Occurrences

Kāṭhakagṛhyasūtra
Vaikhānasagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Tantrāloka
Toḍalatantra
Ānandakanda
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 8.0 pādato bhadrakālyā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 14.0 namaḥ śriyai śayyāyāṃ śirasi pādato bhadrakālyai //
Mahābhārata
MBh, 9, 45, 11.2 vapuṣmatī candraśītā bhadrakālī ca bhārata //
Manusmṛti
ManuS, 3, 89.1 ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ /
Agnipurāṇa
AgniPur, 12, 12.2 āryā durgā vedagarbhā ambikā bhadrakālyapi //
Kūrmapurāṇa
KūPur, 1, 11, 160.2 bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī //
KūPur, 1, 14, 43.1 manyunā comayā sṛṣṭā bhadrakālī maheśvarī /
Liṅgapurāṇa
LiPur, 1, 70, 341.1 bhadrakālyā mayoktāni samyakphalapradāni ca /
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 5, 1, 84.2 bhadreti bhadrakālīti kṣemyā kṣemakarīti ca //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 11.2 durgeti bhadrakālīti vijayā vaiṣṇavīti ca //
Bhāratamañjarī
BhāMañj, 13, 1023.2 bhadrakālīṃ tathā devīṃ kālānalaśikhopamām //
Garuḍapurāṇa
GarPur, 1, 134, 5.2 jayantī maṅgalā kālī bhadrakālī kapālinī //
Kālikāpurāṇa
KālPur, 54, 38.1 maṅgalāṃ bhadrakālīṃ ca śivāṃ dhātrīṃ kapālinīm /
Rasamañjarī
RMañj, 9, 93.2 bhadrakālī jvaro nāma vāmahastasya kampam //
Tantrāloka
TĀ, 8, 42.1 bhadrakālyāḥ puraṃ yatra tābhiḥ krīḍanti sādhakāḥ /
TĀ, 8, 193.2 śatarudrordhvato bhadrakālyā nīlaprabhaṃ jayam //
TĀ, 8, 199.2 ā vīrabhadrabhuvanādbhadrakālyālayāttathā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 19.1 śrīkālikā bhadrakālī cāmuṇḍākālikā parā /
Ānandakanda
ĀK, 1, 2, 142.1 tīkṣṇabaddhaṃ bhadrakālīyakṣabhūtapiśācakāḥ /
Kokilasaṃdeśa
KokSam, 1, 42.2 āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā yasyādūre mṛgapatiśirastasthuṣī bhadrakālī //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 1.2 tato gacchenmahīpāla bhadrakālītisaṅgamam /