Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 40, 8.1 upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe /
ṚV, 1, 189, 4.2 mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ //
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 2, 28, 10.1 yo me rājan yujyo vā sakhā vā svapne bhayam bhīrave mahyam āha /
ṚV, 2, 41, 10.1 indro aṅga mahad bhayam abhī ṣad apa cucyavat /
ṚV, 6, 6, 6.2 sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva //
ṚV, 8, 61, 16.2 āre asmat kṛṇuhi daivyam bhayam āre hetīr adevīḥ //
ṚV, 9, 67, 21.1 yad anti yac ca dūrake bhayaṃ vindati mām iha /
ṚV, 10, 35, 14.2 yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ //
ṚV, 10, 39, 11.1 na taṃ rājānāv adite kutaś cana nāṃho aśnoti duritaṃ nakir bhayam /