Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 9, 16.2 atyāścaryam idaṃ paśya padakoṭīś caturdaśa //
BKŚS, 9, 17.1 tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu /
BKŚS, 11, 54.1 tayoktaṃ kumbhakārāṇāṃ koṭir vasati vaḥ pure /
BKŚS, 11, 54.2 koṭiḥ kim iti nānītā na hi te kṣīṇamṛttikāḥ //
BKŚS, 18, 375.1 koṭir asya samaṃ mūlyaṃ ratnatattvavido viduḥ /
BKŚS, 18, 377.1 api bhūṣaṇam etan me koṭimūlyaṃ bhaved iti /
BKŚS, 18, 378.2 api nāma labheyāham idaṃ koṭyeti cetasi //
BKŚS, 18, 505.1 vajrakoṭikaṭhorābhiś cañcūcaraṇakoṭibhiḥ /
BKŚS, 18, 505.1 vajrakoṭikaṭhorābhiś cañcūcaraṇakoṭibhiḥ /
BKŚS, 22, 270.2 yameneva kṣayaṃ nītā koṭir yuṣmādṛśām iti //
BKŚS, 27, 109.1 sahasraṃ te na yat kiṃcit koṭyāpi yadi labhyate /