ //
MBh, 3, 296, 20.3 tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 33.2 tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 297, 19.2 yakṣo 'ham asmi bhadraṃ te nāsmi pakṣī jalecaraḥ /
MBh, 3, 298, 10.1 dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ /
MBh, 3, 298, 14.3 anyaṃ varaya bhadraṃ te varaṃ tvam amaropama //
MBh, 4, 4, 45.2 anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaścana /
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 13, 14.1 paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam /
MBh, 4, 14, 15.2 anyāṃ preṣaya bhadraṃ te sa hi mām avamaṃsyate //
MBh, 4, 19, 22.2 anyatra kuntyā bhadraṃ te sādya piṃṣāmi candanam /
MBh, 4, 21, 29.2 ātmanaścaiva bhadraṃ te kuru mānaṃ kulasya ca //
MBh, 4, 23, 9.1 gaccha sairandhri bhadraṃ te yathākāmaṃ carābale /
MBh, 4, 23, 26.1 rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt /
MBh, 4, 24, 13.2 atyantabhāvaṃ naṣṭāste bhadraṃ tubhyaṃ nararṣabha //
MBh, 4, 35, 15.2 tat kariṣyāmi bhadraṃ te sārathyaṃ tu kuto mayi //
MBh, 4, 53, 1.4 tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa //
MBh, 4, 62, 5.2 svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃcana /
MBh, 4, 66, 19.3 prasādayāmo bhadraṃ te sānujaṃ pāṇḍavarṣabham //
MBh, 5, 8, 25.4 ekaṃ tvicchāmi bhadraṃ te kriyamāṇaṃ mahīpate //
MBh, 5, 8, 28.2 śṛṇu pāṇḍava bhadraṃ te yad bravīṣi durātmanaḥ /
MBh, 5, 9, 11.2 pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama //
MBh, 5, 10, 2.2 kathaṃ kuryāṃ nu bhadraṃ vo duṣpradharṣaḥ sa me mataḥ //
MBh, 5, 12, 4.2 devarājo 'si bhadraṃ te prajā dharmeṇa pālaya //
MBh, 5, 14, 4.3 kṣipram anvehi bhadraṃ te drakṣyase surasattamam //
MBh, 5, 15, 25.2 śakraṃ cādhigamiṣyāmi mā bhaistvaṃ bhadram astu te //
MBh, 5, 36, 65.2 anāturatvād bhadraṃ te mṛtakalpā hi rogiṇaḥ //
MBh, 5, 37, 3.2 striyaśca yo 'rakṣati bhadram astu te yaścāyācyaṃ yācati yaśca katthate //
MBh, 5, 37, 10.2 etāni mānavān ghnanti na mṛtyur bhadram astu te //
MBh, 5, 37, 49.1 amātyalābho bhadraṃ te dvitīyaṃ balam ucyate /
MBh, 5, 48, 41.2 vikatthanasya bhadraṃ te sadā dharmārthalopinaḥ //
MBh, 5, 49, 4.3 yudhiṣṭhirasya bhadraṃ te sa sarvān anuśāsti ca //
MBh, 5, 54, 33.2 saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam //
MBh, 5, 67, 5.2 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare /
MBh, 5, 94, 45.2 tat tathaivāstu bhadraṃ te svārtham evānucintaya //
MBh, 5, 145, 25.3 ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana //
MBh, 5, 146, 1.3 madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ //
MBh, 5, 147, 2.2 tathā tat kuru bhadraṃ te yadyasti pitṛgauravam //
MBh, 5, 174, 5.2 ito gacchasva bhadraṃ te pitur eva niveśanam //
MBh, 5, 174, 12.2 nāhaṃ gamiṣye bhadraṃ vastatra yatra pitā mama /
MBh, 5, 175, 3.1 tatra gacchasva bhadraṃ te brūyāścainaṃ vaco mama /
MBh, 5, 186, 14.1 paryāptam etad bhadraṃ te tava kārmukadhāraṇam /
MBh, 6, 7, 19.2 tatra gacchanti bhadraṃ te sadā parvaṇi parvaṇi //
MBh, 6, 58, 17.1 satyavrataśca bhadraṃ te purumitraśca bhārata /
MBh, 6, 60, 60.1 tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum /
MBh, 6, 86, 11.3 irāvān asmi bhadraṃ te putraścāhaṃ tavābhibho //
MBh, 6, 88, 18.2 tatra gacchata bhadraṃ vo rājānaṃ parirakṣata //
MBh, 6, 90, 9.1 kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata /
MBh, 7, 3, 9.1 karṇo 'ham asmi bhadraṃ te adya mā vada bhārata /
MBh, 7, 24, 59.2 padātīnāṃ ca bhadraṃ te tava teṣāṃ ca saṃkulam //
MBh, 7, 52, 12.1 tasmānmām anujānīta bhadraṃ vo 'stu nararṣabhāḥ /
MBh, 7, 56, 5.2 supyatāṃ pārtha bhadraṃ te kalyāṇāya vrajāmyaham //
MBh, 7, 60, 5.2 dṛṣṭavān asmi bhadraṃ te keśavasya prasādajam //
MBh, 7, 69, 6.2 tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ //
MBh, 7, 85, 20.2 pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ //
MBh, 7, 102, 37.1 tad idaṃ mama bhadraṃ te śokasthānam ariṃdama /
MBh, 7, 112, 18.2 karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt //
MBh, 7, 165, 96.2 śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam //
MBh, 8, 24, 134.2 rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam /
MBh, 8, 35, 5.1 śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata /
MBh, 8, 43, 10.2 hutam agnau ca bhadraṃ te duryodhanavaśaṃ gatam //
MBh, 8, 45, 32.3 vāhayāśvān naravyāghra bhadreṇaiva janeśvara //
MBh, 8, 50, 20.3 tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmanaḥ //
MBh, 8, 55, 20.2 mahaughasyeva bhadraṃ te girim āsādya dīryataḥ //
MBh, 8, 69, 8.1 parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ /
MBh, 9, 15, 21.1 māṃ vā śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ /
MBh, 9, 29, 18.3 uttiṣṭha rājan bhadraṃ te vijeṣyāmo raṇe parān //
MBh, 9, 51, 19.2 tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmyaham //
MBh, 9, 64, 44.1 senāpatyena bhadraṃ te mama ced icchasi priyam //
MBh, 10, 9, 55.1 svasti prāpnuta bhadraṃ vaḥ svarge naḥ saṃgamaḥ punaḥ /
MBh, 11, 8, 32.1 nāradena ca bhadraṃ te pūrvam eva na saṃśayaḥ /
MBh, 12, 3, 17.2 bhadraṃ ca te 'stu nandiśca priyaṃ me bhavatā kṛtam //
MBh, 12, 79, 29.1 tebhyo namaśca bhadraṃ ca ye śarīrāṇi juhvati /
MBh, 12, 109, 9.2 yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam //
MBh, 12, 124, 23.3 tatrāgamaya bhadraṃ te bhūya eva puraṃdara //
MBh, 12, 124, 39.2 varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ //
MBh, 12, 136, 66.1 nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi /
MBh, 12, 136, 76.1 kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā /
MBh, 12, 138, 34.1 na saṃśayam anāruhya naro bhadrāṇi paśyati /
MBh, 12, 139, 93.2 jīvan puṇyam avāpnoti naro bhadrāṇi paśyati //
MBh, 12, 192, 50.2 kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā /
MBh, 12, 221, 2.3 bhaviṣyataśca bhadraṃ te tathaiva nabhaviṣyataḥ //
MBh, 12, 236, 3.1 śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām /
MBh, 12, 258, 3.1 cirakārika bhadraṃ te bhadraṃ te cirakārika /
MBh, 12, 258, 3.1 cirakārika bhadraṃ te bhadraṃ te cirakārika /
MBh, 12, 258, 51.1 cirakārika bhadraṃ te bhadraṃ te cirakārika /
MBh, 12, 258, 51.1 cirakārika bhadraṃ te bhadraṃ te cirakārika /
MBh, 12, 258, 64.1 cirakārika bhadraṃ te cirakārī ciraṃ bhava /
MBh, 12, 263, 21.1 uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava /
MBh, 12, 313, 10.2 pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ /
MBh, 12, 327, 36.1 sādhvahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ /
MBh, 12, 352, 10.2 āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama //
MBh, 13, 2, 78.1 dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha /
MBh, 13, 18, 1.3 paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ //
MBh, 13, 21, 10.3 uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca //
MBh, 13, 26, 3.3 śrotum arhasi bhadraṃ te prāpsyase dharmam uttamam //
MBh, 13, 81, 6.2 lokakāntāsmi bhadraṃ vaḥ śrīr nāmneha pariśrutā /
MBh, 13, 81, 10.3 na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate //
MBh, 13, 81, 24.3 evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ //
MBh, 14, 5, 19.1 māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim /
MBh, 14, 23, 24.2 svasti vrajata bhadraṃ vo dhārayadhvaṃ parasparam //
MBh, 14, 51, 42.2 puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana /
MBh, 14, 55, 27.3 paryāptaye tad bhadraṃ te gaccha tāta yathecchakam //
MBh, 14, 55, 29.3 te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet //
MBh, 14, 62, 13.2 tad ānayāma bhadraṃ te samabhyarcya kapardinam //
MBh, 14, 65, 21.1 abhimanyośca bhadraṃ te priyasya sadṛśasya ca /
MBh, 14, 93, 15.3 pratigṛhṇīṣva bhadraṃ te mayā dattā dvijottama //
MBh, 15, 5, 14.1 bhadraṃ te yādavīmātar vākyaṃ cedaṃ nibodha me /
MBh, 15, 14, 9.2 anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ //
MBh, 15, 44, 14.1 ajātaśatro bhadraṃ te śṛṇu me bhrātṛbhiḥ saha /
Manusmṛti
ManuS, 4, 174.1 adharmeṇaidhate tāvat tato bhadrāṇi paśyati /
Rāmāyaṇa
Rām, Bā, 9, 19.2 gṛhāṇa prati bhadraṃ te bhakṣayasva ca māciram //
Rām, Bā, 13, 12.2 aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ //
Rām, Bā, 18, 18.2 tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ //
Rām, Bā, 25, 17.1 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ /
Rām, Bā, 26, 2.1 parituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Bā, 26, 4.1 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ /
Rām, Bā, 27, 10.1 pratīccha mama bhadraṃ te pātrabhūto 'si rāghava /
Rām, Bā, 28, 18.1 adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava /
Rām, Bā, 30, 22.2 śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ //
Rām, Bā, 32, 3.1 pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ /
Rām, Bā, 32, 12.2 somadā nāma bhadraṃ te ūrmilā tanayā tadā //
Rām, Bā, 32, 14.2 parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam //
Rām, Bā, 32, 17.1 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasyacit /
Rām, Bā, 33, 14.2 nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ //
Rām, Bā, 34, 2.2 uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya //
Rām, Bā, 38, 2.1 śrotum icchāmi bhadraṃ te vistareṇa kathām imām /
Rām, Bā, 38, 13.1 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ /
Rām, Bā, 38, 16.1 iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam /
Rām, Bā, 39, 8.2 kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām //
Rām, Bā, 39, 10.1 bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam /
Rām, Bā, 41, 21.2 evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana //
Rām, Bā, 43, 19.2 svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate //
Rām, Bā, 44, 11.2 śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me //
Rām, Bā, 45, 5.1 evaṃ bhavatu bhadraṃ te śucir bhava tapodhane /
Rām, Bā, 45, 13.2 avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ //
Rām, Bā, 46, 6.2 saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ /
Rām, Bā, 46, 8.2 vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ //
Rām, Bā, 47, 2.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 49, 17.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 50, 7.1 api kauśika bhadraṃ te guruṇā mama saṃgatā /
Rām, Bā, 56, 16.2 pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā //
Rām, Bā, 57, 13.2 idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam //
Rām, Bā, 57, 22.2 kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ //
Rām, Bā, 59, 26.1 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ /
Rām, Bā, 59, 30.1 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 62, 2.2 ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ //
Rām, Bā, 62, 6.3 anugṛhṇīṣva bhadraṃ te madanena sumohitam //
Rām, Bā, 63, 4.2 mā bhaiṣī rambhe bhadraṃ te kuruṣva mama śāsanam //
Rām, Bā, 64, 12.2 svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham //
Rām, Bā, 65, 6.1 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau /
Rām, Bā, 66, 24.2 mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ //
Rām, Bā, 67, 11.2 śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau //
Rām, Bā, 70, 1.2 śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param /
Rām, Bā, 70, 20.1 sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca /
Rām, Bā, 70, 22.2 pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru //
Rām, Bā, 71, 10.2 evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime /
Rām, Bā, 71, 18.1 svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam /
Rām, Bā, 72, 17.3 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā //
Rām, Bā, 72, 18.1 lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā /
Rām, Ay, 21, 24.3 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho //
Rām, Ay, 26, 13.1 kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava /
Rām, Ay, 31, 4.1 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
Rām, Ay, 35, 10.1 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 41, 2.2 vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi //
Rām, Ay, 65, 6.2 bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt //
Rām, Ay, 70, 2.1 alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 83, 2.2 śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm //
Rām, Ay, 83, 9.1 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā /
Rām, Ār, 12, 1.1 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa /
Rām, Ār, 13, 20.1 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī /
Rām, Ār, 13, 27.2 rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm //
Rām, Ār, 44, 23.1 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi /
Rām, Ār, 45, 3.2 sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama //
Rām, Ār, 45, 24.2 sarvāsām eva bhadraṃ te mamāgramahiṣī bhava //
Rām, Ār, 46, 2.2 rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān //
Rām, Ār, 64, 4.2 sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ //
Rām, Ār, 67, 16.1 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava /
Rām, Su, 22, 17.1 parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ /
Rām, Su, 31, 10.2 sītā tvam asi bhadraṃ te tanmamācakṣva pṛcchataḥ //
Rām, Su, 32, 17.1 yadi rāmasya dūtastvam āgato bhadram astu te /
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Su, 37, 43.1 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī /
Rām, Su, 48, 4.2 samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape //
Rām, Su, 62, 26.1 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ /
Rām, Yu, 6, 4.1 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram /
Rām, Yu, 102, 9.2 yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati //
Rām, Yu, 103, 15.1 viditaścāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ /
Rām, Yu, 107, 29.1 rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana /
Rām, Yu, 109, 9.1 puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham /
Rām, Utt, 2, 26.1 parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam /
Rām, Utt, 3, 13.2 varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ //
Rām, Utt, 9, 13.1 bhadre kasyāsi duhitā kuto vā tvam ihāgatā /
Rām, Utt, 11, 27.1 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt /
Rām, Utt, 66, 17.1 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ /
Rām, Utt, 76, 9.1 bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ /
Rām, Utt, 80, 14.1 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ /
Rām, Utt, 82, 9.2 sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam //
Rām, Utt, 86, 10.1 evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ /
Rām, Utt, 94, 14.2 vasa vā vīra bhadraṃ te evam āha pitāmahaḥ //
Rām, Utt, 94, 18.1 bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ /
Rām, Utt, 100, 6.2 āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava //
Amarakośa
AKośa, 1, 152.1 śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 18, 5.2 yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt //
AHS, Utt., 40, 77.1 bhiṣajāṃ sādhuvṛttānāṃ bhadram āgamaśālinām /
AHS, Utt., 40, 77.2 abhyastakarmaṇāṃ bhadraṃ bhadraṃ bhadrābhilāṣiṇām //
AHS, Utt., 40, 77.2 abhyastakarmaṇāṃ bhadraṃ bhadraṃ bhadrābhilāṣiṇām //
Bodhicaryāvatāra
BoCA, 2, 50.1 samastabhadrāyātmānaṃ dadāmi bhayavihvalaḥ /
Daśakumāracarita
DKCar, 2, 2, 208.1 kiṃtu sā kila vārakanyakā gaṇikāsvadharmapratīpagāminā bhadrodāreṇāśayena samagirata guṇaśulkāham na dhanaśulkā //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 299.1 bhadraṃ tava iti //
Divyāvadāna
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Harivaṃśa
HV, 8, 10.2 ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ /
HV, 12, 12.2 so 'smi bhārgava bhadraṃ te kaṃ kāmaṃ karavāṇi te //
Kāmasūtra
KāSū, 1, 2, 31.2 na niṣkarmaṇo bhadram astīti vātsyāyanaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 160.2 bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī //
KūPur, 1, 19, 55.2 varaṃ varaya bhadraṃ te varado 'smītyabhāṣata //
KūPur, 1, 34, 30.1 kīrtanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati /
Liṅgapurāṇa
LiPur, 1, 31, 42.2 pāsi haṃsi ca bhadraṃ te prasīda bhagavaṃstataḥ //
LiPur, 1, 33, 12.2 evaṃ carata bhadraṃ vastataḥ siddhimavāpsyatha //
LiPur, 1, 69, 22.1 jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi /
LiPur, 1, 70, 316.1 anyāḥ sṛja tvaṃ bhadraṃ te prajā vai mṛtyusaṃyutāḥ /
LiPur, 1, 70, 317.2 prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prajāḥ //
LiPur, 1, 70, 323.1 evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ vibho /
LiPur, 1, 72, 168.3 varān varaya bhadraṃ te devānāṃ ca yathepsitān //
LiPur, 1, 85, 127.1 sadācārī japannityaṃ dhyāyan bhadraṃ samaśnute /
LiPur, 1, 93, 22.1 tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te /
LiPur, 1, 105, 3.2 tadāha bhadramastu vaḥ sureśvarān maheśvaraḥ //
LiPur, 1, 107, 36.2 dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam //
LiPur, 2, 1, 37.2 tānānayata bhadraṃ vo yadi devatvamicchatha //
LiPur, 2, 5, 27.2 indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te //
LiPur, 2, 55, 47.2 svastyastu sūta bhadraṃ te mahādeve vṛṣadhvaje //
Matsyapurāṇa
MPur, 21, 13.1 varaṃ vṛṇīṣva bhadraṃ te hṛdayenepsitaṃ nṛpa /
MPur, 30, 17.3 tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava //
MPur, 30, 18.2 viddhyauśanasi bhadraṃ te na tvadarho 'smi bhāmini /
MPur, 34, 13.1 pūro prīto'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MPur, 46, 15.1 anujā tv abhavatkṛṣṇā subhadrā bhadrabhāṣiṇī /
MPur, 47, 82.3 yadi pāsyasi bhadraṃ te tato mantrānavāpsyasi //
MPur, 47, 97.2 māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama //
MPur, 52, 18.2 gobrāhmaṇānāṃ vittena sarvadā bhadramācaret //
MPur, 61, 39.3 varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune //
MPur, 72, 5.2 sādhu pṛṣṭaṃ tvayā bhadra idānīṃ kathayāmi te /
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
MPur, 104, 15.1 kīrtanānmucyate pāpāddṛṣṭvā bhadrāṇi paśyati /
MPur, 108, 25.2 kīrtanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati //
MPur, 113, 46.1 aruṇodaṃ mānasaṃ ca sitodaṃ bhadrasaṃjñitam /
MPur, 161, 10.2 varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi //
MPur, 172, 44.2 śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ //
Suśrutasaṃhitā
Su, Ka., 7, 23.1 kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām /
Su, Utt., 21, 22.1 kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale /
Viṣṇupurāṇa
ViPur, 1, 12, 42.2 auttānapāde bhadraṃ te tapasā paritoṣitaḥ /
ViPur, 1, 13, 17.2 pūjayiṣyāma bhadraṃ te tatrāṃśas te bhaviṣyati //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.2 mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 34.2 yuddhānte mṛgaśakunaiś ca dīptanādaiḥ no bhadraṃ bhavati jite pari pārthivasya //
Abhidhānacintāmaṇi
AbhCint, 1, 86.2 kṣemaṃ bhāvukabhavikakuśalamaṅgalabhadramadraśastāni //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 11.3 brūhi bhadrāya bhūtānāṃ yenātmā suprasīdati //
BhāgPur, 1, 1, 12.1 sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ /
BhāgPur, 1, 17, 9.2 mā rodīr amba bhadraṃ te khalānāṃ mayi śāstari //
BhāgPur, 1, 17, 13.1 ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnām akṛtāgasām /
BhāgPur, 1, 17, 14.2 sādhūnāṃ bhadram eva syādasādhudamane kṛte //
BhāgPur, 2, 9, 20.1 varaṃ varaya bhadraṃ te vareśaṃ mābhivāñchitam /
BhāgPur, 2, 9, 39.2 bhadraṃ prajānām anvicchann ātiṣṭhat svārthakāmyayā //
BhāgPur, 3, 1, 25.2 āliṅgya gāḍhaṃ praṇayena bhadraṃ svānām apṛcchad bhagavatprajānām //
BhāgPur, 3, 9, 39.1 prīto 'ham astu bhadraṃ te lokānāṃ vijayecchayā /
BhāgPur, 3, 20, 6.1 tā naḥ kīrtaya bhadraṃ te kīrtanyodārakarmaṇaḥ /
BhāgPur, 3, 24, 3.1 dhṛtavratāsi bhadraṃ te damena niyamena ca /
BhāgPur, 4, 1, 31.2 bhavitāro 'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ //
BhāgPur, 4, 3, 25.1 yadi vrajiṣyasy atihāya madvaco bhadraṃ bhavatyā na tato bhaviṣyati /
BhāgPur, 4, 8, 42.1 tat tāta gaccha bhadraṃ te yamunāyās taṭaṃ śuci /
BhāgPur, 4, 9, 19.3 tat prayacchāmi bhadraṃ te durāpam api suvrata //
BhāgPur, 4, 9, 37.2 rājā na śraddadhe bhadram abhadrasya kuto mama //
BhāgPur, 4, 12, 5.1 tadgaccha dhruva bhadraṃ te bhagavantamadhokṣajam /
BhāgPur, 4, 12, 23.2 bho bho rājansubhadraṃ te vācaṃ no 'vahitaḥ śṛṇu /
BhāgPur, 4, 13, 32.1 tathā sādhaya bhadraṃ te ātmānaṃ suprajaṃ nṛpa /
BhāgPur, 4, 14, 24.2 nānuvindanti te bhadramiha loke paratra ca //
BhāgPur, 4, 18, 11.2 apartāvapi bhadraṃ te upāvarteta me vibho //
BhāgPur, 4, 19, 33.2 ubhāvapi hi bhadraṃ te uttamaślokavigrahau //
BhāgPur, 4, 24, 27.3 anugrahāya bhadraṃ va evaṃ me darśanaṃ kṛtam //
BhāgPur, 4, 25, 36.1 diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase /
BhāgPur, 8, 8, 13.2 jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ //
Garuḍapurāṇa
GarPur, 1, 47, 39.2 maṇḍapāstasya kartavyā bhadraistribhir alaṃkṛtāḥ //
Hitopadeśa
Hitop, 1, 7.3 na saṃśayam anāruhya naro bhadrāṇi paśyati /
Hitop, 1, 56.17 tan na bhadram ācaritam /
Hitop, 1, 156.3 tyāgaṃ sahitaṃ ca vittaṃ durlabham etac catur bhadram //
Hitop, 2, 49.1 tad bhadram /
Kathāsaritsāgara
KSS, 4, 2, 144.1 tat sādhayāmi bhadraṃ vastīrṇaḥ śāpo mayaiṣa saḥ /
KSS, 5, 3, 288.2 gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ //
Madanapālanighaṇṭu
MPālNigh, 2, 2.1 śuṇṭhī viśvauṣadhaṃ viśvaṃ kaṭu bhadraṃ kaṭūtkaṭam /
Rasendracintāmaṇi
RCint, 6, 85.2 kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
RCint, 6, 85.2 kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
Rasendrasārasaṃgraha
RSS, 1, 350.2 kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
RSS, 1, 350.2 kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
Rasārṇava
RArṇ, 10, 58.2 evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 48.1 bhadrakārī bhavedvaiśyaḥ pītadeho hyarogakṛt /
Skandapurāṇa
SkPur, 10, 10.1 anyāḥ sṛjasva bhadraṃ te prajā mṛtyusamanvitāḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 2.0 yuṣmākaṃ śivaṃ bhadraṃ dadhatu puṣṇantu kurvantu vā //
Tantrasāra
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Tantrāloka
TĀ, 8, 61.1 raktodamānasasitaṃ bhadraṃ caitaccatuṣṭayaṃ sarasām /
TĀ, 8, 79.1 ilāvṛtaṃ ketubhadraṃ kuruhairaṇyaramyakam /
Ānandakanda
ĀK, 1, 15, 377.1 palamelābhadracūrṇaṃ citramūlaṃ palārdhakam /
Śukasaptati
Śusa, 21, 10.5 na nīcajanasaṃsargānnaro bhadrāṇi paśyati /
Śusa, 23, 26.4 nāsāhasaṃ samālambya naro bhadrāṇi paśyati /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 10.0 kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 10.0 kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
Gheraṇḍasaṃhitā
GherS, 2, 3.1 siddhaṃ padmaṃ tathā bhadraṃ muktaṃ vajraṃ ca svastikam /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 40.3 varaṃ varaya bhadraṃ te yate manasi vartate //
GokPurS, 6, 73.3 dātāsmi te varaṃ bhadre kim icchasi śubhe vada //
GokPurS, 7, 51.2 tathāstu bhadre pautras te kṣatrācāro bhavet dhruvam /
GokPurS, 11, 8.2 suhotrāgaccha bhadraṃ te mā bhaiṣīḥ putra sāmpratam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 4.1 cārutvād bhadravajraṃ tu pāṇḍikāntādayo yathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.2 kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.2 kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.2 bhadrameraṇḍabījābhaṃ snuhīpatranibhaṃ tathā //
Haribhaktivilāsa
HBhVil, 5, 54.1 oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrā /
HBhVil, 5, 54.1 oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 36.2 siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 16.2 varaṃ vṛṇīṣva bhadraṃ te varado 'haṃ tavānagha /
SkPur (Rkh), Revākhaṇḍa, 34, 9.1 varaṃ varaya bhadraṃ tvam ātmano yastavepsitam //
SkPur (Rkh), Revākhaṇḍa, 120, 11.2 varaṃ vṛṇīṣva bhadraṃ te yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 153, 33.2 varaṃ varaya bhadraṃ te kiṃ te manasi vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 168, 22.2 varaṃ vṛṇīṣva bhadraṃ te tava dāsyāmi suvrata //
SkPur (Rkh), Revākhaṇḍa, 198, 69.1 śrīśaile mādhavī nāma bhadre bhadreśvarīti ca /
Sātvatatantra
SātT, 4, 7.2 śṛṇuṣva śiva bhadraṃ te bhaktān vakṣyāmi sātvatān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //