Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 59.1 tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt /
KSS, 1, 4, 62.1 taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha /
KSS, 1, 5, 86.1 tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ /
KSS, 1, 5, 117.1 āgatyaitāṃ ca rājājñāṃ śakaṭālo bhayānataḥ /
KSS, 1, 6, 30.1 tataḥ sā tadbhayād gatvā rakṣantī garbham ātmanaḥ /
KSS, 1, 6, 60.1 ardhacandraṃ śaraṃ matvā śiraśchedabhayāddrutam /
KSS, 1, 7, 74.2 mantrabhedabhayātsātha rājakanyā tato yayau //
KSS, 1, 7, 86.2 tacchāpabhayasaṃbhrānto mantribhya idamabravīt //
KSS, 1, 7, 90.1 kapotaśca bhayādgatvā śiberaṅkamaśiśriyat /
KSS, 1, 7, 98.2 tamuvāca bhayaprahvo viprarūpaṃ gaṇottamam //
KSS, 2, 1, 56.1 tyaktvā tasmin gate cātha rājñī śokabhayākulā /
KSS, 2, 2, 51.2 ādāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham //
KSS, 2, 2, 118.1 ekena cāśvāroheṇa rājaputrī bhayākulā /
KSS, 2, 2, 125.2 vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ //
KSS, 2, 2, 157.1 tatra cālokya taruṇān pulindān sabhayena sā /
KSS, 2, 2, 164.1 bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet /
KSS, 2, 2, 174.2 ihaiva daivādvigatabhayaḥ prāpto 'dya mantritām //
KSS, 2, 4, 118.2 dṛṣṭvā tīrṇāmbudhiṃ bhūyastau bhayaṃ hṛdi cakratuḥ //
KSS, 2, 4, 184.2 mārīpātabhayodbhrāntā kathamapyatyavāhayan //
KSS, 2, 4, 186.1 atikrāntabhaye tatra jātahāse 'khile jane /
KSS, 3, 1, 39.1 tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
KSS, 3, 2, 3.2 avaskandabhayāśaṅkī cakampe magadheśvaraḥ //
KSS, 3, 3, 6.2 yathā sabhayarambhādisakhīcetāṃsyakampayat //
KSS, 3, 3, 38.1 bhayācchokābhighātādvā rājño rogaḥ kadācana /
KSS, 3, 3, 40.1 tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham /
KSS, 3, 3, 67.2 dṛṣṭvā sa dharmagupto 'tra sabhayaḥ svayamāyayau //
KSS, 3, 3, 89.2 vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam //
KSS, 3, 3, 140.1 mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam /
KSS, 3, 4, 94.1 tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt /
KSS, 3, 4, 108.2 bhayakārkaśyakopānāṃ gṛhaṃ hi chāndasā dvijāḥ //
KSS, 3, 4, 175.1 āśvāsayāmāsa ca tāṃ rājaputrīṃ bhayākulām /
KSS, 3, 4, 189.2 yad astu me na gacchāmi muñcet prāṇān bhayādiyam //
KSS, 3, 4, 224.2 ātmāparādhasabhayā sānutāpā ca sābhyadhāt //
KSS, 3, 4, 237.1 ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā /
KSS, 3, 4, 264.1 tadbhayācca yadānye 'pi nṛpā vāñchanti naiva tām /
KSS, 3, 4, 274.1 siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me /
KSS, 3, 5, 66.2 parasparam ivācakhyus tadāgamabhayaṃ diśaḥ //
KSS, 3, 5, 73.2 mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva //
KSS, 3, 5, 112.1 nadantīṣvasya senāsu bhayastimitavidviṣaḥ /
KSS, 3, 6, 74.1 tato jagannāśabhayād ratavighnāya śūlinaḥ /
KSS, 3, 6, 135.1 iti sundarakas tatra dhyāyan dasyubhayān niśi /
KSS, 3, 6, 139.2 bhayasaṃpiṇḍitairaṅgair ekānte nibhṛtasthitam //
KSS, 4, 1, 114.2 śīlabhraṃśabhayād āttasvalpavastrā palāyitā //
KSS, 4, 2, 195.1 bhayaṃ cet sthāpayāmyetad ahaṃ vo darbhasaṃstare /
KSS, 4, 2, 250.1 velāvanaṃ vinirmuktavainateyabhayaṃ tataḥ /
KSS, 4, 2, 254.1 tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemustaṃ vidyādharatilakam abhyetya sabhayāḥ /
KSS, 4, 3, 67.2 na dadau tadanaucityabhayena na tu tṛṣṇayā //
KSS, 5, 1, 215.1 graseta kupitaḥ so 'smān iti sākṣād bhayānna te /
KSS, 5, 2, 90.2 bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ //
KSS, 5, 2, 236.1 tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
KSS, 5, 3, 143.2 śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham //
KSS, 5, 3, 219.1 śaśaṃsa ca yathāvṛttaṃ taṃ tasmai sabhayaṃ tataḥ /
KSS, 6, 1, 32.1 so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ /
KSS, 6, 1, 38.2 bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ //
KSS, 6, 1, 39.1 īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet /
KSS, 6, 1, 47.1 vaṇikputro 'pi sa bhayād rakṣaṃstailalavacyutim /
KSS, 6, 1, 50.2 khaḍgapātabhayād rakṣaṃstadānīm abhramaṃ purīm //
KSS, 6, 1, 170.1 tadbhayena ca sarve 'pi tyaktvā tām anuyāyinaḥ /
KSS, 6, 1, 186.1 sā ca hastibhayabhraṣṭabhaṅgāṅgajanitāṃ rujam /
KSS, 6, 1, 206.1 tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam /