Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 14, 8.1 prāṇaprāṇo mahāśānto bhayena parivarjitaḥ /
GarPur, 1, 33, 12.1 namaścakṣuḥ kvarūpāya saṃsārabhayabhedine /
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 51, 16.1 nirdiśya dharmarājāya viprebhyo mucyate bhayāt /
GarPur, 1, 65, 53.1 śatāyuṣaṃ ca kurute chinnayā taruto bhayam /
GarPur, 1, 68, 33.1 vyālavahniviṣavyāghrataskarāmbubhayāni ca /
GarPur, 1, 76, 5.1 tasyotkalataṣṭataror bhavati bhayaṃ na cāstīśamupahasanti /
GarPur, 1, 76, 6.3 salilāgnivairitaskarabhayāni bhīmāni naśyanti //
GarPur, 1, 80, 4.1 dhanadhānyakaraṃ loke viṣārtibhayanāśanam /
GarPur, 1, 83, 59.1 kāṅkṣante pitaraḥ putrānnarakādbhayabhīravaḥ /
GarPur, 1, 109, 21.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
GarPur, 1, 110, 27.1 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ dānaśīlatā /
GarPur, 1, 112, 16.1 akāraṇaviṣkṛtakopadhāriṇaḥ khalādbhayaṃ kasya na nāma jāyate /
GarPur, 1, 112, 20.3 aśakto bhayabhītaśca rājñā tyaktavya eva saḥ //
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 113, 59.1 yatra sneho bhayaṃ tatra sneho duḥkhasya bhājanam /
GarPur, 1, 114, 2.1 śokatrāṇaṃ bhayatrāṇaṃ prītiviśvāsabhājanam /
GarPur, 1, 114, 47.2 viśvāsādbhayamutpannaṃ mūlādapi nikṛntati //
GarPur, 1, 115, 45.1 tāvadbhayasya bhetavyaṃ yāvadbhayamanāgatam /
GarPur, 1, 115, 45.1 tāvadbhayasya bhetavyaṃ yāvadbhayamanāgatam /
GarPur, 1, 115, 45.2 utpanne tu bhaye tīvre sthātavyaṃ vai hyabhītavat //
GarPur, 1, 115, 67.1 arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
GarPur, 1, 115, 77.1 mukhabhaṅgaḥ svaro dīno gātrasvedo mahadbhayam /
GarPur, 1, 142, 24.2 bahūnyabdapramāṇāni tato devā bhayaṃ yayuḥ //
GarPur, 1, 147, 28.2 krodhātkampaḥ śirorukca pralāpo bhayaśokaje //
GarPur, 1, 147, 38.2 tatprakṛtyā visargācca tatra nānaśanādbhayam //
GarPur, 1, 154, 3.1 akasmāddīnatā śoko bhayaṃ śabde 'sahiṣṇutā /
GarPur, 1, 157, 1.3 doṣairvyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ //
GarPur, 1, 157, 11.2 bhayena kṣubhite citte śāyite drāvayet sakṛt //
GarPur, 1, 163, 2.1 adhiṣṭhānaṃ ca taṃ prāhurbāhyaṃ tatra bhayācchramāt /
GarPur, 1, 168, 2.2 cintāvyavāyavyāyāmabhayaśokaprajāgarāt //