Occurrences

Aṣṭasāhasrikā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Tantrāloka
Toḍalatantra
Ānandakanda
Śivapurāṇa
Dhanurveda
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 8, 6.5 imāścāsya sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
ASāh, 8, 10.10 evametāḥ subhūte sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 1, 80.2 śāntāhvayaścāpyuta devaputrastāstāśca bahvyo 'tha ca devakoṭyaḥ //
LalVis, 12, 60.18 bodhisattvo 'vocat tatra yojanapiṇḍaḥ paramāṇurajasāṃ paripūrṇamakṣobhyanayutamekaṃ triṃśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṃśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya /
LalVis, 12, 60.25 sa yāvanti yojanaśatāni paramāṇurajāṃsi trisāhasramahāsāhasralokadhātau yāvanti yojanasahasrāṇi yāvanti yojanakoṭayaḥ yāvanti yojananayutāni ........ peyālaṃ ............. yāvadyāvanto yojanāgrasārā gaṇanāḥ /
LalVis, 12, 69.1 vratatapasaguṇena saṃyamena kṣamadamamaitrabalena kalpakoṭyaḥ /
Mahābhārata
MBh, 1, 2, 163.7 saṃśaptakānāṃ vīrāṇāṃ koṭyo nava mahātmanām /
MBh, 1, 16, 36.22 teṣvaṣṭāpsaraso jajñe ṣaṣṭiḥ koṭyo varāṅganāḥ /
MBh, 3, 70, 10.1 pañca koṭyo 'tha pattrāṇāṃ dvayor api ca śākhayoḥ /
MBh, 3, 81, 63.1 tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana /
MBh, 3, 81, 152.2 tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate /
MBh, 3, 83, 79.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyas tathāparāḥ /
MBh, 3, 165, 11.1 tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ /
MBh, 3, 265, 11.1 caturdaśa piśācānāṃ koṭyo me vacane sthitāḥ /
MBh, 6, 5, 6.2 koṭyaśca lokavīrāṇāṃ sametāḥ kurujāṅgale //
MBh, 8, 24, 20.2 koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ /
MBh, 9, 7, 38.2 narakoṭyastathā tisro balam etat tavābhavat //
MBh, 11, 26, 9.3 koṭyaḥ ṣaṣṭiśca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ //
MBh, 13, 26, 35.1 daśa tīrthasahasrāṇi tisraḥ koṭyastathāparāḥ /
MBh, 13, 74, 35.1 bahvyaḥ koṭyastv ṛṣīṇāṃ tu brahmaloke vasantyuta /
Rāmāyaṇa
Rām, Bā, 44, 19.1 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām /
Rām, Ay, 64, 4.1 atra viṃśatikoṭyas tu nṛpater mātulasya te /
Rām, Ay, 64, 4.2 daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja //
Rām, Ār, 53, 14.1 daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ /
Rām, Ki, 34, 22.3 koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām //
Rām, Ki, 36, 13.1 śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt /
Rām, Ki, 36, 20.2 tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ //
Rām, Ki, 36, 21.2 taptahemasamābhāsās tasmāt koṭyo daśa cyutāḥ //
Rām, Ki, 41, 17.1 koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām /
Rām, Yu, 21, 29.1 daśavānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām /
Rām, Yu, 31, 32.1 vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ /
Rām, Yu, 61, 12.1 saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām /
Rām, Yu, 114, 32.2 daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ //
Rām, Utt, 82, 16.1 suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ /
Rām, Utt, 90, 11.2 śailūṣasya sutā vīrāstisraḥ koṭyo mahābalāḥ //
Rām, Utt, 91, 7.2 kṣaṇenābhihatāstisrastatra koṭyo mahātmanā //
Agnipurāṇa
AgniPur, 19, 13.2 kaśyapasya tu bhārye dve tayoḥ putrāś ca koṭayaḥ //
Amarakośa
AKośa, 2, 560.1 prāsastu kuntaḥ koṇastu striyaḥ pālyaśrikoṭayaḥ /
Divyāvadāna
Divyāv, 3, 127.0 ṣaṇṇavatikoṭyo 'rhatāṃ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ //
Divyāv, 6, 82.1 śataṃ sahasrāṇi suvarṇakoṭyo jāmbūnadā nāsya samā bhavanti /
Divyāv, 20, 21.1 saptapañcāśadgrāmakoṭya ṛddhāḥ sphītāḥ kṣemāḥ subhikṣā ramaṇīyā mahājanākīrṇamanuṣyāḥ //
Kumārasaṃbhava
KumSaṃ, 8, 45.1 raktapītakapiśāḥ payomucāṃ koṭayaḥ kuṭilakeśi bhānty amūḥ /
Kūrmapurāṇa
KūPur, 1, 35, 14.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathāpare /
KūPur, 1, 37, 6.1 daśa tīrthasahasrāṇi triṃśatkoṭyastathāparāḥ /
KūPur, 1, 37, 7.1 tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt /
KūPur, 1, 48, 16.1 aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ /
KūPur, 2, 38, 13.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca /
Laṅkāvatārasūtra
LAS, 2, 75.2 droṇe khāryāṃ tathā lakṣāḥ koṭyo vai bimbarāḥ kati //
Liṅgapurāṇa
LiPur, 1, 4, 34.1 triṃśatkoṭyastu varṣāṇāṃ mānuṣeṇa dvijottamāḥ /
LiPur, 1, 4, 37.2 tatra vaimānikānāṃ tu aṣṭāviṃśatikoṭayaḥ //
LiPur, 1, 4, 38.2 trīṇi koṭiśatānyāsan koṭyo dvinavatis tathā //
LiPur, 1, 4, 41.2 dviṣaṣṭiś ca tathā koṭyo niyutāni ca saptatiḥ //
LiPur, 1, 6, 28.1 koṭayo narakāṇāṃ tu pacyante tāsu pāpinaḥ /
LiPur, 1, 36, 59.2 rudrāṇāṃ koṭayaścaiva gaṇānāṃ koṭayastadā //
LiPur, 1, 36, 59.2 rudrāṇāṃ koṭayaścaiva gaṇānāṃ koṭayastadā //
LiPur, 1, 36, 60.1 aṇḍānāṃ koṭayaścaiva viśvamūrtestanau tadā /
LiPur, 1, 45, 2.3 satyalokaś ca pātālaṃ narakārṇavakoṭayaḥ //
LiPur, 1, 53, 42.2 janalokāttapolokaścatasraḥ koṭayo mataḥ //
LiPur, 1, 53, 44.1 adhaḥ saptatalānāṃ tu narakāṇāṃ hi koṭayaḥ /
LiPur, 1, 53, 47.2 aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ //
LiPur, 1, 57, 21.1 tāvantyastārakāḥ koṭyo yāvantyṛkṣāṇi sarvaśaḥ /
LiPur, 1, 103, 13.1 abhyayuḥ śaṅkhavarṇāś ca gaṇakoṭyo gaṇeśvarāḥ /
Matsyapurāṇa
MPur, 4, 51.1 somāṃśasya ca tasyāpi dakṣasyāśītikoṭayaḥ /
MPur, 5, 31.2 koṭayaścaturaśītis tatputrāś cākṣayā matāḥ //
MPur, 6, 15.1 etebhyaḥ putrapautrāṇāṃ koṭayaḥ saptasaptatiḥ /
MPur, 47, 25.1 tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanām /
MPur, 61, 40.2 yāvadbrahmasahasrāṇāṃ pañcaviṃśatikoṭayaḥ /
MPur, 69, 62.2 phalamasya na śakyate'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ //
MPur, 95, 36.2 na ca siddhagaṇo'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo'pi vaktre //
MPur, 95, 37.2 imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā //
MPur, 96, 14.1 yathā phaleṣu sarveṣu vasantyamarakoṭayaḥ /
MPur, 102, 5.1 tisraḥ koṭyo'rdhakoṭī ca tīrthānāṃ vāyurabravīt /
MPur, 106, 23.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathā parāḥ /
MPur, 107, 7.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathāpagāḥ /
MPur, 110, 3.1 daśa tīrthasahasrāṇi triṃśatkoṭyastathā parāḥ /
MPur, 110, 7.1 tisraḥ koṭyo'rdhakoṭiśca tīrthānāṃ vāyurabravīt /
MPur, 110, 11.2 daśa tīrthasahasrāṇi tisraḥ koṭyastathā parāḥ //
MPur, 112, 16.1 daśa tīrthasahasrāṇi tisraḥ koṭyastathāpagāḥ /
MPur, 124, 15.2 tisraḥ koṭyastu vistārātsaṃkhyātāstu caturdiśam //
MPur, 124, 17.2 gaṇitaṃ yojanānāṃ tu koṭyastvekādaśa smṛtāḥ //
MPur, 124, 46.1 nava koṭyaḥ prasaṃkhyātā yojanaiḥ parimaṇḍalam /
MPur, 124, 49.1 tisraḥ koṭyastu sampūrṇā viṣuvasyāpi maṇḍalam /
MPur, 128, 70.2 yāvanti caiva ṛkṣāṇi koṭyastāvanti tārakāḥ //
MPur, 142, 30.2 ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ //
MPur, 148, 99.2 koṭayastās trayastriṃśaddevadevanikāyinām //
MPur, 150, 97.2 anantaraṃ sphuliṅgānāṃ koṭayo dīptavarcasām //
Narasiṃhapurāṇa
NarasiṃPur, 1, 3.1 pāntu vo narasiṃhasya nakhalāṅgūlakoṭayaḥ /
Saṃvitsiddhi
SaṃSi, 1, 21.1 tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ /
Viṣṇupurāṇa
ViPur, 1, 3, 20.1 triṃśatkoṭyas tu sampūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija /
ViPur, 4, 15, 45.1 tisraḥ koṭyaḥ sahasrāṇām aṣṭāśītiśatāni ca /
Viṣṇusmṛti
ViSmṛ, 96, 88.1 catuṣpañcāśadromakoṭyaḥ saptaṣaṣṭiśca lakṣāṇi //
Yājñavalkyasmṛti
YāSmṛ, 3, 103.1 romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca /
YāSmṛ, 3, 103.1 romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca /
Śatakatraya
ŚTr, 2, 83.1 parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām /
Abhidhānacintāmaṇi
AbhCint, 2, 43.1 tatraikāntasuṣamāraścatasraḥ koṭikoṭayaḥ /
AbhCint, 2, 43.2 sāgarāṇāṃ suṣamā tu tisrastūtkoṭikoṭayaḥ //
Bhāratamañjarī
BhāMañj, 7, 648.2 vyoma śmaśāne tasyāsanmattavetālakoṭayaḥ //
BhāMañj, 9, 7.2 lakṣyadvayaṃ dvayānāṃ ca tisraḥ koṭyaḥ padātinām //
BhāMañj, 12, 80.2 viṃśatiśca sahasrāṇi koṭyaḥ ṣaḍadhikāśca ṣaṭ //
Garuḍapurāṇa
GarPur, 1, 68, 30.1 koṭyaḥ pārśvanidhārāśca ṣaḍaṣṭau dvādaśeti ca /
Hitopadeśa
Hitop, 3, 29.6 tisraḥ koṭyo 'rdhakoṭī ca yāni lomāni mānave /
Kathāsaritsāgara
KSS, 2, 2, 179.1 pañca vājisahasrāṇi hemakoṭīśca sapta sā /
Tantrāloka
TĀ, 8, 24.2 daśa koṭyo vibhorjvālā tadardhaṃ śūnyamūrdhvataḥ //
TĀ, 8, 118.1 brahmaṇo 'ṇḍakaṭāhena merorardhena koṭayaḥ /
TĀ, 8, 151.2 aṣṭau koṭyo mahallokājjano 'tra kapilādayaḥ //
TĀ, 8, 152.2 janāttapo'rkakoṭyo 'tra sanakādyā mahādhiyaḥ //
TĀ, 8, 153.2 brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ //
TĀ, 8, 165.1 kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ /
TĀ, 8, 166.1 pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā /
TĀ, 8, 339.2 saptakoṭyo mukhyamantrā vidyātattve 'tra saṃsthitāḥ //
TĀ, 8, 352.1 saptānudhyāyantyapi mantrāṇāṃ koṭayaḥ śuddhāḥ /
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 2.2 lomni kūpe sapādārdhakoṭayaścaiva sundari /
Ānandakanda
ĀK, 2, 8, 54.2 koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dvādaśaiva ca //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 36.2 tataḥ sa daityaḥ paripūrṇakāmastvam aṣṭakoṭyastvatha ṣaṇṇavatyaḥ //
Dhanurveda
DhanV, 1, 206.1 ṣaṭkoṭyo 'śītilakṣāṇi pañcādhikaśatānyapi /
Janmamaraṇavicāra
JanMVic, 1, 91.2 lomnāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca //
JanMVic, 1, 91.2 lomnāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca //
JanMVic, 1, 171.1 saṃnidhānaṃ prakurvanti mantrāṇāṃ saptakoṭayaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 32.1 tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 123.1 tena khalu punarajita samayena tasya bhagavato viṃśatibodhisattvakoṭyaḥ samanubaddhā abhuvan //
SDhPS, 3, 77.1 śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrair abhicchādayāmāsuḥ //
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.2 koṭikoṭyo hi tīrthānāṃ praviṣṭā yā mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 10.1 kiyatyaḥ saritāṃ koṭyo narmadāṃ samupāsate /
SkPur (Rkh), Revākhaṇḍa, 11, 75.2 ṛṣīṇāṃ daśakoṭyastu kurukṣetranivāsinām //
SkPur (Rkh), Revākhaṇḍa, 21, 16.2 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 21, 18.2 saptaṣaṣṭistathā koṭyo vāyustīrthāni cābravīt //
SkPur (Rkh), Revākhaṇḍa, 21, 29.1 asmiṃstu parvate tāta rudrāṇāṃ koṭayaḥ sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 22.2 aṣṭāviṃśatirvai koṭyo narakāṇāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 84, 2.3 caturdaśa tadā koṭyo nihatā brahmarakṣasām //
SkPur (Rkh), Revākhaṇḍa, 155, 69.2 triṃśatkoṭyo hi ghorāṇāṃ narakāṇāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 159, 44.2 tisraḥ koṭyo 'rdhakoṭī ca romṇāmaṅgeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 159, 101.1 aṣṭāviṃśatikoṭyo vai narakāṇāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 5.2 saptaṣaṣṭisahasrāṇi ṣaṣṭikoṭyastathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 232, 8.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyaśca sattamāḥ /