Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 5, 20.1 kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca /
Su, Sū., 5, 39.4 harṣaṃ krodhaṃ bhayaṃ cāpi yāvat sthairyopasambhavāt //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 23, 21.2 harṣāt krodhādbhayādvāpi vraṇo rūḍho 'pi dīryate //
Su, Sū., 25, 31.1 ajñānalobhāhitavākyayogabhayapramohair aparaiś ca bhāvaiḥ /
Su, Sū., 35, 45.1 ucite vartamānasya nāsti deśakṛtaṃ bhayam /
Su, Sū., 46, 501.1 īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena /
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 3, 19.3 garbhābādhabhayāt tāṃs tān bhiṣagāhṛtya dāpayet //
Su, Śār., 3, 20.2 alabdhadauhṛdā garbhe labhetātmani vā bhayam //
Su, Śār., 4, 70.1 na bhayāt praṇamed anateṣvamṛduḥ praṇateṣvapi sāntvanadānaruciḥ /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 41.1 na ca tṛṣṇābhayādatra pāyayeta śiśuṃ stanau /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Cik., 1, 135.1 yo 'lpauṣadhakṛto yogo bahugranthabhayānmayā /
Su, Cik., 5, 7.1 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt /
Su, Cik., 15, 8.2 muktaḥ sarvabhayādgarbha ehyehi viramāvitaḥ //
Su, Cik., 24, 76.2 śunaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham //
Su, Cik., 24, 78.1 avaṣṭambhakaraṃ cāpi bhayaghnaṃ daṇḍadhāraṇam /
Su, Cik., 33, 29.1 mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ /
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 37, 77.2 snehādagnivadhotkleśau nirūhāt pavanādbhayam //
Su, Cik., 37, 78.2 naivaṃ pittakaphotkleśau syātāṃ na pavanādbhayam //
Su, Cik., 37, 79.2 dadyādvaidyastato 'nyeṣām agnyābādhabhayāt tryahāt //
Su, Cik., 38, 15.2 tadahastasya pavanādbhayaṃ balavadiṣyate //
Su, Cik., 39, 19.1 saṃsargeṇa vivṛddhe 'gnau doṣakopabhayādbhajet /
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 30.2 kaphotkleśabhayāccainaṃ niṣṭhīved avidhārayan //
Su, Ka., 1, 23.2 kecidbhayāt pārthivasya tvaritā vā tadājñayā //
Su, Ka., 4, 19.1 sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ /
Su, Utt., 15, 6.2 śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham //
Su, Utt., 17, 48.2 niṣevamāṇasya narasya yatnato bhayaṃ sughorāttimirānna vidyate //
Su, Utt., 17, 69.2 vāyor bhayāt tryahādūrdhvaṃ svedayedakṣi pūrvavat //
Su, Utt., 18, 68.2 śramodāvartaruditamadyakrodhabhayajvaraiḥ //
Su, Utt., 19, 4.2 svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset //
Su, Utt., 27, 10.1 srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt /
Su, Utt., 39, 79.1 bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ /
Su, Utt., 39, 164.2 śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ //
Su, Utt., 40, 4.1 snehādyairatiyuktaiśca mithyāyuktair viṣādbhayāt /
Su, Utt., 40, 159.2 bhayaje sāntvanāpūrvā śokaje śokanāśinī //
Su, Utt., 45, 3.1 krodhaśokabhayāyāsaviruddhānnātapānalān /
Su, Utt., 57, 6.1 saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca /
Su, Utt., 57, 16.1 icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān /
Su, Utt., 60, 9.1 saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ /
Su, Utt., 61, 6.1 tathā kāmabhayodvegakrodhaśokādibhir bhṛśam /