Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, 1, 22.2, 8.1 kṣutādyante bhaye śoke gahvare vāraṇadrute /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.3 svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam /