Occurrences

Cakra (?) on Suśr
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Aitareyabrāhmaṇa
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
Atharvaprāyaścittāni
AVPr, 1, 3, 20.2 nāntarāgamanaṃ teṣāṃ sādhu vicchedanād bhayam //
AVPr, 2, 4, 12.0 bhayaṃ vā eṣā yajamānasya prakhyāyopaviśati //
Atharvaveda (Paippalāda)
AVP, 1, 73, 4.2 yato bhayam abhayaṃ tan no astv ava devānāṃ yaja heḍo agne //
AVP, 5, 25, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
Atharvaveda (Śaunaka)
AVŚ, 4, 19, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVŚ, 5, 21, 1.2 vidveṣaṃ kaśmaśaṃ bhayam amitreṣu ni dadhmasy ava enān dundubhe jahi //
AVŚ, 8, 1, 10.2 tama etat puruṣa mā pra patthā bhayaṃ parastād abhayaṃ te arvāk //
AVŚ, 8, 8, 2.2 dhūmam agnim parādṛśyāmitrā hṛtsv ādadhatāṃ bhayam //
AVŚ, 8, 8, 18.1 mṛtyor oṣam āpadyantāṃ kṣudhaṃ sediṃ vadham bhayam /
AVŚ, 10, 3, 4.1 ayaṃ te kṛtyāṃ vitatām pauruṣeyād ayaṃ bhayāt /
AVŚ, 10, 3, 7.1 arātyās tvā nirṛtyā abhicārād atho bhayāt /
Baudhāyanadharmasūtra
BaudhDhS, 2, 16, 9.2 satputram adhigacchānas tārayaty enaso bhayāt //
BaudhDhS, 2, 17, 30.3 na tasya sarvabhūtebhyo bhayaṃ cāpīha jāyata iti //
BaudhDhS, 4, 1, 27.2 tripadāyāṃ ca gāyatryāṃ na bhayaṃ vidyate kvacit //
BaudhDhS, 4, 5, 21.1 yathodyaṃś candramā hanti jagatas tamaso bhayam /
BaudhDhS, 4, 5, 21.2 evaṃ pāpād bhayaṃ hanti dvijaś cāndrāyaṇaṃ caran //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 12.1 gṛhyaṃ bhayaṃ yacced dvipātsu yad u ceccatuṣpātsu bhayaṃ yad asti /
BaudhGS, 3, 5, 12.1 gṛhyaṃ bhayaṃ yacced dvipātsu yad u ceccatuṣpātsu bhayaṃ yad asti /
BaudhGS, 3, 5, 12.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 13.1 akṣispande 'ṅgacale ca yad bhayaṃ yad vāśite yad u ced durukte /
BaudhGS, 3, 5, 13.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 14.1 duḥsvapne pāpasvapne ca yad bhayaṃ svapnāśanaṃ yad amedhyadarśane /
BaudhGS, 3, 5, 14.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 4, 3, 9.1 āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho vā nirantaram upāṃśu japed etad eva /
Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 15.4 bhaye me 'bhayamastu durbhikṣe ca subhikṣaṇam /
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 11.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād udīco 'ṅgārān nirūhati nirūḍhaṃ janyaṃ bhayam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 2.3 tata evāsya bhayaṃ vīyāya /
BĀU, 1, 4, 2.5 dvitīyād vai bhayaṃ bhavati //
BĀU, 4, 3, 13.2 uteva strībhiḥ saha modamāno jakṣad utevāpi bhayāni paśyan //
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
Chāndogyopaniṣad
ChU, 1, 3, 1.4 udyaṃs tamo bhayam apahanti /
ChU, 1, 3, 1.5 apahantā ha vai bhayasya tamaso bhavati ya evaṃ veda //
ChU, 8, 9, 1.1 atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 10, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 11, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 2, 1, 14.1 bhaye viśeṣeṇa //
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
Gobhilagṛhyasūtra
GobhGS, 4, 6, 2.0 na pāparogān nābhicaraṇād bhayam //
GobhGS, 4, 7, 23.0 aśvatthād agnibhayaṃ ca plakṣād brūyāt pramāyukān nyagrodhācchastrasaṃpīḍām akṣyāmayam udumbarāt //
Gopathabrāhmaṇa
GB, 1, 1, 28, 5.0 mahacchokabhayaṃ prāptāḥ smaḥ //
GB, 1, 1, 28, 21.0 te tathā vītaśokabhayā babhūvuḥ //
GB, 1, 2, 18, 7.0 tasmā abhisṛptāya mahad bhayaṃ sasṛje //
GB, 1, 2, 18, 11.0 tasmā abhisṛptāya mahad bhayaṃ sasṛje //
GB, 1, 2, 18, 18.0 tasmā apy abhisṛptāya tad eva mahad bhayaṃ sasṛje //
GB, 1, 3, 6, 3.0 taddhodīcyān brāhmaṇān bhayaṃ vivedoddālako ha vā ayam āyāti kaurupañcālo brahmā brahmaputraḥ //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 11.0 atha ced āhavanīya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 18.0 atha ced gārhapatya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 25.0 atha cet sarve 'gnaya udvāyeyuḥ kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 5, 24, 7.2 divyaṃ bhayaṃ rakṣata dharmam udyataṃ yajñaṃ kālāśa stutigopanāyanam //
GB, 2, 6, 16, 46.0 na hy asyāparajanaṃ bhayaṃ bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 8.1 vega vejayāsmad dviṣatas taskarān sarīsṛpāñchvāpadān rakṣāṃsi piśācān pauruṣeyād bhayānno daṇḍa rakṣa viśvasmād bhayād rakṣa sarvato jahi taskarān /
HirGS, 1, 11, 8.1 vega vejayāsmad dviṣatas taskarān sarīsṛpāñchvāpadān rakṣāṃsi piśācān pauruṣeyād bhayānno daṇḍa rakṣa viśvasmād bhayād rakṣa sarvato jahi taskarān /
Jaiminīyabrāhmaṇa
JB, 1, 39, 2.0 upasṛṣṭe dyāvāpṛthivī rudrā upagṛhṇanti vasūnāṃ dugdhaṃ bhūtakṛtaḥ stha nirūḍhaṃ janyaṃ bhayam ity aṅgārān nirūhati //
JB, 1, 39, 9.0 bhūtakṛtaḥ stha pratyūḍhaṃ janyaṃ bhayam ity aṅgārān pratyūhati //
Kauśikasūtra
KauśS, 4, 8, 22.0 ahibhaye sicyavagūhayati //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 14, 5, 39.1 durgandhe śūdrasaṃśrāve paiṅge śabde bhaye rute /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 30.1 corarājāgnyudakebhyaḥ sadā saṃcayināṃ bhayam /
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 4.0 śuklair alaṃkṛtya mahāvyāhṛtayaḥ sāvitrīṃ svastyayanāni ca japitvā mucyate sarvapāpebhyo rogebhyaśca bhayebhyaśca //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 38.1 apeto janyam bhayam anyajanyaṃ ca vṛtrahan /
Kaṭhopaniṣad
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
KaṭhUp, 6, 2.2 mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti //
KaṭhUp, 6, 3.1 bhayād asyāgnis tapati bhayāt tapati sūryaḥ /
KaṭhUp, 6, 3.1 bhayād asyāgnis tapati bhayāt tapati sūryaḥ /
KaṭhUp, 6, 3.2 bhayād indraś ca vāyuś ca mṛtyur dhāvati pañcamaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 56, 1.0 āyūtike kapote bhayārte saktuṣu bhasmani vā padaṃ dṛṣṭvā devaḥ kapota ity aṣṭarcena sthālīpākasya juhoti //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
Kāṭhakasaṃhitā
KS, 10, 9, 43.0 āgneyam aṣṭākapālaṃ nirvaped indrāya vimṛdhāyaikādaśakapālaṃ yaṃ sarvato bhayam āgacchet //
KS, 10, 9, 48.0 samantam etaṃ mṛdhas samprakampante yaṃ sarvato bhayam āgacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 3.1 apa janyaṃ bhayaṃ nuda mā cakrā āvṛtsata /
MS, 2, 1, 5, 39.0 kilāsatvād vā etasya bhayam //
Mānavagṛhyasūtra
MānGS, 1, 13, 15.5 prāsahād iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāheti triḥ parimṛjyācāmati //
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 3.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayato na sarpabhayaṃ bhavati /
SVidhB, 2, 3, 4.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayato na śastrabhayaṃ bhavati /
SVidhB, 2, 4, 5.1 amānuṣe bhaye kayānīyātṛtīyam āvartayen nainaṃ hiṃsanti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 9.8 yato bhayam abhayaṃ tan no astu /
Taittirīyopaniṣad
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
TU, 2, 7, 1.9 tattveva bhayaṃ viduṣo manvānasya /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 4.0 iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 12.2 tāny anāvṛṣṭim ṛcchanti mahad vā jāyate bhayam iti //
VasDhS, 6, 13.2 yathāsukhamukhaḥ kuryāt prāṇabādhābhayeṣu ca //
VasDhS, 10, 2.3 tasyāpi sarvabhūtebhyo na bhayaṃ jātu vidyate //
VasDhS, 17, 25.1 ity ete dāyādā bāndhavās trātāro mahato bhayād ity āhuḥ //
VasDhS, 17, 70.1 prayacchen nagnikāṃ kanyām ṛtukālabhayāt pitā /
VasDhS, 19, 2.1 bhayakāruṇyahānaṃ jarāmaryaṃ vā etat sattram āhur vidvāṃsaḥ //
VasDhS, 25, 9.2 tripadāyāṃ ca gāyatryāṃ na bhayaṃ vidyate kvacit //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.33 yan no gṛhaṃ bhayam āgād abuddhaṃ yad devataḥ pitṛto yan manuṣyataḥ /
VārŚS, 1, 3, 7, 20.34 agnir yaviṣṭhaḥ praṇudātu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā /
VārŚS, 1, 4, 1, 6.3 yato bhayam abhayaṃ tan no astv ava devānāṃ yaje heḍyāni svāhā /
VārŚS, 1, 5, 2, 17.1 apoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān apohyādhiśrayati /
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 20.0 yantā cātīrthe yato na bhayaṃ syāt //
ĀpDhS, 2, 25, 15.0 kṣemakṛd rājā yasya viṣaye grāme 'raṇye vā taskarabhayaṃ na vidyate //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 6, 10.1 iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 8.1 evam atisṛṣṭasya na kutaścid bhayaṃ bhavatīti vijñāyate //
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 2.1 antarikṣaṃ vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 2.2 dyaur vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 3.1 āpo vṛtās tā varuṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 3.2 prajā vṛtās tāḥ prāṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 4.1 vedā vṛtās te chandobhir vṛtās tair vṛtair vartrair yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 4.2 sarvaṃ vṛtaṃ tad brahmaṇā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāheti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 14, 5.0 taraṃś ced bhayaṃ śaṅked vāsiṣṭhaṃ sūktaṃ japet samudrajyeṣṭhā ity etat plavam //
Ṛgveda
ṚV, 1, 40, 8.1 upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe /
ṚV, 1, 189, 4.2 mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ //
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 2, 28, 10.1 yo me rājan yujyo vā sakhā vā svapne bhayam bhīrave mahyam āha /
ṚV, 2, 41, 10.1 indro aṅga mahad bhayam abhī ṣad apa cucyavat /
ṚV, 6, 6, 6.2 sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva //
ṚV, 8, 61, 16.2 āre asmat kṛṇuhi daivyam bhayam āre hetīr adevīḥ //
ṚV, 9, 67, 21.1 yad anti yac ca dūrake bhayaṃ vindati mām iha /
ṚV, 10, 35, 14.2 yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ //
ṚV, 10, 39, 11.1 na taṃ rājānāv adite kutaś cana nāṃho aśnoti duritaṃ nakir bhayam /
Ṛgvedakhilāni
ṚVKh, 2, 1, 4.2 devatā bhayabhītāś ca māruto na plavāyati māruto na plavāyaty oṃ namaḥ //
ṚVKh, 2, 14, 5.1 yadi kāᄆikadūtasya yadi kāḥkāᄆikād bhayam /
ṚVKh, 3, 10, 25.2 etaj juhvaṃ japaṃś caiva ghoraṃ mṛtyubhayaṃ jayet //
ṚVKh, 4, 4, 2.2 mṛḍayā nas tanubhyo bhayaṃ naḥ paśubhyaḥ //
Arthaśāstra
ArthaŚ, 1, 8, 6.1 te hyasya marmajñabhayān nāparādhyanti iti //
ArthaŚ, 1, 8, 8.1 teṣām api marmajñabhayāt kṛtākṛtāny anuvarteta //
ArthaŚ, 1, 10, 12.2 iti bhayopadhā //
ArthaŚ, 1, 10, 13.1 tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ //
ArthaŚ, 1, 10, 16.1 trivargabhayasaṃśuddhān amātyān sveṣu karmasu /
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 13, 21.1 guptaputradārān ākarakarmānteṣu vā vāsayet pareṣām āspadabhayāt //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 16, 32.1 śāsanam aniṣṭam uktvā bandhavadhabhayād avisṛṣṭo 'pyapagacchet anyathā niyamyeta //
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 17, 12.1 aurabhraṃ bhayam etad iti piśunaḥ //
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
ArthaŚ, 1, 20, 3.1 ato 'nyathā vā vikalpayet sahādhyāyibhayāt //
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 2, 4, 30.1 anekamukhyaṃ hi parasparabhayāt paropajāpaṃ nopaiti //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 2, 25, 3.1 grāmād anirṇayaṇam asaṃpātaṃ ca surāyāḥ pramādabhayāt karmasu nirdiṣṭānām maryādātikramabhayād āryāṇām utsāhabhayācca tīkṣṇānām //
ArthaŚ, 2, 25, 3.1 grāmād anirṇayaṇam asaṃpātaṃ ca surāyāḥ pramādabhayāt karmasu nirdiṣṭānām maryādātikramabhayād āryāṇām utsāhabhayācca tīkṣṇānām //
ArthaŚ, 2, 25, 3.1 grāmād anirṇayaṇam asaṃpātaṃ ca surāyāḥ pramādabhayāt karmasu nirdiṣṭānām maryādātikramabhayād āryāṇām utsāhabhayācca tīkṣṇānām //
ArthaŚ, 4, 3, 1.1 daivānyaṣṭau mahābhayāni agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
ArthaŚ, 4, 3, 13.1 vyādhibhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ auṣadhaiścikitsakāḥ śāntiprāyaścittair vā siddhatāpasāḥ //
ArthaŚ, 4, 3, 21.1 mūṣikabhaye mārjāranakulotsargaḥ //
ArthaŚ, 4, 3, 27.1 tena śalabhapakṣikrimibhayapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 3, 28.1 vyālabhaye madanarasayuktāni paśuśavāni prasṛjenmadanakodravapūrṇānyaudaryāṇi vā //
ArthaŚ, 4, 3, 35.1 sarpabhaye mantrair oṣadhibhiśca jāṅgulīvidaścareyuḥ //
ArthaŚ, 4, 3, 39.1 tenodakaprāṇibhayapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 3, 40.1 rakṣobhaye rakṣoghnānyatharvavedavido māyāyogavido vā karmāṇi kuryuḥ //
ArthaŚ, 4, 3, 42.1 caruṃ vaścarāmaḥ ityevaṃ sarvabhayeṣvahorātraṃ careyuḥ //
ArthaŚ, 4, 7, 10.1 ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
Avadānaśataka
AvŚat, 11, 4.4 tasmiṃś ca pradeśe mahattaskarabhayam /
Aṣṭasāhasrikā
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 7, 1.15 sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 8.4 sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ /
ASāh, 11, 9.9 sa ca dharmabhāṇakastān kulaputrānevamabhivyāhariṣyati amuṣmin kulaputrāḥ pradeśe durbhikṣabhayam /
ASāh, 11, 9.10 kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṃ praviṣṭāḥ evaṃ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate /
ASāh, 11, 10.1 punaraparaṃ subhūte dharmabhāṇako yena jantubhayaṃ yena vyālabhayaṃ yenāmanuṣyabhayaṃ tena samprasthito bhaviṣyati /
ASāh, 11, 10.1 punaraparaṃ subhūte dharmabhāṇako yena jantubhayaṃ yena vyālabhayaṃ yenāmanuṣyabhayaṃ tena samprasthito bhaviṣyati /
ASāh, 11, 10.1 punaraparaṃ subhūte dharmabhāṇako yena jantubhayaṃ yena vyālabhayaṃ yenāmanuṣyabhayaṃ tena samprasthito bhaviṣyati /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 68.0 bhīsmyor hetubhaye //
Aṣṭādhyāyī, 1, 4, 25.0 bhītrārthānāṃ bhayahetuḥ //
Aṣṭādhyāyī, 2, 1, 37.0 pañcamī bhayena //
Aṣṭādhyāyī, 3, 2, 43.0 meghartibhayeṣu kṛñaḥ //
Aṣṭādhyāyī, 6, 1, 56.0 bibheter hetubhaye //
Aṣṭādhyāyī, 7, 3, 40.0 bhiyo hetubhaye ṣuk //
Buddhacarita
BCar, 1, 30.1 nirīkṣamāṇā bhayahetumeva dhyātuṃ na śekuḥ vanitāḥ pravṛddhāḥ /
BCar, 1, 79.2 na khalvasau na priyadharmapakṣaḥ saṃtānanāśāttu bhayaṃ dadarśa //
BCar, 2, 13.1 muktaśca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ svarga ivābhireme /
BCar, 3, 37.2 udyānabhūmau hi kuto ratirme jarābhaye cetasi vartamāne //
BCar, 3, 43.2 asyaiva jātaḥ pṛthageṣa doṣaḥ sāmānyato rogabhayaṃ prajānām //
BCar, 3, 46.2 vistīrṇamajñānamaho narāṇāṃ hasanti ye rogabhayairamuktāḥ //
BCar, 3, 47.2 śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṃkucatīva cetaḥ //
BCar, 3, 61.1 iyaṃ ca niṣṭhā niyatā prajānāṃ pramādyati tyaktabhayaśca lokaḥ /
BCar, 4, 57.2 tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi //
BCar, 4, 97.2 bhaye 'titīvre viṣayeṣu sajjase nirīkṣamāṇo maraṇādhvani prajāḥ //
BCar, 4, 98.1 ahaṃ punarbhīruratīvaviklavo jarāvipadvyādhibhayaṃ vicintayan /
BCar, 4, 99.2 ayomayīṃ tasya paraimi cetanāṃ mahābhaye rajyati yo na roditi //
BCar, 8, 39.2 gataḥ kaśāpātabhayātkathaṃ nvayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam //
BCar, 9, 5.1 tasyendrakalpasya jayantakalpaḥ putro jarāmṛtyubhayaṃ titīrṣuḥ /
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 9, 46.2 lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta //
BCar, 11, 7.1 ahaṃ jarāmṛtyubhayaṃ viditvā mumukṣayā dharmamimaṃ prapannaḥ /
BCar, 11, 8.2 na pāvakebhyo 'nilasaṃhitebhyo yathā bhayaṃ me viṣayebhya eva //
BCar, 11, 14.1 bhuktvāpi rājyaṃ divi devatānāṃ śatakratau vṛtrabhayātpranaṣṭe /
BCar, 11, 54.1 bhaikṣopabhogīti ca nānukampyaḥ kṛtī jarāmṛtyubhayaṃ titīrṣuḥ /
BCar, 12, 48.1 tato rāgādbhayaṃ dṛṣṭvā vairāgyācca paraṃ śivam /
BCar, 13, 34.1 mārastato bhūtacamūm udīrṇām ājñāpayāmāsa bhayāya tasya /
BCar, 13, 55.1 bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munirbibhāya /
Carakasaṃhitā
Ca, Sū., 5, 16.1 cakṣustejomayaṃ tasya viśeṣācchleṣmato bhayam /
Ca, Sū., 5, 79.1 na cāsya kaṇṭhaśoṣaḥ syānnauṣṭhayoḥ sphuṭanādbhayam /
Ca, Sū., 5, 102.2 avaṣṭambhanamāyuṣyaṃ bhayaghnaṃ daṇḍadhāraṇam //
Ca, Sū., 7, 27.1 lobhaśokabhayakrodhamānavegān vidhārayet /
Ca, Sū., 7, 52.1 īrṣyāśokabhayakrodhamānadveṣādayaśca ye /
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 14, 64.2 bahupānaṃ bhayakrodhāvupanāhāhavātapāḥ //
Ca, Sū., 17, 17.2 bāṣpaśokabhayatrāsād bhāramārgātikarśanāt //
Ca, Sū., 17, 76.2 vātātapau bhayaṃ śoko rūkṣapānaṃ prajāgaraḥ //
Ca, Sū., 19, 4.4 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ /
Ca, Sū., 21, 41.1 krodhaśokabhayaklāntā divāsvapnocitāśca ye /
Ca, Sū., 21, 55.1 kāyasya śirasaścaiva virekaśchardanaṃ bhayam /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 84.4 na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt /
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 9.3 cintāśokabhayakrodhaduḥkhaśayyāprajāgaraiḥ //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 5, 9.1 auṣṇyādāmādbhayāt pānādatiśuṣkānnasevanāt /
Ca, Vim., 5, 20.2 svedavāhīni duṣyanti krodhaśokabhayaistathā //
Ca, Vim., 6, 5.3 tayorvikārāḥ kāmakrodhalobhamoherṣyāmānamadaśokacittodvegabhayaharṣādayaḥ /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 1, 107.1 īrṣyāmānabhayakrodhalobhamohamadabhramāḥ /
Ca, Śār., 1, 145.2 naiṣkramyam anahaṃkāraḥ saṃyoge bhayadarśanam //
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 45.1 asamyakkalpane hi nāḍyā āyāmavyāyāmottuṇḍitāpiṇḍalikāvināmikāvijṛmbhikābādhebhyo bhayam /
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 45.1 prakṛtyaiva visargasya tatra nānaśanādbhayam /
Ca, Cik., 3, 114.2 kāmaśokabhayakrodhairabhiṣaktasya yo jvaraḥ //
Ca, Cik., 3, 115.2 kāmaśokabhayādvāyuḥ krodhāt pittaṃ trayo malāḥ //
Ca, Cik., 3, 123.1 śokaje bāṣpabahulaṃ trāsaprāyaṃ bhayajvare /
Ca, Cik., 3, 140.1 kṣayānilabhayakrodhakāmaśokaśramodbhavāt /
Ca, Cik., 3, 321.1 harṣaṇaiśca śamaṃ yānti kāmaśokabhayajvarāḥ /
Ca, Cik., 3, 323.1 yāti tābhyāmubhābhyāṃ ca bhayaśokasamutthitaḥ /
Ca, Cik., 5, 18.1 ṛtāvanāhāratayā bhayena virūkṣaṇairvegavinigrahaiśca /
Ca, Cik., 22, 4.1 kṣobhādbhayācchramād api śokāt krodhād vilaṅghanānmadyāt /
Ca, Cik., 1, 3, 5.1 prayujya prayatā muktāḥ śramavyādhijarābhayāt /
Ca, Cik., 2, 1, 13.1 śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate /
Ca, Cik., 2, 4, 44.1 kṣayādbhayādaviśrambhācchokātstrīdoṣadarśanāt /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 13, 142.5 anekopadravabhayabahulaṃ ca saṃsāramupaparīkṣate sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 20.2 saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām //
MBh, 1, 1, 63.21 jarāmṛtyubhayavyādhibhāvābhāvaviniścayam /
MBh, 1, 2, 46.1 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ /
MBh, 1, 2, 171.13 tadbhayāt keśavo bhūmiṃ prāveśayata taṃ ratham /
MBh, 1, 2, 185.1 bhīmasenabhayād yatra daivenābhipracoditaḥ /
MBh, 1, 3, 8.4 yasmāccāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti //
MBh, 1, 10, 5.3 nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham //
MBh, 1, 13, 38.2 samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ //
MBh, 1, 17, 18.1 evaṃ sutumule yuddhe vartamāne bhayāvahe /
MBh, 1, 17, 25.1 athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ /
MBh, 1, 17, 27.2 vidārayan giriśikharāṇi patribhir mahābhaye 'suragaṇavigrahe tadā //
MBh, 1, 20, 10.9 tvaṃ gatiḥ satataṃ tvattaḥ kathaṃ naḥ prāpnuyād bhayam //
MBh, 1, 20, 14.6 bhayānvitā nabhasi vimānagāminaḥ /
MBh, 1, 20, 15.31 tato 'rdharātrasamaye sarvalokabhayāvahaḥ /
MBh, 1, 20, 15.34 bhagavan kimidaṃ cādya mahad dāhakṛtaṃ bhayam /
MBh, 1, 26, 2.8 tapasyato bhayāviṣṭo vainateyo mahābalaḥ //
MBh, 1, 26, 27.2 prāvartantātha devānām utpātā bhayavedinaḥ //
MBh, 1, 27, 13.1 kāmavīryaḥ kāmagamo devarājabhayapradaḥ /
MBh, 1, 30, 23.4 bhayaṃ bhaved yatra gṛhe garutmato tiṣṭhet katheyaṃ likhitāpi pustake /
MBh, 1, 32, 13.3 mātuścāpyaparādhād vai bhrātṝṇāṃ te mahad bhayam //
MBh, 1, 34, 2.2 janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam //
MBh, 1, 34, 4.1 tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ /
MBh, 1, 34, 5.2 mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ //
MBh, 1, 34, 11.1 yannimittaṃ ca bhavitā mokṣasteṣāṃ mahābhayāt /
MBh, 1, 34, 18.1 bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye /
MBh, 1, 36, 7.1 sa ūrdhvaretāstapasi prasaktaḥ svādhyāyavān vītabhayaklamaḥ san /
MBh, 1, 39, 30.2 astam abhyeti savitā viṣād adya na me bhayam //
MBh, 1, 40, 4.2 bhayāt parityajya diśaḥ prapedire papāta taccāśanitāḍitaṃ yathā //
MBh, 1, 44, 17.2 kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham //
MBh, 1, 48, 2.2 viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye //
MBh, 1, 48, 11.2 ahayaḥ prāpataṃstatra ghorāḥ prāṇibhayāvahāḥ //
MBh, 1, 48, 14.2 jagāma bhayasaṃvignaḥ śaraṇārthī surarṣabham /
MBh, 1, 48, 16.2 bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃcana //
MBh, 1, 48, 17.2 tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ //
MBh, 1, 49, 15.1 ayaṃ sa kālaḥ samprāpto bhayān nastrātum arhasi /
MBh, 1, 49, 19.1 bhava svasthamanā nāga na hi te vidyate bhayam /
MBh, 1, 49, 23.3 dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam //
MBh, 1, 49, 24.2 nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃcana //
MBh, 1, 51, 5.3 indrasya bhavane rājaṃstakṣako bhayapīḍitaḥ /
MBh, 1, 51, 10.1 tasyottarīye nihitaḥ sa nāgo bhayodvignaḥ śarma naivābhyagacchat /
MBh, 1, 51, 11.9 puraṃdarastu taṃ yajñaṃ dṛṣṭvorubhayam āviśat /
MBh, 1, 51, 11.11 indre gate tu nāgendrastakṣako bhayamohitaḥ /
MBh, 1, 51, 12.3 śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt //
MBh, 1, 53, 3.2 na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ //
MBh, 1, 53, 20.3 dharmākhyānaṃ ye vadeyur mamedaṃ teṣāṃ yuṣmadbhyo naiva kiṃcid bhayaṃ syāt //
MBh, 1, 53, 23.2 divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet /
MBh, 1, 53, 25.2 yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kvacit /
MBh, 1, 55, 18.2 mokṣayāmāsa yogena te muktāḥ prādravan bhayāt /
MBh, 1, 55, 21.14 prādravan bhayasaṃvignā mātrā saha paraṃtapāḥ /
MBh, 1, 55, 21.17 niśi samprādravan pārthā dhārtarāṣṭrabhayārditāḥ /
MBh, 1, 56, 24.2 nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ //
MBh, 1, 56, 24.2 nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ //
MBh, 1, 57, 69.8 tato dāśabhayāt patnī snātvā kanyā babhūva sā /
MBh, 1, 58, 37.1 tato mahī mahīpāla bhārārtā bhayapīḍitā /
MBh, 1, 60, 41.1 trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye /
MBh, 1, 61, 88.28 nigūhayantī jātaṃ vai bandhupakṣabhayāt tadā /
MBh, 1, 62, 8.1 nāsīccorabhayaṃ tāta na kṣudhābhayam aṇvapi /
MBh, 1, 62, 8.1 nāsīccorabhayaṃ tāta na kṣudhābhayam aṇvapi /
MBh, 1, 62, 8.2 nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare //
MBh, 1, 65, 33.2 tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara //
MBh, 1, 67, 25.3 na bhayaṃ vidyate bhadre mā śucaḥ sukṛtaṃ kṛtam //
MBh, 1, 68, 4.6 ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā /
MBh, 1, 68, 6.17 kumārasya bhayād eva naiva jagmustadāśramam //
MBh, 1, 71, 10.1 te tu devā bhayodvignāḥ kāvyād uśanasastadā /
MBh, 1, 73, 23.4 gaccha bhadre yathākāmaṃ na bhayaṃ vidyate tava /
MBh, 1, 73, 23.11 tasmād api bhayaṃ me 'dya tasmāt kalyāṇi nārhasi /
MBh, 1, 76, 26.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ /
MBh, 1, 77, 24.3 kāvyasya devayānyāśca bhīto dharmabhayād api /
MBh, 1, 78, 34.2 adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān //
MBh, 1, 83, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MBh, 1, 84, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me mānaso nāsti kaścit /
MBh, 1, 85, 24.1 catvāri karmāṇyabhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni /
MBh, 1, 89, 34.2 rājā saṃvaraṇastasmāt palāyata mahābhayāt /
MBh, 1, 92, 24.15 vītaśokabhayābādhāḥ sukhasvapnaprabodhanāḥ /
MBh, 1, 93, 10.2 cacāra ramye dharmye ca gaur apetabhayā tadā //
MBh, 1, 94, 7.1 vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ /
MBh, 1, 96, 29.1 kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ /
MBh, 1, 96, 53.80 nābhavaccharaṇaṃ kaścit kṣatriyo bhīṣmajād bhayāt /
MBh, 1, 96, 53.97 anyasmāt pārthivād yat te bhayaṃ syāt pārthivātmaje /
MBh, 1, 100, 6.2 bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum //
MBh, 1, 100, 22.3 nākarod vacanaṃ devyā bhayāt surasutopamā //
MBh, 1, 101, 5.2 nidhāya ca bhayāllīnāstatraivānvāgate bale //
MBh, 1, 101, 15.5 yeneha samanuprāptaṃ śūle duḥkhabhayaṃ mahat /
MBh, 1, 104, 9.13 saṃtyajyobhe mānabhaye kriyatāṃ saṃgamo mayā /
MBh, 1, 104, 9.18 bandhupakṣabhayād bhītā lajjayā ca tapasvinī /
MBh, 1, 104, 9.45 vyapayātu bhayaṃ te 'dya kumāraṃ prasamīkṣyase /
MBh, 1, 104, 13.1 gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā /
MBh, 1, 107, 25.4 vavarṣa rudhiraṃ devo bhayam āvedayan mahat /
MBh, 1, 107, 27.4 ato bravīmi vidura drutaṃ māṃ bhayam āviśat //
MBh, 1, 114, 11.18 dṛṣṭvā śailam upāroḍhum aicchat kuntī bhayāt tadā /
MBh, 1, 114, 12.1 kuntī vyāghrabhayodvignā sahasotpatitā kila /
MBh, 1, 115, 28.7 pāṇḍuḥ śāpabhayād bhītaḥ śataśṛṅgam upeyivān /
MBh, 1, 116, 10.2 śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām //
MBh, 1, 124, 23.1 keciccharākṣepabhayācchirāṃsyavananāmire /
MBh, 1, 127, 23.2 bhayam arjunasaṃjātaṃ kṣipram antaradhīyata //
MBh, 1, 128, 8.2 mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam //
MBh, 1, 130, 2.8 pāṇḍavebhyo bhayaṃ naḥ syāt tān vivāsayatāṃ bhavān /
MBh, 1, 134, 18.7 adya prabhṛti cāsmāsu gateṣu bhayavihvalaḥ /
MBh, 1, 135, 18.1 purocanabhayāccaiva vyadadhāt saṃvṛtaṃ mukham /
MBh, 1, 137, 16.62 kathaṃ matpramukhāḥ sarve pramuktā mahato bhayāt /
MBh, 1, 137, 21.2 kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ //
MBh, 1, 138, 4.4 pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā //
MBh, 1, 139, 9.2 asmadviṣayasuptebhyo naitebhyo bhayam asti te //
MBh, 1, 139, 30.3 na bhayād bodhayiṣyāmi bhrātustava durātmanaḥ //
MBh, 1, 145, 24.5 tad idaṃ jīvitaṃ prāpya svalpakālaṃ mahābhayam /
MBh, 1, 148, 5.2 tatkṛte paracakrācca bhūtebhyaśca na no bhayam /
MBh, 1, 149, 1.2 na viṣādastvayā kāryo bhayād asmāt kathaṃcana /
MBh, 1, 151, 1.34 puruṣādabhayād bhītastatraivāsījjanavrajaḥ /
MBh, 1, 152, 4.6 prapedire bhayatrastā bhīmasādhvasakātarāḥ /
MBh, 1, 152, 6.10 jñātayo 'sya bhayodvignāḥ pratijagmustatastataḥ //
MBh, 1, 152, 9.1 tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham /
MBh, 1, 152, 16.2 mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān //
MBh, 1, 152, 19.4 tasya vaṃśe 'pi rājendra na rākṣasabhayaṃ bhavet /
MBh, 1, 155, 40.1 bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ /
MBh, 1, 155, 45.2 asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam //
MBh, 1, 158, 55.3 sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet //
MBh, 1, 163, 15.7 tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ /
MBh, 1, 165, 25.3 viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat //
MBh, 1, 165, 40.2 krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata /
MBh, 1, 167, 18.2 bhayasaṃvignayā vācā vasiṣṭham idam abravīt //
MBh, 1, 168, 1.3 naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam //
MBh, 1, 169, 15.2 daduḥ kecid dvijātibhyo jñātvā kṣatriyato bhayam //
MBh, 1, 169, 19.1 tata ucchidyamāneṣu bhṛguṣvevaṃ bhayāt tadā /
MBh, 1, 169, 20.1 tāsām anyatamā garbhaṃ bhayād dadhāra taijasam /
MBh, 1, 169, 20.3 tadgarbham upalabhyāśu brāhmaṇī yā bhayārditā /
MBh, 1, 169, 22.1 tataste moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ /
MBh, 1, 171, 7.2 bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam //
MBh, 1, 171, 14.2 upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam //
MBh, 1, 176, 7.6 sutavairaprasaṅgācca bhīṣmād bhayam acintayat /
MBh, 1, 178, 17.20 saṃrambhāt krośamātre tu rājāno 'nye bhayāturāḥ /
MBh, 1, 178, 17.27 dhanuṣā so 'pi nirdhūta iti sarve bhayākulāḥ /
MBh, 1, 180, 10.1 avamānabhayād etat svadharmasya ca rakṣaṇāt /
MBh, 1, 180, 12.3 na bhayān nāpi kārpaṇyān na prāṇaparirakṣaṇāt /
MBh, 1, 180, 16.17 visismiye cāpi bhayaṃ vihāya tasthau dhanur gṛhya mahendrakarmā //
MBh, 1, 182, 15.1 abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ /
MBh, 1, 188, 17.4 anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham //
MBh, 1, 189, 4.1 tato 'bruvaṃllokaguruṃ sametā bhayaṃ nastīvraṃ mānuṣāṇāṃ vivṛddhyā /
MBh, 1, 189, 4.2 tasmād bhayād udvijantaḥ sukhepsavaḥ prayāma sarve śaraṇaṃ bhavantam //
MBh, 1, 189, 5.2 kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ /
MBh, 1, 189, 5.3 mā vo martyasakāśād vai bhayaṃ bhavatu karhicit //
MBh, 1, 191, 1.3 na babhūva bhayaṃ kiṃcid devebhyo 'pi kathaṃcana /
MBh, 1, 192, 7.26 punar yad iha mucyante mahan no bhayam āviśet /
MBh, 1, 192, 7.178 tataḥ parājite karṇe dhārtarāṣṭrān mahad bhayam /
MBh, 1, 192, 7.192 bhīmasenabhayārtāni phalgunābhihatāni ca /
MBh, 1, 192, 12.10 teṣāṃ nāsti bhayaṃ mṛtyor muktānāṃ jatuveśmanaḥ //
MBh, 1, 201, 23.3 sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha //
MBh, 1, 202, 17.2 tayor bhayād dudruvuste vainateyād ivoragāḥ //
MBh, 1, 202, 23.1 hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā /
MBh, 1, 204, 20.2 pātālam agamat sarvo viṣādabhayakampitaḥ //
MBh, 1, 213, 12.17 parivādabhayān muktā tvatprasādād bhavāmyaham /
MBh, 1, 217, 16.4 ityākrośam akurvaṃste lokāḥ sarve bhayānvitāḥ //
MBh, 1, 218, 41.2 bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ //
MBh, 1, 221, 15.3 tad āviśadhvaṃ tvaritā vahner atra na vo bhayam //
MBh, 1, 221, 18.3 paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum //
MBh, 1, 222, 1.3 kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ //
MBh, 1, 222, 2.3 anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva naḥ //
MBh, 1, 222, 9.1 praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam /
MBh, 1, 222, 11.3 ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama //
MBh, 1, 222, 12.2 na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat /
MBh, 1, 223, 21.2 īpsitaṃ te kariṣyāmi na ca te vidyate bhayam //
MBh, 1, 224, 8.2 tejasvino vīryavanto na teṣāṃ jvalanād bhayam //
MBh, 2, 5, 39.11 devādīn bhayasaṃtrastān akārpaṇyadhiyā bhṛśam //
MBh, 2, 5, 45.1 kaccid bhayād upanataṃ klībaṃ vā ripum āgatam /
MBh, 2, 5, 112.1 kaccid agnibhayāccaiva sarpavyālabhayāt tathā /
MBh, 2, 5, 112.1 kaccid agnibhayāccaiva sarpavyālabhayāt tathā /
MBh, 2, 5, 112.2 rogarakṣobhayāccaiva rāṣṭraṃ svaṃ parirakṣasi //
MBh, 2, 5, 113.4 nidrālasyaṃ bhayaṃ krodho mārdavaṃ dīrghasūtratā //
MBh, 2, 12, 8.6 avigrahā vītabhayāḥ svakarmaniratāḥ sadā /
MBh, 2, 13, 15.3 te cāpi praṇatāstasya mahātmāno bhayārditāḥ //
MBh, 2, 13, 24.2 jarāsaṃdhabhayād eva pratīcīṃ diśam āśritāḥ //
MBh, 2, 13, 27.1 tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ /
MBh, 2, 13, 28.1 tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ /
MBh, 2, 13, 34.1 bhaye tu samupakrānte jarāsaṃdhe samudyate /
MBh, 2, 13, 48.2 prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ //
MBh, 2, 13, 65.1 vayaṃ caiva mahārāja jarāsaṃdhabhayāt tadā /
MBh, 2, 14, 6.3 vayaṃ caiva mahābhāga jarāsaṃdhabhayāt tadā /
MBh, 2, 20, 27.1 devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt /
MBh, 2, 22, 12.2 rājānaścakrur āsādya mokṣitā mahato bhayāt //
MBh, 2, 22, 41.1 bhayārtāya tatastasmai kṛṣṇo dattvābhayaṃ tadā /
MBh, 2, 28, 25.2 bhayād agner mahārāja tadā prabhṛti sarvadā //
MBh, 2, 28, 26.1 sahadevastu dharmātmā sainyaṃ dṛṣṭvā bhayārditam /
MBh, 2, 34, 12.1 vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ /
MBh, 2, 40, 18.2 dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja //
MBh, 2, 45, 14.2 anukrośabhaye cobhe yair vṛto nāśnute mahat //
MBh, 2, 51, 8.1 bhayaṃ pariharanmanda ātmānaṃ paripālayan /
MBh, 2, 51, 15.2 tad evaitad avaśasyābhyupaiti mahad bhayaṃ kṣatriyabījaghāti //
MBh, 2, 52, 14.2 mahābhayāḥ kitavāḥ saṃniviṣṭā māyopadhā devitāro 'tra santi /
MBh, 2, 53, 12.2 devanād vinivartasva yadi te vidyate bhayam //
MBh, 2, 59, 5.2 dyūtaṃ hi vairāya mahābhayāya pakvo na budhyatyayam antakāle //
MBh, 2, 60, 2.1 tvaṃ prātikāmin draupadīm ānayasva na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 2, 61, 67.2 jānanna vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt /
MBh, 2, 63, 16.2 paraṃ bhayaṃ paśyata bhīmasenād budhyadhvaṃ rājño varuṇasyeva pāśāt /
MBh, 2, 63, 17.2 yogakṣemo dṛśyate vo mahābhayaḥ pāpānmantrān kuravo mantrayanti //
MBh, 2, 67, 14.2 aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam /
MBh, 2, 71, 40.2 martyadharmatayā tasmād iti māṃ bhayam āviśat //
MBh, 2, 72, 21.3 aparvaṇi mahāghoraṃ prajānāṃ janayan bhayam //
MBh, 3, 2, 15.1 śokasthānasahasrāṇi bhayasthānaśatāni ca /
MBh, 3, 2, 27.1 snehamūlāni duḥkhāni snehajāni bhayāni ca /
MBh, 3, 2, 38.2 bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva //
MBh, 3, 2, 41.1 kārpaṇyaṃ darpamānau ca bhayam udvega eva ca /
MBh, 3, 12, 5.2 dūrāt pariharanti sma puruṣādabhayāt kila //
MBh, 3, 12, 73.1 sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ /
MBh, 3, 13, 82.2 tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate //
MBh, 3, 19, 7.2 jānārdane na me moho nāpi me bhayam āviśat /
MBh, 3, 19, 32.1 kadā vā sūtaputra tvaṃ jānīṣe māṃ bhayārditam /
MBh, 3, 20, 2.1 na me bhayaṃ raukmiṇeya saṃgrāme yacchato hayān /
MBh, 3, 23, 13.2 te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ //
MBh, 3, 29, 31.3 tathā lokabhayāccaiva kṣantavyam aparādhinaḥ //
MBh, 3, 30, 9.1 ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt /
MBh, 3, 34, 74.1 yanna mohānna kārpaṇyānna lobhānna bhayādapi /
MBh, 3, 36, 30.2 ācakṣīraṃś ca no jñātvā tannaḥ syāt sumahad bhayam //
MBh, 3, 37, 23.2 yat te bhayam amitraghna hṛdi samparivartate //
MBh, 3, 46, 17.1 api vā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 3, 48, 18.1 yatra sarvān mahīpālāñ śastratejobhayārditān /
MBh, 3, 48, 40.3 dhruvaṃ kurūṇām ayam antakālo mahābhayo bhavitā śoṇitaughaḥ //
MBh, 3, 57, 2.1 bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ /
MBh, 3, 61, 90.1 dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam /
MBh, 3, 61, 99.2 vītaśokabhayābādhaṃ kaccit tvaṃ dṛṣṭavān nṛpam //
MBh, 3, 62, 8.2 vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt /
MBh, 3, 62, 9.2 bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā //
MBh, 3, 63, 17.1 na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi vā /
MBh, 3, 70, 33.2 matprasūtaṃ bhayaṃ teṣāṃ na kadācid bhaviṣyati //
MBh, 3, 78, 14.1 bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ /
MBh, 3, 86, 3.1 veṇṇā bhīmarathī cobhe nadyau pāpabhayāpahe /
MBh, 3, 89, 20.1 yaccāpi te bhayaṃ tasmān manasistham ariṃdama /
MBh, 3, 90, 8.2 rakṣamāṇo bhayebhyas tvāṃ cariṣyāmi tvayā saha //
MBh, 3, 90, 10.2 manvādibhir mahārāja tīrthayātrā bhayāpahā //
MBh, 3, 94, 25.2 na vavre puruṣaḥ kaścid bhayāt tasya mahātmanaḥ //
MBh, 3, 98, 14.2 tatra tatrānucaritaṃ śārdūlabhayavarjitaiḥ //
MBh, 3, 99, 7.2 na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt //
MBh, 3, 99, 13.2 bhaye nimagnas tvaritaṃ mumoca vajraṃ mahat tasya vadhāya rājan //
MBh, 3, 99, 15.1 tasmin hate daityavare bhayārtaḥ śakraḥ pradudrāva saraḥ praveṣṭum /
MBh, 3, 99, 15.2 vajraṃ na mene svakarāt pramuktaṃ vṛtraṃ hataṃ cāpi bhayān na mene //
MBh, 3, 99, 17.1 te vadhyamānās tridaśais tadānīṃ samudram evāviviśur bhayārtāḥ /
MBh, 3, 100, 11.2 jagad āsīn nirutsāhaṃ kāleyabhayapīḍitam //
MBh, 3, 100, 12.2 ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt //
MBh, 3, 100, 13.2 apare maraṇodvignā bhayāt prāṇān samutsṛjan //
MBh, 3, 100, 17.1 sametya samahendrāśca bhayān mantraṃ pracakrire /
MBh, 3, 100, 23.2 asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana //
MBh, 3, 100, 24.2 rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt //
MBh, 3, 101, 3.1 idaṃ ca samanuprāptaṃ lokānāṃ bhayam uttamam /
MBh, 3, 101, 17.1 asmākaṃ bhayabhītānāṃ nityaśo bhagavān gatiḥ /
MBh, 3, 106, 11.1 tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ /
MBh, 3, 106, 12.1 tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ /
MBh, 3, 106, 12.2 asamañjobhayād ghorāt tato nas trātum arhasi //
MBh, 3, 109, 1.3 nandām aparanandāṃ ca nadyau pāpabhayāpahe //
MBh, 3, 110, 3.2 anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtrahā //
MBh, 3, 110, 7.1 kimarthaṃ ca bhayācchakras tasya bālasya dhīmataḥ /
MBh, 3, 110, 32.1 tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ /
MBh, 3, 114, 11.2 devāḥ saṃkalpayāmāsur bhayād rudrasya śāśvatam //
MBh, 3, 120, 23.1 na hyeṣa kāmānna bhayānna lobhād yudhiṣṭhiro jātu jahyāt svadharmam /
MBh, 3, 125, 2.1 bhayāt saṃstambhitabhujaḥ sṛkkiṇī lelihan muhuḥ /
MBh, 3, 125, 2.2 tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ //
MBh, 3, 125, 22.2 nānāyajñacitā rājan puṇyā pāpabhayāpahā //
MBh, 3, 130, 20.1 ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt /
MBh, 3, 130, 20.2 śaraṇārthī tadā rājan nililye bhayapīḍitaḥ //
MBh, 3, 134, 30.2 ahaṃ putro varuṇasyota rājño na me bhayaṃ salile majjitasya /
MBh, 3, 146, 16.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 146, 28.2 bhayasyājñaiśca hariṇaiḥ kautūhalanirīkṣitaḥ //
MBh, 3, 146, 48.2 bhayād visasṛpuḥ sarve śakṛnmūtraṃ ca susruvuḥ //
MBh, 3, 146, 58.1 siṃhanādabhayatrastaiḥ kuñjarair api bhārata /
MBh, 3, 148, 15.2 na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ //
MBh, 3, 153, 11.2 darśayanto bhayaṃ tīvraṃ prādurbhūtāḥ samantataḥ //
MBh, 3, 157, 23.2 vyapetabhayasammohāḥ paśyantu suhṛdas tava //
MBh, 3, 157, 29.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 157, 31.2 vyapetabhayasammohaḥ śailarājaṃ samāviśat //
MBh, 3, 157, 50.1 te śaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ /
MBh, 3, 158, 15.2 bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ //
MBh, 3, 159, 10.2 tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa //
MBh, 3, 163, 35.2 brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat //
MBh, 3, 170, 37.2 vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama //
MBh, 3, 174, 10.2 te remire nandanavāsam etya dvijarṣayo vītabhayā yathaiva //
MBh, 3, 175, 1.3 bhayam āhārayattīvraṃ tasmād ajagarān mune //
MBh, 3, 175, 3.1 taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam /
MBh, 3, 176, 46.1 sa dharmarājo medhāvī śaṅkamāno mahad bhayam /
MBh, 3, 178, 50.1 pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam /
MBh, 3, 182, 17.2 svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 182, 18.2 naiṣāṃ duścaritaṃ brūmastasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 182, 19.2 tejasvideśavāsācca tasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 182, 20.2 gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ //
MBh, 3, 185, 7.1 bhagavan kṣudramatsyo 'smi balavadbhyo bhayaṃ mama /
MBh, 3, 185, 9.1 tasmād bhayaughān mahato majjantaṃ māṃ viśeṣataḥ /
MBh, 3, 185, 48.3 matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt //
MBh, 3, 186, 40.1 karabhārabhayāt puṃso gṛhasthāḥ parimoṣakāḥ /
MBh, 3, 186, 61.2 devadānavayakṣāṇāṃ bhayaṃ janayate mahat //
MBh, 3, 187, 20.1 kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca /
MBh, 3, 188, 58.1 hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ /
MBh, 3, 188, 70.2 karabhārabhayād viprā bhajiṣyanti diśo daśa //
MBh, 3, 188, 74.3 ulkāpātāś ca bahavo mahābhayanidarśakāḥ //
MBh, 3, 189, 29.1 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ /
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 192, 16.1 tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam /
MBh, 3, 192, 16.2 bhayānām apanetāsi tvam ekaḥ puruṣottama //
MBh, 3, 195, 39.2 na ca vyādhibhayaṃ kiṃcit prāpnoti vigatajvaraḥ //
MBh, 3, 212, 7.1 āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt /
MBh, 3, 212, 16.2 dṛṣṭvā ṛṣīn bhayāccāpi praviveśa mahārṇavam //
MBh, 3, 213, 8.1 puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava /
MBh, 3, 214, 32.2 tasmin nipatite tvanye neduḥ śailā bhṛśaṃ bhayāt //
MBh, 3, 216, 14.2 bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ //
MBh, 3, 219, 55.1 vaiklavyācca bhayāccaiva ghorāṇāṃ cāpi darśanāt /
MBh, 3, 221, 40.1 bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata /
MBh, 3, 221, 62.1 tatas tasmin bhaye ghore devānāṃ samupasthite /
MBh, 3, 232, 1.2 asmān abhigatāṃs tāta bhayārtāñśaraṇaiṣiṇaḥ /
MBh, 3, 234, 14.2 aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam //
MBh, 3, 240, 10.1 tad alaṃ te viṣādena bhayaṃ tava na vidyate /
MBh, 3, 240, 18.1 yacca te 'ntargataṃ vīra bhayam arjunasambhavam /
MBh, 3, 240, 36.3 na kālo 'dya viṣādasya bhayasya maraṇasya vā //
MBh, 3, 240, 38.1 atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam /
MBh, 3, 245, 32.2 kriyate na sa kartāraṃ trāyate mahato bhayāt //
MBh, 3, 247, 9.2 na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā //
MBh, 3, 247, 31.2 pramlāneṣu ca mālyeṣu tataḥ pipatiṣor bhayam //
MBh, 3, 254, 5.2 na me vyathā vidyate tvadbhayaṃ vā saṃpaśyantyāḥ sānujaṃ dharmarājam //
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 254, 14.1 yaḥ sarvadharmārthaviniścayajño bhayārtānāṃ bhayahartā manīṣī /
MBh, 3, 254, 14.1 yaḥ sarvadharmārthaviniścayajño bhayārtānāṃ bhayahartā manīṣī /
MBh, 3, 259, 26.2 ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava /
MBh, 3, 259, 40.2 daśagrīvaḥ kāmabalo devānāṃ bhayam ādadhat //
MBh, 3, 261, 55.2 purā rāmabhayād eva tāpasyaṃ samupāśritam //
MBh, 3, 264, 54.2 bhayaṃ te vyetu vāmoru śṛṇu cedaṃ vaco mama //
MBh, 3, 264, 58.1 mā ca te 'stu bhayaṃ bhīru rāvaṇāllokagarhitāt /
MBh, 3, 264, 62.2 svabhāvācchīladoṣeṇa sarveṣāṃ bhayavardhanaḥ //
MBh, 3, 264, 67.2 śvetaparvatam ārūḍhā mokṣyante 'smān mahābhayāt //
MBh, 3, 266, 46.1 tataḥ parvataśṛṅgābhaṃ ghorarūpaṃ bhayāvaham /
MBh, 3, 269, 10.1 sa samprahāro vavṛdhe bhīrūṇāṃ bhayavardhanaḥ /
MBh, 3, 270, 16.2 rākṣasā bhagnasaṃkalpā laṅkām abhyapatan bhayāt //
MBh, 3, 270, 22.2 ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam //
MBh, 3, 271, 2.3 karajair atudaṃścānye vihāya bhayam uttamam //
MBh, 3, 271, 18.2 gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravan bhayāt //
MBh, 3, 274, 20.2 tad dṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayam āviśat //
MBh, 3, 274, 23.2 bhayāt pradudruvuḥ sarve vānarāḥ sarvatodiśam //
MBh, 3, 281, 9.1 śyāmāvadātaṃ raktākṣaṃ pāśahastaṃ bhayāvaham /
MBh, 3, 281, 46.3 satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ //
MBh, 3, 284, 2.1 yaccāpi te bhayaṃ tīvraṃ na ca kīrtayase kvacit /
MBh, 3, 284, 3.1 kiṃ nu tad viduṣāṃ śreṣṭha karṇaṃ prati mahad bhayam /
MBh, 3, 284, 37.2 vṛddhān bālān dvijātīṃśca mokṣayitvā mahābhayāt //
MBh, 3, 289, 19.3 taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa //
MBh, 3, 292, 2.1 sā bāndhavabhayād bālā taṃ garbhaṃ vinigūhatī /
MBh, 3, 292, 24.1 visarjayitvā mañjūṣāṃ sambodhanabhayāt pituḥ /
MBh, 3, 294, 26.3 garjantaṃ pratapantaṃ ca yato mama bhayaṃ bhavet //
MBh, 3, 297, 34.3 bhayaṃ vai mānuṣo bhāvaḥ parityāgo 'satām iva //
MBh, 4, 1, 2.3 ajñātavāsam uṣitā duryodhanabhayārditāḥ /
MBh, 4, 2, 5.4 raṅgopajīvinaḥ sārāḥ pareṣāṃ ca bhayāvahāḥ /
MBh, 4, 3, 7.5 naṣṭacorabhayā nityaṃ vyādhivyāghravivarjitāḥ /
MBh, 4, 6, 16.2 dāsyāmi sarvaṃ tad ahaṃ na saṃśayo na te bhayaṃ vidyati saṃnidhau mama /
MBh, 4, 13, 16.2 ayaśaḥ prāpnuyād ghoraṃ sumahat prāpnuyād bhayam //
MBh, 4, 15, 12.2 prabodhanabhayād rājan bhīmasya pratyaṣedhayat //
MBh, 4, 18, 11.1 yasmād bhayam amitrāṇāṃ sadaiva puruṣarṣabhāt /
MBh, 4, 22, 16.3 tasmāt te sūtaputrebhyo na bhayaṃ bhīru vidyate //
MBh, 4, 22, 21.2 vitresuḥ sarvataḥ sūtā viṣādabhayakampitāḥ //
MBh, 4, 22, 22.3 parasparam athocuste viṣādabhayakampitāḥ //
MBh, 4, 22, 23.2 sairandhrī mucyatāṃ śīghraṃ mahanno bhayam āgatam //
MBh, 4, 22, 27.2 praihi tvaṃ nagaraṃ kṛṣṇe na bhayaṃ vidyate tava /
MBh, 4, 23, 11.1 atha muktā bhayāt kṛṣṇā sūtaputrānnirasya ca /
MBh, 4, 23, 13.2 gandharvāṇāṃ bhayatrastāḥ kecid dṛṣṭīr nyamīlayan //
MBh, 4, 27, 17.2 bhayaṃ nābhyāviśet tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 32, 10.2 prādravanta bhayānmatsyāstrigartair arditā bhṛśam //
MBh, 4, 32, 30.2 sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā //
MBh, 4, 32, 33.2 abhajyata balaṃ sarvaṃ traigartaṃ tadbhayāturam //
MBh, 4, 36, 8.2 hṛṣṭaromā bhayodvignaḥ pārthaṃ vairāṭir abravīt //
MBh, 4, 36, 17.2 bhayena dīnarūpo 'si dviṣatāṃ harṣavardhanaḥ /
MBh, 4, 36, 42.1 athainam abravīt pārtho bhayārtaṃ naṣṭacetasam /
MBh, 4, 36, 47.1 tata enaṃ viceṣṭantam akāmaṃ bhayapīḍitam /
MBh, 4, 37, 2.2 vitrastamanasaḥ sarve dhanaṃjayakṛtād bhayāt //
MBh, 4, 38, 18.2 hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata //
MBh, 4, 39, 23.2 ato bhayaṃ vyatītaṃ me prītiśca paramā tvayi //
MBh, 4, 40, 2.2 prīto 'smi puruṣavyāghra na bhayaṃ vidyate tava /
MBh, 4, 40, 7.2 ajeyaḥ śatrusainyānāṃ vairāṭe vyetu te bhayam //
MBh, 4, 41, 21.3 śakunāścāpasavyā no vedayanti mahad bhayam //
MBh, 4, 41, 22.2 anāhataśca niṣkrānto mahad vedayate bhayam /
MBh, 4, 42, 10.1 teṣāṃ bhayābhipannānāṃ tad asmābhiḥ pratiśrutam /
MBh, 4, 42, 26.2 naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃcana //
MBh, 4, 44, 18.2 ajñānād abhyavaskandya prāptāḥ smo bhayam uttamam //
MBh, 4, 45, 16.2 bhayād iha na yudhyeta kuntīputro dhanaṃjayaḥ //
MBh, 4, 56, 15.2 aham utpāṭayiṣyāmi vairāṭe vyetu te bhayam //
MBh, 4, 62, 3.1 bhayāt saṃtrastamanasaḥ samājagmustatastataḥ /
MBh, 5, 6, 16.1 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit /
MBh, 5, 9, 11.2 pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama //
MBh, 5, 9, 12.2 bhayam etanmahāghoraṃ kṣipraṃ nāśayatābalāḥ //
MBh, 5, 9, 13.3 yathā nāvāpsyasi bhayaṃ tasmād balaniṣūdana //
MBh, 5, 9, 14.3 yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam //
MBh, 5, 9, 22.2 atha vaiśvānaranibhaṃ ghorarūpaṃ bhayāvaham /
MBh, 5, 9, 30.3 ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te //
MBh, 5, 9, 52.1 kiṃ kāryam iti te rājan vicintya bhayamohitāḥ /
MBh, 5, 10, 6.1 ūcuśca sarve deveśaṃ viṣṇuṃ vṛtrabhayārditāḥ /
MBh, 5, 10, 44.1 tataḥ pranaṣṭe devendre brahmahatyābhayārdite /
MBh, 5, 11, 5.1 parasparabhayaṃ ghoram asmākaṃ hi na saṃśayaḥ /
MBh, 5, 11, 20.1 bṛhaspatir athovāca indrāṇīṃ bhayamohitām /
MBh, 5, 12, 15.2 śaraṇāgatāsmi te brahmaṃstrāhi māṃ mahato bhayāt //
MBh, 5, 13, 2.2 prāvepata bhayodvignā pravāte kadalī yathā //
MBh, 5, 13, 15.3 yatra śakro bhayodvignastaṃ deśam upacakramuḥ //
MBh, 5, 16, 26.2 devāśca sarve nahuṣaṃ bhayārtā na paśyanto gūḍharūpāścaranti //
MBh, 5, 17, 12.2 tatastam aham āvignam avocaṃ bhayapīḍitam //
MBh, 5, 18, 20.1 na cārijaṃ bhayaṃ tasya na cāputro bhavennaraḥ /
MBh, 5, 21, 12.1 duryodhano bhayād vidvanna dadyāt padam antataḥ /
MBh, 5, 22, 30.2 pravepate me hṛdayaṃ bhayena śrutvā kṛṣṇāvekarathe sametau //
MBh, 5, 27, 13.1 jahāti mṛtyuṃ ca jarāṃ bhayaṃ ca na kṣutpipāse manasaścāpriyāṇi /
MBh, 5, 33, 19.1 yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ /
MBh, 5, 33, 66.2 nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā //
MBh, 5, 34, 50.1 avṛttir bhayam antyānāṃ madhyānāṃ maraṇād bhayam /
MBh, 5, 34, 50.1 avṛttir bhayam antyānāṃ madhyānāṃ maraṇād bhayam /
MBh, 5, 34, 50.2 uttamānāṃ tu martyānām avamānāt paraṃ bhayam //
MBh, 5, 35, 37.2 etāni catvāryabhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni //
MBh, 5, 35, 41.2 śūro bhayeṣvarthakṛcchreṣu dhīraḥ kṛcchrāsvāpatsu suhṛdaścārayaśca //
MBh, 5, 36, 50.1 buddhyā bhayaṃ praṇudati tapasā vindate mahat /
MBh, 5, 36, 56.2 saṃbhāvyaṃ strīṣu cāpalyaṃ saṃbhāvyaṃ jñātito bhayam //
MBh, 5, 37, 37.2 vyavasāyaśca yasya syāt tasyāvṛttibhayaṃ kutaḥ //
MBh, 5, 38, 3.2 lobhād bhayād arthakārpaṇyato vā tasyānarthaṃ jīvitam āhur āryāḥ //
MBh, 5, 38, 9.2 viśvāsād bhayam utpannaṃ mūlānyapi nikṛntati //
MBh, 5, 38, 26.2 ahatāddhi bhayaṃ tasmājjāyate nacirād iva //
MBh, 5, 39, 10.1 sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam /
MBh, 5, 39, 10.2 arthādāne mahān doṣaḥ pradāne ca mahad bhayam //
MBh, 5, 39, 50.2 prajñābhimāninaṃ caiva śrīr bhayānnopasarpati //
MBh, 5, 39, 53.2 udyateṣu ca śastreṣu nāsti śeṣavatāṃ bhayam //
MBh, 5, 40, 11.2 na jātu kāmānna bhayānna lobhād dharmaṃ tyajejjīvitasyāpi hetoḥ //
MBh, 5, 40, 18.2 yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te 'sti //
MBh, 5, 41, 11.2 viṣaheran bhayāmarṣau kṣutpipāse madodbhavau /
MBh, 5, 42, 20.1 yatrākathayamānasya prayacchatyaśivaṃ bhayam /
MBh, 5, 45, 18.2 teṣu pramuhyanti janā vimūḍhā yathādhvānaṃ mohayante bhayāya /
MBh, 5, 47, 16.1 mahābhaye vītabhayaḥ kṛtāstraḥ samāgame śatrubalāvamardī /
MBh, 5, 47, 16.1 mahābhaye vītabhayaḥ kṛtāstraḥ samāgame śatrubalāvamardī /
MBh, 5, 47, 19.1 hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham /
MBh, 5, 47, 25.1 mahābhaye sampravṛtte rathasthaṃ vivartamānaṃ samare kṛtāstram /
MBh, 5, 47, 40.2 śiner naptāraṃ pravṛṇīma sātyakiṃ mahābalaṃ vītabhayaṃ kṛtāstram //
MBh, 5, 47, 56.2 hatāśvavīrāgryanarendranāgaṃ pipāsitaṃ śrāntapatraṃ bhayārtam //
MBh, 5, 48, 11.1 tadā devāsure ghore bhaye jāte divaukasām /
MBh, 5, 49, 15.1 yo naiva roṣānna bhayānna kāmānnārthakāraṇāt /
MBh, 5, 50, 2.1 bhīmasenāddhi me bhūyo bhayaṃ saṃjāyate mahat /
MBh, 5, 50, 52.2 vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam //
MBh, 5, 51, 16.1 api sā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 5, 52, 6.2 yamābhyāṃ bhīmasenācca bhayaṃ me tāta jāyate //
MBh, 5, 53, 16.1 na hi bhīmabhayād bhītā lapsyante vijayaṃ vibho /
MBh, 5, 54, 7.2 jñātikṣayabhayād rājan bhītena bharatarṣabha //
MBh, 5, 54, 21.2 tataste śaraṇaṃ jagmur devavratam imaṃ bhayāt //
MBh, 5, 54, 27.2 ātmānaṃ manyate sarvo vyetu te bhayam āgatam //
MBh, 5, 54, 32.2 tasmānna bhīmānnānyebhyo bhayaṃ me vidyate kvacit //
MBh, 5, 54, 40.1 tat te vṛkodaramayaṃ bhayaṃ vyetu mahāhave /
MBh, 5, 56, 54.2 bhayārtānāṃ paritrātā saṃyugeṣu na saṃśayaḥ //
MBh, 5, 57, 27.1 mahad vo bhayam āgāmi na cecchāmyatha pāṇḍavaiḥ /
MBh, 5, 58, 10.2 ekāsanagatau dṛṣṭvā bhayaṃ māṃ mahad āviśat //
MBh, 5, 58, 19.2 putrair dāraiśca modadhvaṃ mahad vo bhayam āgatam //
MBh, 5, 59, 10.1 bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam /
MBh, 5, 60, 2.2 manyate tadbhayaṃ vyetu bhavato rājasattama //
MBh, 5, 60, 16.1 bhayāni viṣaye rājan vyālādīni na santi me /
MBh, 5, 67, 12.2 śuśrūṣamāṇam ekāgraṃ mokṣyate mahato bhayāt //
MBh, 5, 70, 4.2 tathā te pāṇḍavā rakṣyāḥ pāhyasmānmahato bhayāt //
MBh, 5, 74, 17.2 sarvalokād abhikruddhānna bhayaṃ vidyate mama //
MBh, 5, 78, 11.1 sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam /
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 81, 39.1 suyodhanabhayād yā no 'trāyatāmitrakarśana /
MBh, 5, 81, 52.2 priyaṃ me syānmahābāho mucyeranmahato bhayāt //
MBh, 5, 86, 3.2 maṃsyatyadhokṣajo rājan bhayād arcati mām iti //
MBh, 5, 93, 30.2 pāṇḍavāstāvakāścaiva tān rakṣa mahato bhayāt //
MBh, 5, 93, 34.2 anyonyasacivā rājaṃstān pāhi mahato bhayāt //
MBh, 5, 97, 2.2 praviśanto mahānādaṃ nadanti bhayapīḍitāḥ //
MBh, 5, 103, 3.2 bhagavan kim avajñānāt kṣudhāṃ prati bhaye mama /
MBh, 5, 125, 12.2 vitrastāḥ praṇamāmeha bhayād api śatakratoḥ //
MBh, 5, 125, 18.2 bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasyacit //
MBh, 5, 125, 24.2 ajñānād vā bhayād vāpi mayi bāle janārdana //
MBh, 5, 127, 52.1 rājapiṇḍabhayād ete yadi hāsyanti jīvitam /
MBh, 5, 131, 31.2 anutthānabhaye cobhe nirīho nāśnute mahat //
MBh, 5, 132, 37.2 bhayād vṛttisamīkṣo vā na named iha kasyacit //
MBh, 5, 139, 12.2 harṣād bhayād vā govinda anṛtaṃ vaktum utsahe //
MBh, 5, 139, 17.1 vadhād bandhād bhayād vāpi lobhād vāpi janārdana /
MBh, 5, 140, 4.2 divyāni bhūtāni bhayāvahāni dṛśyanti caivātra bhayānakāni //
MBh, 5, 141, 9.1 nūnaṃ mahad bhayaṃ kṛṣṇa kurūṇāṃ samupasthitam /
MBh, 5, 141, 12.1 prādurbhūteṣu caiteṣu bhayam āhur upasthitam /
MBh, 5, 141, 22.2 udayāstamaye saṃdhye vedayāno mahad bhayam /
MBh, 5, 141, 26.2 mahad bhayaṃ vedayanti tasmin utpātalakṣaṇe //
MBh, 5, 142, 14.2 karṇaśca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama //
MBh, 5, 145, 23.2 sa hi rāmabhayād ebhir nāgarair vipravāsitaḥ /
MBh, 5, 145, 24.2 tadābhyadhāvanmām eva prajāḥ kṣudbhayapīḍitāḥ //
MBh, 5, 149, 40.1 indrasyāpi bhayaṃ hyete janayeyur mahāhave /
MBh, 5, 153, 30.2 śivāśca bhayavedinyo nedur dīptasvarā bhṛśam //
MBh, 5, 155, 6.2 dhārayāmāsa yat kṛṣṇaḥ parasenābhayāvaham //
MBh, 5, 158, 3.2 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ /
MBh, 5, 158, 34.1 na bhayād vāsudevasya na cāpi tava phalguna /
MBh, 5, 160, 11.1 hanyām ahaṃ droṇam ṛte hi lokaṃ na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 5, 162, 12.2 na vidyate me gāṅgeya bhayaṃ devāsureṣvapi /
MBh, 5, 175, 29.2 avamānabhayāccaiva vrīḍayā ca mahāmune //
MBh, 5, 178, 11.1 na bhayānnāpyanukrośānna lobhānnārthakāmyayā /
MBh, 5, 178, 22.1 na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute /
MBh, 5, 184, 9.1 uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃcana /
MBh, 5, 186, 26.1 nāhaṃ lobhānna kārpaṇyānna bhayānnārthakāraṇāt /
MBh, 5, 187, 16.2 vyāse caiva bhayāt kāryaṃ tau cobhau mām avocatām //
MBh, 5, 191, 10.2 bhayaṃ tīvram anuprāpto drupadaḥ pṛthivīpatiḥ //
MBh, 5, 191, 12.1 bhayena mahatāviṣṭo hṛdi śokena cāhataḥ /
MBh, 5, 192, 2.1 aputrayā mayā rājan sapatnīnāṃ bhayād idam /
MBh, 5, 192, 20.2 tadbhayād eva ca jano visarjayati tad vanam //
MBh, 6, 2, 16.2 yathemāni nimittāni bhayāyādyopalakṣaye //
MBh, 6, 2, 19.1 khaṭākhaṭeti vāśanto bhairavaṃ bhayavedinaḥ /
MBh, 6, 2, 32.2 vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam //
MBh, 6, 3, 8.2 nṛtyanti parigāyanti vedayanto mahad bhayam //
MBh, 6, 3, 22.2 atyāhitaṃ darśayanto vedayanti mahad bhayam //
MBh, 6, 3, 27.2 budhaḥ saṃpatate 'bhīkṣṇaṃ janayan sumahad bhayam //
MBh, 6, 4, 29.3 bhītān bhagnāṃśca samprekṣya bhayaṃ bhūyo vivardhate //
MBh, 6, 14, 10.2 pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ //
MBh, 6, 15, 7.2 sahasraraśmipratimaḥ pareṣāṃ bhayam ādadhat /
MBh, 6, 15, 66.2 śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām //
MBh, 6, 22, 13.2 vṛkodaraṃ vāraṇarājadarpaṃ yodhāstvadīyā bhayavignasattvāḥ //
MBh, 6, BhaGī 2, 35.1 bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ /
MBh, 6, BhaGī 2, 40.2 svalpamapyasya dharmasya trāyate mahato bhayāt //
MBh, 6, BhaGī 2, 56.2 vītarāgabhayakrodhaḥ sthitadhīrmunirucyate //
MBh, 6, BhaGī 3, 35.2 svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ //
MBh, 6, BhaGī 4, 10.1 vītarāgabhayakrodhā manmayā māmupāśritāḥ /
MBh, 6, BhaGī 5, 28.2 vigatecchābhayakrodho yaḥ sadā mukta eva saḥ //
MBh, 6, BhaGī 10, 4.2 sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayameva ca //
MBh, 6, BhaGī 11, 45.1 adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me /
MBh, 6, BhaGī 12, 15.2 harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ //
MBh, 6, BhaGī 18, 8.1 duḥkhamityeva yatkarma kāyakleśabhayāttyajet /
MBh, 6, BhaGī 18, 30.1 pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye /
MBh, 6, BhaGī 18, 35.1 yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca /
MBh, 6, 41, 14.2 asmin raṇasamūhe vai vartamāne mahābhaye /
MBh, 6, 42, 30.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 6, 44, 47.1 vartamāne bhaye tasminnirmaryāde mahāhave /
MBh, 6, 45, 58.1 vīkṣāṃcakruḥ samantāt te pāṇḍavā bhayapīḍitāḥ /
MBh, 6, 50, 42.1 padātir ekaḥ saṃkruddhaḥ śatrūṇāṃ bhayavardhanaḥ /
MBh, 6, 50, 59.2 apare cainam ālokya bhayāt pañcatvam āgatāḥ //
MBh, 6, 50, 80.1 bhīmasenabhayatrastaṃ sainyaṃ ca samakampata /
MBh, 6, 51, 25.2 arjunasya bhayād rājan samantād vipradudruvuḥ //
MBh, 6, 54, 8.1 sātyakistu rathaṃ tyaktvā vartamāne mahābhaye /
MBh, 6, 54, 25.2 dudrāva kauravaṃ sainyaṃ viṣādabhayakampitam //
MBh, 6, 55, 45.2 bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva //
MBh, 6, 55, 124.1 narāśvanāgāsthinikṛttaśarkarā vināśapātālavatī bhayāvahā /
MBh, 6, 56, 20.1 saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām /
MBh, 6, 58, 20.1 tasmin dāśarathe yuddhe vartamāne bhayāvahe /
MBh, 6, 58, 30.2 bhīmasenaṃ mahābāhuṃ putrāste prādravan bhayāt //
MBh, 6, 59, 10.2 na prājahan bhīmasenaṃ bhaye jāte mahābalam //
MBh, 6, 60, 33.2 śeṣā ye 'nye 'bhavaṃstatra te bhīmasya bhayārditāḥ /
MBh, 6, 60, 49.1 sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm /
MBh, 6, 60, 70.2 upāyenāpayānaṃ te ghaṭotkacabhayārditāḥ //
MBh, 6, 61, 1.2 bhayaṃ me sumahajjātaṃ vismayaścaiva saṃjaya /
MBh, 6, 62, 36.2 balaṃ caiva raṇe nityaṃ bhayebhyaścaiva rakṣati //
MBh, 6, 63, 19.1 yaścaivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet /
MBh, 6, 63, 20.2 bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ //
MBh, 6, 66, 1.3 bhīmasenabhayād icchan putrāṃstārayituṃ tava //
MBh, 6, 66, 3.1 tasminn ākulasaṃgrāme vartamāne mahābhaye /
MBh, 6, 66, 13.1 tasminmahābhaye ghore tumule lomaharṣaṇe /
MBh, 6, 67, 2.2 dhvajaṃ ca dṛṣṭvā pārthasya sarvānno bhayam āviśat //
MBh, 6, 69, 37.1 tataḥ samākule tasmin vartamāne mahābhaye /
MBh, 6, 73, 56.2 bhīmasenabhayāviṣṭā dhṛṣṭadyumnavimohitā //
MBh, 6, 76, 6.1 kruddhaṃ tam udvīkṣya bhayena rājan saṃmūrchito nālabhaṃ śāntim adya /
MBh, 6, 78, 10.2 abhavat tumulo nādo bhayād dṛṣṭvā kirīṭinam //
MBh, 6, 78, 23.1 hataṃ svam ātmajaṃ dṛṣṭvā virāṭaḥ prādravad bhayāt /
MBh, 6, 78, 41.2 pradudrāva bhayād rakṣo hitvā sātyakim āhave //
MBh, 6, 78, 43.2 niśitair bahubhir bāṇaiste 'dravanta bhayārditāḥ //
MBh, 6, 79, 39.1 śaktiṃ vinihatāṃ dṛṣṭvā haiḍimbaḥ prādravad bhayāt /
MBh, 6, 81, 23.2 kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ bhayaṃ tvam adya prakaroṣi vīra //
MBh, 6, 81, 29.1 tataḥ samutsṛjya dhanuḥ sabāṇaṃ yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam /
MBh, 6, 83, 26.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham /
MBh, 6, 83, 27.2 vyāttānanā bhayakarā uragā iva saṃghaśaḥ //
MBh, 6, 84, 4.2 bhīṣmam evābhyayustūrṇaṃ tyaktvā mṛtyukṛtaṃ bhayam //
MBh, 6, 86, 82.1 dṛṣṭvā droṇasya vikrāntaṃ pāṇḍavān bhayam āviśat /
MBh, 6, 87, 8.2 svabalaṃ ca bhayāt tasya prāyaśo vimukhīkṛtam //
MBh, 6, 89, 17.2 bhīmasenabhayodvignaṃ vivarṇavadanaṃ tathā /
MBh, 6, 89, 19.3 vyatiṣaktaṃ mahāraudraṃ yuddhaṃ bhīrubhayāvaham //
MBh, 6, 91, 73.2 tāvakānāṃ bhayaṃ ghoraṃ samapadyata bhārata //
MBh, 6, 92, 18.2 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham //
MBh, 6, 95, 46.1 vavuśca tumulā vātāḥ śaṃsantaḥ sumahad bhayam /
MBh, 6, 95, 51.2 nipetuḥ sahasā bhūmau vedayānā mahad bhayam //
MBh, 6, 96, 33.2 rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt //
MBh, 6, 97, 27.2 rathaṃ tatraiva saṃtyajya prādravanmahato bhayāt //
MBh, 6, 99, 33.1 tasmin raudre tathā yuddhe vartamāne mahābhaye /
MBh, 6, 99, 37.2 praterur bahavo rājan bhayaṃ tyaktvā mahāhave //
MBh, 6, 100, 4.2 vyadravanta raṇe rājan bhaye jāte mahārathāḥ //
MBh, 6, 101, 23.1 vadhyamānā hayāste tu prādravanta bhayārditāḥ /
MBh, 6, 102, 56.3 krośantaḥ prādravan sarve vāsudevabhayānnarāḥ //
MBh, 6, 102, 75.2 vīkṣāṃ cakrur mahārāja pāṇḍavā bhayapīḍitāḥ //
MBh, 6, 104, 32.2 gajārohān gajebhyaśca pareṣāṃ vidadhad bhayam //
MBh, 6, 105, 13.2 siṃhasyeva mṛgā rājan vyadravanta mahābhayāt //
MBh, 6, 106, 24.1 duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ /
MBh, 6, 107, 31.3 tayor yuddhaṃ samabhavad ghorarūpaṃ bhayāvaham //
MBh, 6, 108, 8.2 śivāścāśivanirghoṣā vedayantyo mahad bhayam //
MBh, 6, 108, 10.2 vedayāno bhayaṃ ghoraṃ rājñāṃ dehāvakartanam //
MBh, 6, 110, 20.2 gāṅgeyasya rathābhyāśam upajagme mahābhaye //
MBh, 6, 110, 39.2 abhyadravata saṃhṛṣṭo bhayaṃ tyaktvā yatavratam //
MBh, 6, 110, 42.1 tataḥ pravavṛte yuddhaṃ kauravāṇāṃ bhayāvaham /
MBh, 6, 111, 20.1 na vai bhīṣmād bhayaṃ kiṃcit kartavyaṃ yudhi sṛñjayāḥ /
MBh, 6, 112, 103.2 te bhayaṃ sumahat tyaktvā pāṇḍavān pratiyudhyata //
MBh, 6, 113, 15.1 bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ /
MBh, 6, 114, 66.2 abhidravata gāṅgeyaṃ māṃ vo 'stu bhayam aṇvapi //
MBh, 6, 115, 10.1 ubhayoḥ senayo rājan kṣatriyān bhayam āviśat /
MBh, 7, 1, 11.2 bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām //
MBh, 7, 1, 44.1 sa hi śakto raṇe rājaṃstrātum asmānmahābhayāt /
MBh, 7, 1, 44.2 tridaśān iva govindaḥ satataṃ sumahābhayāt //
MBh, 7, 1, 49.1 tat khaṇḍaṃ pūrayāmāsa pareṣām ādadhad bhayam /
MBh, 7, 2, 14.2 nipātitaṃ cāhavaśauṇḍam āhave kathaṃ nu kuryām aham āhave bhayam //
MBh, 7, 3, 12.1 buddhyā viśuddhayā yukto yaḥ kurūṃstārayed bhayāt /
MBh, 7, 6, 26.1 gomāyavaśca prākrośan bhayadān dāruṇān ravān /
MBh, 7, 7, 13.1 śūrāṇāṃ harṣajanano bhīrūṇāṃ bhayavardhanaḥ /
MBh, 7, 9, 21.1 yat senāḥ samakampanta yad vīrān aspṛśad bhayam /
MBh, 7, 9, 21.2 ke tatra nājahur droṇaṃ ke kṣudrāḥ prādravan bhayāt //
MBh, 7, 9, 68.2 māyāvī rākṣaso ghoro yasmānmama mahad bhayam //
MBh, 7, 12, 12.1 mayi jīvati rājendra na bhayaṃ kartum arhasi /
MBh, 7, 13, 5.2 aśmavarṣam ivāvarṣat pareṣām āvahad bhayam //
MBh, 7, 13, 18.2 nadīṃ prāvartayad rājan bhīrūṇāṃ bhayavardhinīm //
MBh, 7, 17, 23.2 vyadravanta bhayād bhītā yena dauryodhanaṃ balam //
MBh, 7, 17, 25.2 savyasācini saṃkruddhe traigartān bhayam āviśat //
MBh, 7, 17, 27.2 alaṃ drutena vaḥ śūrā na bhayaṃ kartum arhatha //
MBh, 7, 20, 27.2 aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat //
MBh, 7, 23, 17.2 ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt //
MBh, 7, 23, 18.2 tasmād bhayaṃ no bhūyiṣṭhaṃ bhrātṛvyācca viśeṣataḥ //
MBh, 7, 24, 7.2 bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhan parān yudhi //
MBh, 7, 25, 56.2 bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ //
MBh, 7, 25, 57.1 tato dhvanir dviradarathāśvapārthivair bhayād dravadbhir janito 'tibhairavaḥ /
MBh, 7, 31, 10.2 bāhyaṃ mṛtyubhayaṃ kṛtvā tāvakāḥ pāṇḍavān yayuḥ //
MBh, 7, 32, 26.2 vanaukasām ivāraṇye tvadīyānām abhūd bhayam //
MBh, 7, 36, 4.2 trāsyamānā bhayād vīraṃ parivavrustavātmajam //
MBh, 7, 40, 20.2 prādurāsīnmahāśabdo bhīrūṇāṃ bhayavardhanaḥ /
MBh, 7, 41, 19.1 tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat /
MBh, 7, 44, 8.1 mahāgrāhagṛhīteva vātavegabhayārditā /
MBh, 7, 48, 50.1 mahābhayā vaitaraṇīva dustarā pravartitā yodhavaraistadā nadī /
MBh, 7, 48, 50.2 uvāha madhyena raṇājiraṃ bhṛśaṃ bhayāvahā jīvamṛtapravāhinī //
MBh, 7, 49, 18.2 tasyāsmābhir na śakitastrātum adyātmajo bhayāt //
MBh, 7, 49, 19.1 bhayaṃ tu sumahat prāptaṃ dhārtarāṣṭraṃ mahad balam /
MBh, 7, 51, 20.2 na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati //
MBh, 7, 52, 9.1 praharṣaṃ pāṇḍaveyānāṃ śrutvā mama mahad bhayam /
MBh, 7, 52, 13.1 evaṃ vilapamānaṃ taṃ bhayād vyākulacetasam /
MBh, 7, 52, 18.2 sa kathaṃ pāṇḍaveyebhyo bhayaṃ paśyasi saindhava //
MBh, 7, 52, 19.2 yattā yotsyanti mā bhaistvaṃ saindhava vyetu te bhayam //
MBh, 7, 52, 25.2 ahaṃ hi rakṣitā tāta bhayāt tvāṃ nātra saṃśayaḥ //
MBh, 7, 52, 28.2 iṣṭaṃ ca bahubhir yajñair na te mṛtyubhayād bhayam //
MBh, 7, 52, 28.2 iṣṭaṃ ca bahubhir yajñair na te mṛtyubhayād bhayam //
MBh, 7, 52, 33.3 apānudad bhayaṃ pārthād yuddhāya ca mano dadhe //
MBh, 7, 64, 6.2 cacāla ca mahī kṛtsnā bhaye ghore samutthite //
MBh, 7, 64, 28.1 tasmin sutumule śabde bhīrūṇāṃ bhayavardhane /
MBh, 7, 69, 36.2 yodhayanti trayo lokāḥ sanarā nāsti te bhayam //
MBh, 7, 69, 51.3 gatir bhava suraśreṣṭha trāhi no mahato bhayāt //
MBh, 7, 70, 34.2 nāsīt kaścinmahārāja yo 'tyākṣīt saṃyugaṃ bhayāt //
MBh, 7, 72, 5.1 saṃkṣaye tu tathā bhūte vartamāne mahābhaye /
MBh, 7, 73, 9.2 āśrayaṃ dhārtarāṣṭrasya rājño duḥkhabhayāvaham //
MBh, 7, 75, 11.1 bhayaṃ vipulam asmāsu tāvadhattāṃ narottamau /
MBh, 7, 76, 1.2 sraṃsanta iva majjānastāvakānāṃ bhayānnṛpa /
MBh, 7, 76, 15.1 mithaśca samabhāṣetām abhītau bhayavardhanau /
MBh, 7, 77, 23.2 na cakāra bhayaṃ prāpte bhaye mahati māriṣa //
MBh, 7, 77, 23.2 na cakāra bhayaṃ prāpte bhaye mahati māriṣa //
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 81, 28.3 svarṇadaṇḍāṃ mahāghorām aṣṭaghaṇṭāṃ bhayāvahām //
MBh, 7, 83, 16.1 tad rakṣaḥ samare viddhaṃ kṛtvā nādaṃ bhayāvaham /
MBh, 7, 85, 15.3 na paśyasi bhayaṃ ghoraṃ droṇānnaḥ samupasthitam //
MBh, 7, 86, 21.2 bhāradvājād bhayaṃ nityaṃ paśyamānena te prabho //
MBh, 7, 86, 27.1 mā ca te bhayam adyāstu rājann arjunasaṃbhavam /
MBh, 7, 87, 1.3 pārthācca bhayam āśaṅkan parityāgānmahīpateḥ //
MBh, 7, 88, 52.2 vyapetabhīr amitrāṇām āvahat sumahad bhayam /
MBh, 7, 95, 44.2 javam uttamam āsthāya sarvataḥ prādravan bhayāt //
MBh, 7, 98, 9.1 nanu nāma tvayā vīra dīryamāṇā bhayārditā /
MBh, 7, 99, 12.2 bhayāt patagarājasya gartānīva mahoragāḥ //
MBh, 7, 100, 19.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 7, 101, 31.1 tām āpatantīṃ sahasā ghorarūpāṃ bhayāvahām /
MBh, 7, 101, 67.2 pāñcālān pāṇḍavāṃścaiva mahad bhayam athāviśat //
MBh, 7, 102, 34.1 yaṃ bhayeṣvabhigacchanti sahasrākṣam ivāmarāḥ /
MBh, 7, 102, 43.3 tam āsthāya gatau kṛṣṇau na tayor vidyate bhayam //
MBh, 7, 102, 101.3 prādravan sarathāḥ sarve bhīmasenabhayārditāḥ //
MBh, 7, 103, 10.2 akarot sahasā nādaṃ pāṇḍūnāṃ bhayam ādadhat //
MBh, 7, 105, 11.4 yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram //
MBh, 7, 106, 4.2 nānyato bhayam ādatta vinā karṇaṃ dhanurdharam //
MBh, 7, 106, 5.1 bhayānna śete satataṃ cintayan vai mahāratham /
MBh, 7, 110, 17.2 duḥśāsanaḥ saha bhrātrā bhayād bhīmād upāramat //
MBh, 7, 113, 14.1 evaṃ bruvanto yodhāste tāvakā bhayapīḍitāḥ /
MBh, 7, 113, 15.2 babhūva ca viśeṣeṇa bhīrūṇāṃ bhayavardhinī //
MBh, 7, 114, 88.2 dhanaṃjayabhayāt karṇam ujjihīrṣur mahārathaḥ //
MBh, 7, 116, 35.2 ācāryād bhayam utsṛjya yaḥ preṣayati sātyakim //
MBh, 7, 122, 14.2 asmāddhi kurumukhyānāṃ mahad utpatsyate bhayam //
MBh, 7, 123, 15.2 kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam //
MBh, 7, 123, 19.1 tasminn ākulasaṃgrāme vartamāne mahābhaye /
MBh, 7, 129, 12.2 babhūva rajanī ghorā bhīrūṇāṃ bhayavardhinī //
MBh, 7, 129, 14.2 nyavedayan bhayaṃ ghoraṃ sajvālakavalair mukhaiḥ //
MBh, 7, 129, 15.1 ulūkāścāpyadṛśyanta śaṃsanto vipulaṃ bhayam /
MBh, 7, 129, 32.2 tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣavaḥ //
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 131, 31.1 bhayārditā pracukṣobha putrasya tava vāhinī /
MBh, 7, 132, 4.1 tataḥ samabhavad yuddham atīva bhayavardhanam /
MBh, 7, 132, 38.1 te hanyamānā droṇena pāñcālāḥ prādravan bhayāt /
MBh, 7, 134, 58.2 tiṣṭhadhvaṃ samare śūrā bhayaṃ tyajata phalgunāt //
MBh, 7, 135, 45.1 tasmiṃstu tumule yuddhe bhīrūṇāṃ bhayavardhane /
MBh, 7, 136, 2.3 ghorarūpaṃ mahārāja bhīrūṇāṃ bhayavardhanam //
MBh, 7, 136, 11.1 te hanyamānā droṇena pāñcālāḥ prādravan bhayāt /
MBh, 7, 136, 19.2 prādravanta mahārāja bhayāviṣṭāḥ samantataḥ //
MBh, 7, 138, 1.2 vartamāne tathā yuddhe ghorarūpe bhayāvahe /
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 139, 33.2 yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam //
MBh, 7, 142, 41.2 pārtho 'rdayad rākṣasendraṃ sa viddhaḥ prādravad bhayāt //
MBh, 7, 143, 24.2 yathendrabhayavitrastā dānavās tārakāmaye //
MBh, 7, 144, 20.2 kālarātrinibhā hyāsīd ghorarūpā bhayāvahā //
MBh, 7, 144, 31.2 akampata mahārāja bhayatrasteva cāṅganā //
MBh, 7, 144, 42.2 nirmaryādam abhūd yuddhaṃ rātrau ghoraṃ bhayāvaham //
MBh, 7, 145, 1.2 tasmin sutumule yuddhe vartamāne bhayāvahe /
MBh, 7, 146, 10.2 rātriḥ samabhavaccaiva tīvrarūpā bhayāvahā //
MBh, 7, 146, 39.2 pradudrāva diśaḥ sarvā vīkṣamāṇaṃ bhayārditam //
MBh, 7, 148, 45.2 ete dravanti pāñcālāḥ siṃhasyeva bhayānmṛgāḥ //
MBh, 7, 152, 4.1 tasmiṃstvamānuṣe yuddhe vartamāne bhayāvahe /
MBh, 7, 152, 36.2 vārayasva naravyāghra mahaddhi bhayam āgatam //
MBh, 7, 152, 42.1 tad dṛṣṭvā rākṣasendrasya ghoraṃ karma bhayāvaham /
MBh, 7, 154, 2.2 tāvakānāṃ mahārāja bhayam āsīt sudāruṇam //
MBh, 7, 154, 33.2 dṛṣṭvā balaughāṃśca nipātyamānān mahad bhayaṃ tava putrān viveśa //
MBh, 7, 161, 19.2 jīvanta iva tatra sma vyadṛśyanta bhayārditāḥ //
MBh, 7, 162, 20.1 vihvalaṃ tat samudbhrāntaṃ sabhayaṃ bhāratāturam /
MBh, 7, 162, 23.1 antakākrīḍasadṛśe bhīrūṇāṃ bhayavardhane /
MBh, 7, 164, 62.2 udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat //
MBh, 7, 164, 106.1 tam atathyabhaye magno jaye sakto yudhiṣṭhiraḥ /
MBh, 7, 165, 11.2 dīpayantīva tāpena śaṃsantīva mahad bhayam //
MBh, 7, 165, 60.1 parājayam athāvāpya paratra ca mahad bhayam /
MBh, 7, 165, 74.2 trastarūpatarā rājan kauravāḥ prādravan bhayāt //
MBh, 7, 165, 76.2 parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt //
MBh, 7, 165, 77.2 madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt //
MBh, 7, 165, 80.1 padātigaṇasaṃyuktastrasto rājan bhayārditaḥ /
MBh, 7, 165, 115.1 tadatathyabhaye magno jaye sakto yudhiṣṭhiraḥ /
MBh, 7, 165, 124.1 sainikāśca tataḥ sarve prādravanta bhayārditāḥ /
MBh, 7, 166, 30.2 pretya ceha ca samprāptaṃ trāṇāya mahato bhayāt //
MBh, 7, 167, 6.2 tad dṛṣṭvā ghorarūpaṃ tu drauṇer astraṃ bhayāvaham //
MBh, 7, 167, 13.3 yugacakrākṣabhagnaiśca drutāḥ kecid bhayāturāḥ //
MBh, 7, 167, 16.1 krośantastāta putreti palāyanto 'pare bhayāt /
MBh, 7, 168, 14.2 bhayārditānām asmākaṃ vācā marmāṇi kṛntasi //
MBh, 7, 168, 19.2 droṇaputrād bhayaṃ kartuṃ nārhasyamitavikrama //
MBh, 7, 170, 8.2 siṃhanādena mahatā vyapohya sumahad bhayam //
MBh, 7, 170, 58.2 pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat //
MBh, 7, 171, 34.3 sakrodho bhayam utsṛjya abhidudrāva pārṣatam //
MBh, 7, 171, 69.2 droṇaputraṃ bhayād rājan dikṣu sarvāsu menire //
MBh, 8, 4, 23.1 madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ /
MBh, 8, 5, 42.1 yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam /
MBh, 8, 5, 81.1 yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ /
MBh, 8, 5, 103.1 ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt /
MBh, 8, 12, 13.1 vismāpayan prekṣaṇīyaṃ dviṣatāṃ bhayavardhanam /
MBh, 8, 13, 24.1 na cet paritrāsya imāñ janān bhayād dviṣadbhir evaṃ balibhiḥ prapīḍitān /
MBh, 8, 16, 3.1 tasmān mahad bhayaṃ tīvram amitraghnād dhanaṃjayāt /
MBh, 8, 16, 6.1 etacchrutvā ca dṛṣṭvā ca bhrātur ghoraṃ mahad bhayam /
MBh, 8, 18, 46.1 apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt /
MBh, 8, 24, 27.2 mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ /
MBh, 8, 24, 38.1 tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam /
MBh, 8, 26, 28.2 api saṃjanayeyur ye bhayaṃ sākṣācchatakratoḥ //
MBh, 8, 26, 35.2 apasavyaṃ tadā cakrur vedayanto mahad bhayam //
MBh, 8, 26, 69.2 yadi na ripubhayāt palāyase samaragato 'dya hato 'si sūtaja //
MBh, 8, 27, 66.2 bhayāvatīrṇaḥ saṃtrāsād abaddhaṃ bahu bhāṣase //
MBh, 8, 29, 5.2 guror bhayāc cāpi na celivān ahaṃ tac cāvabuddho dadṛśe sa vipraḥ //
MBh, 8, 29, 30.1 tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt /
MBh, 8, 29, 31.2 yudhyamānasya saṃgrāme prāptasyaikāyane bhayam //
MBh, 8, 30, 3.2 tathāpi me bhayaṃ na syāt kimu pārthāt sakeśavāt //
MBh, 8, 30, 6.1 na hi karṇaḥ samudbhūto bhayārtham iha māriṣa /
MBh, 8, 31, 26.2 nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam //
MBh, 8, 31, 41.1 paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam /
MBh, 8, 32, 57.2 nanāda balavan nādaṃ karṇasya bhayam ādadhat //
MBh, 8, 35, 5.2 bhīmasenabhayāgādhe majjantaṃ vyasanārṇave //
MBh, 8, 35, 32.1 te bhīmabhayasaṃtrastās tāvakā bharatarṣabha /
MBh, 8, 35, 49.2 uddhūtānāṃ yathā vṛṣṭyā sāgarāṇāṃ bhayāvahaḥ //
MBh, 8, 35, 59.2 abhavan me bhayaṃ tīvraṃ katham etad bhaviṣyati //
MBh, 8, 36, 32.2 avagāḍhā majjayantyaḥ kṣatrasyājanayan bhayam //
MBh, 8, 36, 36.1 śūrās tu samare rājan bhayaṃ tyaktvā sudustyajam /
MBh, 8, 37, 9.2 bhayaṃ vipulam ādāya niśceṣṭā samapadyata //
MBh, 8, 38, 2.1 sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputrabhayārditām /
MBh, 8, 39, 10.3 tyaktvā mṛtyubhayaṃ ghoraṃ drauṇāyanim upādravan //
MBh, 8, 40, 127.1 taṃ visaṃjñaṃ mahārāja kirīṭibhayapīḍitam /
MBh, 8, 42, 16.1 tato yuddham atīvāsīc cakṣuḥśrotrabhayāvaham /
MBh, 8, 45, 7.1 astrayuddhe tato rājan vartamāne bhayāvahe /
MBh, 8, 48, 12.2 na saṃnatiṃ praimi suyodhanasya na tvā jānāmy ādhirather bhayārtam //
MBh, 8, 49, 43.1 atha dasyubhayāt kecit tadā tad vanam āviśan /
MBh, 8, 51, 25.1 tad evaṃ samare tāta vartamāne mahābhaye /
MBh, 8, 54, 1.3 mahābhaye sārathim ity uvāca bhīmaś camūṃ vārayan dhārtarāṣṭrīm /
MBh, 8, 55, 13.2 abhyadravanta saṃgrāme tyaktvā prāṇakṛtaṃ bhayam //
MBh, 8, 55, 17.2 tatra tatra sma līyante bhaye jāte mahārathāḥ //
MBh, 8, 55, 19.2 arjunaṃ samabhityajya dudruvur vai diśo bhayāt //
MBh, 8, 55, 67.2 pradudruvur diśo bhītā bhīmāj jāte mahābhaye //
MBh, 8, 55, 68.2 bhayena mahatā bhagnaḥ putro duryodhanas tava /
MBh, 8, 57, 16.2 arjunasya bhayāt tūrṇaṃ nighnataḥ śātravān bahūn //
MBh, 8, 57, 28.2 arjunasya bhayāt tūrṇaṃ nirapekṣā janādhipāḥ //
MBh, 8, 57, 29.2 bhayahā yo bhaved vīra tvām ṛte sūtanandana //
MBh, 8, 57, 48.3 bhayaṃ me vai jāyate sādhvasaṃ ca dṛṣṭvā kṛṣṇāv ekarathe sametau //
MBh, 8, 59, 38.2 karṇam evopalīyanta bhayād gāṇḍīvadhanvanaḥ //
MBh, 8, 60, 11.2 bhaye teṣāṃ trāṇam icchan subāhur abhyāhatānāṃ rathayūthapena //
MBh, 8, 61, 8.2 ye bhīmasenaṃ dadṛśus tadānīṃ bhayena te 'pi vyathitā nipetuḥ //
MBh, 8, 61, 9.2 bhayāc ca saṃcukruśur uccakais te nimīlitākṣā dadṛśuś ca tan na //
MBh, 8, 61, 10.2 sarve palāyanta bhayābhipannā nāyaṃ manuṣya iti bhāṣamāṇāḥ //
MBh, 8, 62, 6.2 paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam //
MBh, 8, 62, 9.1 ete dravanti rājāno bhīmasenabhayārditāḥ /
MBh, 8, 64, 6.2 bhayāt tu tāv eva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ //
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 8, 65, 45.1 sa sarvataḥ prekṣya diśo viśūnyā bhayāvadīrṇaiḥ kurubhir vihīnaḥ /
MBh, 8, 67, 36.1 karṇe hate kuravaḥ prādravanta bhayārditā gāḍhaviddhāś ca saṃkhye /
MBh, 8, 68, 54.2 raṇājire vītabhayau virejatuḥ samānayānāv iva viṣṇuvāsavau //
MBh, 9, 1, 11.2 apasṛtya hradaṃ ghoraṃ viveśa ripujād bhayāt //
MBh, 9, 7, 18.2 tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam //
MBh, 9, 7, 22.2 tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut //
MBh, 9, 8, 1.2 tataḥ pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam /
MBh, 9, 8, 32.1 śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī /
MBh, 9, 8, 35.2 krośadbhir bāndhavaiścānye bhayārtā na nivartire //
MBh, 9, 9, 49.2 pradudrāva bhayāt senā tāvakī bharatarṣabha //
MBh, 9, 9, 57.1 tataḥ pravavṛte yuddhaṃ bhīrūṇāṃ bhayavardhanam /
MBh, 9, 9, 65.1 āviveśa tatastīvraṃ tāvakānāṃ mahad bhayam /
MBh, 9, 10, 4.1 harṣaṇe yuddhaśauṇḍānāṃ bhīrūṇāṃ bhayavardhane /
MBh, 9, 10, 7.1 tasmiṃstathā vartamāne yuddhe bhīrubhayāvahe /
MBh, 9, 11, 10.1 taptahemamayaiḥ śubhrair babhūva bhayavardhanī /
MBh, 9, 12, 23.1 nakulapreṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām /
MBh, 9, 12, 41.2 bāṇāndhakāre mahati kṛte tatra mahābhaye //
MBh, 9, 16, 66.2 vitresuḥ pāṇḍavabhayād rajodhvastāstathā bhṛśam //
MBh, 9, 18, 6.2 yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate /
MBh, 9, 18, 6.3 tad bhayaṃ sa ca naḥ śoko bhūya evābhyavartata //
MBh, 9, 18, 7.3 madrarāje hate rājan yodhāste prādravan bhayāt //
MBh, 9, 18, 8.2 āruhya javasampannāḥ pādātāḥ prādravan bhayāt //
MBh, 9, 18, 13.1 dṛṣṭvā tu kauravaṃ sainyaṃ bhayatrastaṃ pravidrutam /
MBh, 9, 18, 30.1 tān prekṣya dravataḥ sarvān bhīmasenabhayārditān /
MBh, 9, 19, 7.2 naivāvatasthe samare bhṛśaṃ bhayād vimardamānaṃ tu parasparaṃ tadā //
MBh, 9, 19, 16.2 gadāṃ pragṛhyāśu javena vīro bhūmiṃ prapanno bhayavihvalāṅgaḥ //
MBh, 9, 20, 26.2 samapadyata sarveṣāṃ sainyānāṃ sumahad bhayam //
MBh, 9, 22, 76.2 rudhirodakacitrā ca bhīrūṇāṃ bhayavardhinī //
MBh, 9, 24, 5.2 akṣatā yugapat kecit prādravan bhayapīḍitāḥ //
MBh, 9, 25, 29.1 tasminnipatite vīre tāvakā bhayamohitāḥ /
MBh, 9, 26, 24.1 nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cenmama /
MBh, 9, 27, 40.1 śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam /
MBh, 9, 27, 40.2 dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ //
MBh, 9, 27, 60.2 yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ //
MBh, 9, 27, 61.2 bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ //
MBh, 9, 28, 11.3 pratiṣṭhamānaṃ tu bhayānnāvatiṣṭhata daṃśitam //
MBh, 9, 28, 24.2 hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 28, 73.2 yayur manuṣyāḥ saṃbhrāntā bhīmasenabhayārditāḥ //
MBh, 9, 28, 74.1 api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo 'bhūt sudāruṇam /
MBh, 9, 28, 86.4 svakaṃ sa hayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 28, 87.2 bhayavyākulitaṃ sarvaṃ prādravannagaraṃ prati //
MBh, 9, 28, 88.2 vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt //
MBh, 9, 30, 3.2 viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam //
MBh, 9, 30, 27.1 sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ /
MBh, 9, 30, 35.3 na ca prāṇabhayād bhīto vyapayāto 'smi bhārata //
MBh, 9, 30, 37.1 na prāṇahetor na bhayānna viṣādād viśāṃ pate /
MBh, 9, 31, 13.1 na me tvatto bhayaṃ rājanna ca pārthād vṛkodarāt /
MBh, 9, 34, 61.1 kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam /
MBh, 9, 35, 25.2 tadbhayād apasarpan vai tasmin kūpe papāta ha /
MBh, 9, 36, 31.3 pannagebhyo bhayaṃ tatra vidyate na sma kaurava //
MBh, 9, 39, 8.1 adyaprabhṛti naivātra bhayaṃ vyālād bhaviṣyati /
MBh, 9, 39, 14.2 na gantavyaṃ mahāprājña trāhi cāsmānmahābhayāt //
MBh, 9, 39, 17.1 tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam /
MBh, 9, 41, 34.1 taṃ tu kruddham abhiprekṣya brahmahatyābhayānnadī /
MBh, 9, 44, 19.2 senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham //
MBh, 9, 46, 6.1 yathāsmān surarāṭ śakro bhayebhyaḥ pāti sarvadā /
MBh, 9, 56, 30.2 bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān //
MBh, 9, 56, 65.1 tataḥ parān āviśad uttamaṃ bhayaṃ samīkṣya bhūmau patitaṃ narottamam /
MBh, 9, 57, 9.2 dharmarājāparādhena bhayaṃ naḥ punarāgatam //
MBh, 9, 57, 53.2 nṛtyadbhir bhayadair vyāptā diśastatrābhavannṛpa //
MBh, 9, 62, 9.2 yudhiṣṭhiraṃ mahārāja mahad bhayam athāviśat //
MBh, 9, 62, 14.1 evaṃ vicintya bahudhā bhayaśokasamanvitaḥ /
MBh, 9, 64, 48.2 tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām //
MBh, 10, 1, 5.1 anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ /
MBh, 10, 2, 24.1 rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ /
MBh, 10, 6, 6.1 daṃṣṭrākarālavadanaṃ vyāditāsyaṃ bhayāvaham /
MBh, 10, 6, 24.2 yad udyamya mahat kṛtyaṃ bhayād api nivartate //
MBh, 10, 6, 27.2 yad ārabhya kriyāṃ kāṃcid bhayād iha nivartate //
MBh, 10, 6, 28.1 tad idaṃ duṣpraṇītena bhayaṃ māṃ samupasthitam /
MBh, 10, 7, 39.2 ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ //
MBh, 10, 7, 49.1 janayeyur bhayaṃ ye sma trailokyasyāpi darśanāt /
MBh, 10, 8, 1.3 kaccit kṛpaśca bhojaśca bhayārtau na nyavartatām //
MBh, 10, 8, 9.2 advāreṇābhyavaskandya vihāya bhayam ātmanaḥ //
MBh, 10, 8, 23.2 bhūtam eva vyavasyanto na sma pravyāharan bhayāt //
MBh, 10, 8, 75.1 tatastacchastravitrastā utpatanto bhayāturāḥ /
MBh, 10, 8, 82.2 nidrārtāśca bhayārtāśca vyadhāvanta tatastataḥ //
MBh, 10, 8, 99.2 śibirānniṣpatanti sma kṣatriyā bhayapīḍitāḥ //
MBh, 10, 8, 146.2 teṣāṃ nūnaṃ bhayānnāsau kṛtavān kurunandana /
MBh, 10, 9, 16.1 bhayānnamanti rājāno yasya sma śatasaṃghaśaḥ /
MBh, 10, 14, 9.2 mahad bhayaṃ ca bhūtānāṃ sarveṣāṃ samajāyata //
MBh, 10, 15, 13.2 mayaitad astram utsṛṣṭaṃ bhīmasenabhayānmune //
MBh, 10, 15, 29.1 yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam /
MBh, 10, 15, 30.1 na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā /
MBh, 10, 15, 30.1 na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā /
MBh, 11, 2, 13.1 śokasthānasahasrāṇi bhayasthānaśatāni ca /
MBh, 11, 5, 4.2 samantāt saṃparikṣiptaṃ mṛtyor api bhayapradam //
MBh, 11, 5, 7.1 sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ /
MBh, 11, 5, 15.2 nānārūpā madhukarā ghorarūpā bhayāvahāḥ /
MBh, 11, 5, 21.1 vṛkṣaprapātācca bhayaṃ mūṣakebhyaśca pañcamam /
MBh, 11, 5, 21.2 madhulobhānmadhukaraiḥ ṣaṣṭham āhur mahad bhayam //
MBh, 11, 6, 2.2 kathaṃ vā sa vimucyeta narastasmānmahābhayāt //
MBh, 11, 7, 20.2 tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati //
MBh, 11, 10, 22.2 bhayārtāḥ pāṇḍuputrāṇām āgaskṛtvā mahātmanām //
MBh, 11, 22, 16.1 aho dhig duḥśalāṃ paśya vītaśokabhayām iva /
MBh, 12, 3, 7.2 na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt //
MBh, 12, 3, 11.2 kathayasva bhayaṃ tyaktvā yāthātathyam idaṃ mama //
MBh, 12, 13, 11.2 ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt //
MBh, 12, 14, 17.1 yasmin kṣamā ca krodhaśca dānādāne bhayābhaye /
MBh, 12, 15, 5.1 rājadaṇḍabhayād eke pāpāḥ pāpaṃ na kurvate /
MBh, 12, 15, 5.2 yamadaṇḍabhayād eke paralokabhayād api //
MBh, 12, 15, 5.2 yamadaṇḍabhayād eke paralokabhayād api //
MBh, 12, 15, 6.1 parasparabhayād eke pāpāḥ pāpaṃ na kurvate /
MBh, 12, 15, 7.1 daṇḍasyaiva bhayād eke na khādanti parasparam /
MBh, 12, 15, 12.2 daṇḍasyaiva bhayād ete manuṣyā vartmani sthitāḥ //
MBh, 12, 15, 31.2 paśyāgnayaśca pratiśāmyantyabhītāḥ saṃtarjitā daṇḍabhayājjvalanti //
MBh, 12, 15, 34.2 daṇḍasya hi bhayād bhīto bhogāyeha prakalpate //
MBh, 12, 15, 43.1 daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ /
MBh, 12, 26, 18.2 paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayānyapi //
MBh, 12, 26, 18.2 paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayānyapi //
MBh, 12, 29, 49.2 na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati //
MBh, 12, 37, 29.1 na dadyād yaśase dānaṃ na bhayānnopakāriṇe /
MBh, 12, 39, 34.1 na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam /
MBh, 12, 47, 60.2 ye namasyanti govindaṃ na teṣāṃ vidyate bhayam //
MBh, 12, 49, 51.2 bhayāt kṣatriyavīrāṇāṃ parvataṃ samupāśritaḥ //
MBh, 12, 50, 3.2 guptā rāmabhayodvignāḥ kṣatriyāṇāṃ kulodvahāḥ //
MBh, 12, 53, 27.2 dadarśa sa mahābāhur bhayād āgatasādhvasaḥ //
MBh, 12, 55, 7.1 yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt /
MBh, 12, 55, 11.3 abhiśāpabhayād bhīto bhavantaṃ nopasarpati //
MBh, 12, 55, 12.2 abhiśāpabhayād bhīto bhavantaṃ nopasarpati //
MBh, 12, 56, 33.2 vidhīyate na śārīraṃ bhayam eṣāṃ kadācana //
MBh, 12, 59, 23.2 ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ //
MBh, 12, 59, 24.2 lobhamohādibhir bhāvaistato no bhayam āviśat //
MBh, 12, 59, 37.2 bhayasatkāravittākhyaḥ kārtsnyena parivarṇitaḥ //
MBh, 12, 59, 47.2 pīḍanāskandakālaśca bhayakālaśca pāṇḍava //
MBh, 12, 59, 125.2 bhayam utpadyate tatra tasya rājño 'bhirakṣaṇāt //
MBh, 12, 68, 8.2 prajā rājabhayād eva na khādanti parasparam //
MBh, 12, 68, 27.2 bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet //
MBh, 12, 69, 45.2 nirharecca tṛṇaṃ māse caitre vahnibhayāt puraḥ //
MBh, 12, 71, 12.2 ato 'nyathā narapatir bhayam ṛcchatyanuttamam //
MBh, 12, 72, 28.1 yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ /
MBh, 12, 73, 19.2 samyagvṛttāḥ svadharmasthā na kutaścid bhayānvitāḥ //
MBh, 12, 74, 16.2 rājñaḥ sakāśe na bibheti cāpi tato bhayaṃ jāyate kṣatriyasya //
MBh, 12, 75, 2.1 yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayatyuta /
MBh, 12, 76, 32.1 yaṃ hi vaidyāḥ kule jātā avṛttibhayapīḍitāḥ /
MBh, 12, 78, 25.2 śuśrūṣayā cāpi gurūn upaimi na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 78, 26.2 na pārajāyī na ca pāpakarmā na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 78, 30.2 na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt //
MBh, 12, 81, 27.1 yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet /
MBh, 12, 82, 17.2 jñātibhedabhayāt kṛṣṇa tvayā cāpi viśeṣataḥ //
MBh, 12, 83, 23.2 jñātvā nayān apāyāṃśca bhṛtyataste bhayāni ca /
MBh, 12, 83, 26.1 tebhyaḥ sarvebhya evāhur bhayaṃ rājopasevinām /
MBh, 12, 83, 36.1 teṣām ahaṃ bhayād rājan gamiṣyāmyanyam āśramam /
MBh, 12, 83, 59.2 mantrabhedabhayād rājaṃstasmād etad bravīmi te //
MBh, 12, 84, 12.2 na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet //
MBh, 12, 86, 14.2 hārdaṃ bhayaṃ sambhavati svargaścāsya virudhyate //
MBh, 12, 88, 24.2 saṃnipatya svaviṣaye bhayaṃ rāṣṭre pradarśayet //
MBh, 12, 88, 25.1 iyam āpat samutpannā paracakrabhayaṃ mahat /
MBh, 12, 88, 27.1 asyām āpadi ghorāyāṃ samprāpte dāruṇe bhaye /
MBh, 12, 88, 28.1 pratidāsye ca bhavatāṃ sarvaṃ cāhaṃ bhayakṣaye /
MBh, 12, 88, 33.1 pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam /
MBh, 12, 91, 8.2 bhayam āhur divārātraṃ yadā pāpo na vāryate //
MBh, 12, 91, 20.1 teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam /
MBh, 12, 94, 35.1 ke mānuraktā rājānaḥ ke bhayāt samupāśritāḥ /
MBh, 12, 98, 16.1 yadi śūrastathā kṣeme pratirakṣet tathā bhaye /
MBh, 12, 99, 27.2 bhayānna ca nivarteta tasya lokā yathā mama //
MBh, 12, 100, 14.1 na hi prahartum icchanti śūrāḥ prādravatāṃ bhayāt /
MBh, 12, 100, 16.2 ato bhayārtāḥ praṇipatya bhūyaḥ kṛtvāñjalīn upatiṣṭhanti śūrān //
MBh, 12, 103, 23.1 saṃsarpaṇāddhi senāyā bhayaṃ bhīrūn prabādhate /
MBh, 12, 106, 5.2 hitvā stambhaṃ ca mānaṃ ca krodhaharṣau bhayaṃ tathā /
MBh, 12, 107, 12.2 tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam /
MBh, 12, 107, 18.2 niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇād bhayam //
MBh, 12, 108, 12.2 kṣayavyayabhayopāyaiḥ karśayantītaretaram //
MBh, 12, 108, 13.2 bhinnā vimanasaḥ sarve gacchantyarivaśaṃ bhayāt //
MBh, 12, 108, 28.1 ābhyantaraṃ bhayaṃ rakṣyaṃ surakṣyaṃ bāhyato bhayam /
MBh, 12, 108, 28.1 ābhyantaraṃ bhayaṃ rakṣyaṃ surakṣyaṃ bāhyato bhayam /
MBh, 12, 108, 28.2 abhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati //
MBh, 12, 111, 8.1 āhaveṣu ca ye śūrāstyaktvā maraṇajaṃ bhayam /
MBh, 12, 112, 31.1 nṛpeṇāhūyamānasya yat tiṣṭhati bhayaṃ hṛdi /
MBh, 12, 112, 32.1 pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram /
MBh, 12, 117, 14.2 tvatprasādād bhayaṃ na syāt tasmānmama mahāmune //
MBh, 12, 117, 15.2 na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutaste kathaṃcana /
MBh, 12, 117, 24.2 vyāghro hastibhayāt trastastam ṛṣiṃ śaraṇaṃ yayau //
MBh, 12, 117, 29.1 taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ /
MBh, 12, 117, 29.2 ṛṣiṃ śaraṇam āpede vepamāno bhayāturaḥ //
MBh, 12, 117, 32.2 vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā //
MBh, 12, 117, 35.3 dṛṣṭvā balinam atyugraṃ drutaṃ samprādravad bhayāt //
MBh, 12, 117, 37.2 diśaḥ samprādravan rājan bhayājjīvitakāṅkṣiṇaḥ //
MBh, 12, 121, 26.1 daivaṃ puruṣakāraśca mokṣāmokṣau bhayābhaye /
MBh, 12, 121, 33.2 bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira //
MBh, 12, 124, 42.2 tataḥ prītaśca daityendro bhayaṃ cāsyābhavanmahat /
MBh, 12, 124, 56.1 tato bhayaṃ prādurāsīt prahrādasya mahātmanaḥ /
MBh, 12, 131, 13.2 nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini //
MBh, 12, 131, 18.2 niḥśeṣakāriṇo nityam aśeṣakaraṇād bhayam //
MBh, 12, 132, 4.2 bahvapathyaṃ balavati na kiṃcit trāyate bhayāt //
MBh, 12, 132, 5.1 ubhau satyādhikārau tau trāyete mahato bhayāt /
MBh, 12, 133, 25.2 nāraṇyebhyaḥ sa bhūtebhyo bhayam ārchet kadācana //
MBh, 12, 133, 26.1 bhayaṃ tasya na martyebhyo nāmartyebhyaḥ kathaṃcana /
MBh, 12, 135, 5.1 prakṣīyamāṇaṃ taṃ buddhvā jalasthāyaṃ bhayāgame /
MBh, 12, 136, 33.2 athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam //
MBh, 12, 136, 34.2 samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā //
MBh, 12, 136, 35.2 abhavad bhayasaṃtaptaścakre cemāṃ parāṃ gatim //
MBh, 12, 136, 54.2 sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam //
MBh, 12, 136, 72.1 ahaṃ tvānupravekṣyāmi nakulānme mahad bhayam /
MBh, 12, 136, 90.1 akālavipramuktānme tvatta eva bhayaṃ bhavet /
MBh, 12, 136, 91.2 tataśchetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye //
MBh, 12, 136, 102.1 yanmitraṃ bhītavat sādhyaṃ yanmitraṃ bhayasaṃhitam /
MBh, 12, 136, 106.1 tasmin kāle 'pi ca bhavān divākīrtibhayānvitaḥ /
MBh, 12, 136, 108.2 kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam //
MBh, 12, 136, 116.1 sa ca tasmād bhayānmukto mukto ghoreṇa śatruṇā /
MBh, 12, 136, 118.1 tatastasmād bhayānmukto durlabhaṃ prāpya jīvitam /
MBh, 12, 136, 126.2 na te 'sti bhayam asmatto jīvitenātmanaḥ śape //
MBh, 12, 136, 138.2 viśvāsād bhayam utpannaṃ mūlānyapi nikṛntati //
MBh, 12, 136, 199.2 abhiyukto 'pramattaśca prāg bhayād bhītavaccaret //
MBh, 12, 136, 200.2 bhayād utpadyate buddhir apramattābhiyogajā //
MBh, 12, 136, 201.1 na bhayaṃ vidyate rājan bhītasyānāgate bhaye /
MBh, 12, 136, 201.1 na bhayaṃ vidyate rājan bhītasyānāgate bhaye /
MBh, 12, 136, 201.2 abhītasya tu visrambhāt sumahajjāyate bhayam //
MBh, 12, 137, 2.1 viśvāsāddhi paraṃ rājño rājann utpadyate bhayam /
MBh, 12, 137, 57.1 vadhabandhabhayād eke mokṣatantram upāgatāḥ /
MBh, 12, 137, 71.3 bhayād ekatarānnityaṃ mṛtakalpā bhavanti ca //
MBh, 12, 138, 33.1 bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam /
MBh, 12, 138, 33.2 āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat //
MBh, 12, 138, 35.1 anāgataṃ vijānīyād yacched bhayam upasthitam /
MBh, 12, 138, 43.2 viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset //
MBh, 12, 138, 45.2 bhayaṃ hi śaṅkitājjātaṃ samūlam api kṛntati //
MBh, 12, 139, 3.2 kāmānmohācca lobhācca bhayaṃ paśyatsu bhārata //
MBh, 12, 139, 9.3 prajāsu vyādhayaścaiva maraṇaṃ ca bhayāni ca //
MBh, 12, 139, 21.2 parasparabhayāccaiva śūnyabhūyiṣṭhanirjanā //
MBh, 12, 139, 44.2 sahasābhyāgatabhayaḥ sodvegastena karmaṇā //
MBh, 12, 141, 22.2 bhayārtāśca kṣudhārtāśca babhramuḥ sahitā vane //
MBh, 12, 147, 3.2 prāptaṃ nūnaṃ mayā ghoraṃ bhayaṃ vaivasvatād api //
MBh, 12, 147, 17.1 na bhayānna ca kārpaṇyānna lobhāt tvām upāhvaye /
MBh, 12, 149, 15.1 ādityo 'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam /
MBh, 12, 149, 97.1 dūrāccāyaṃ vanoddeśo bhayam atra bhaviṣyati /
MBh, 12, 151, 16.2 tad ahaṃ buddhim āsthāya bhayaṃ mokṣye samīraṇāt //
MBh, 12, 152, 20.2 yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca //
MBh, 12, 152, 20.2 yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca //
MBh, 12, 152, 28.1 na bhayaṃ krodhacāpalyaṃ na śokasteṣu vidyate /
MBh, 12, 154, 26.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 154, 33.2 nāvṛttibhayam astīha paraloke bhayaṃ kutaḥ //
MBh, 12, 154, 33.2 nāvṛttibhayam astīha paraloke bhayaṃ kutaḥ //
MBh, 12, 156, 20.2 vītaharṣabhayakrodho dhṛtim āpnoti paṇḍitaḥ //
MBh, 12, 160, 40.3 muhur muhuśca bhūtāni prāvyathanta bhayāt tathā //
MBh, 12, 165, 23.1 adhyaikadivasaṃ viprā na vo 'stīha bhayaṃ kvacit /
MBh, 12, 168, 43.1 ubhe satyānṛte tyaktvā śokānandau bhayābhaye /
MBh, 12, 172, 26.2 vigatabhayakaṣāyalobhamoho vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 31.1 apagatabhayarāgamohadarpo dhṛtimatibuddhisamanvitaḥ praśāntaḥ /
MBh, 12, 172, 37.3 apagatabhayamanyulobhamohaḥ sa khalu sukhī vihared imaṃ vihāram //
MBh, 12, 174, 3.1 durbhikṣād eva durbhikṣaṃ kleśāt kleśaṃ bhayād bhayam /
MBh, 12, 174, 3.1 durbhikṣād eva durbhikṣaṃ kleśāt kleśaṃ bhayād bhayam /
MBh, 12, 174, 5.1 vyālakuñjaradurgeṣu sarpacorabhayeṣu ca /
MBh, 12, 181, 7.1 kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ /
MBh, 12, 185, 2.2 na tasya sarvabhūtebhyo bhayam utpadyate kvacit //
MBh, 12, 185, 13.1 iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate /
MBh, 12, 187, 58.1 na bhavati viduṣāṃ tato bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 187, 58.1 na bhavati viduṣāṃ tato bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 191, 7.1 abhayaṃ cānimittaṃ ca na ca kleśabhayāvṛtam /
MBh, 12, 200, 34.2 tāvat tāvad ajīvaṃste nāsīd yamakṛtaṃ bhayam //
MBh, 12, 202, 19.1 tato 'gaman vismayaṃ te dānavendrā bhayāt tadā /
MBh, 12, 205, 23.1 kāmakrodhau pramādaśca lobhamohau bhayaṃ klamaḥ /
MBh, 12, 206, 1.3 krodhalobhau bhayaṃ darpa eteṣāṃ sādhanācchuciḥ //
MBh, 12, 212, 45.3 śrutipramāṇāgamamaṅgalaiśca śete jarāmṛtyubhayād atītaḥ //
MBh, 12, 213, 7.1 kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam /
MBh, 12, 219, 18.1 tat sadaḥ sa pariṣatsabhāsadaḥ prāpya yo na kurute sabhābhayam /
MBh, 12, 220, 103.1 īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca /
MBh, 12, 220, 115.1 asmattaste bhayaṃ nāsti samayaṃ pratipālaya /
MBh, 12, 221, 40.1 viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam /
MBh, 12, 227, 6.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 227, 28.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 232, 4.2 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam //
MBh, 12, 232, 7.1 apramādād bhayaṃ jahyāllobhaṃ prājñopasevanāt /
MBh, 12, 237, 16.2 nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam //
MBh, 12, 237, 17.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 237, 25.2 teṣāṃ bhayotpādanajātakhedaḥ kuryānna karmāṇi hi śraddadhānaḥ //
MBh, 12, 241, 12.1 na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 241, 12.1 na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 250, 26.1 tām adharmabhayatrastāṃ punar eva ca yācatīm /
MBh, 12, 251, 14.1 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ /
MBh, 12, 254, 19.2 vākkrūrād daṇḍapāruṣyāt sa prāpnoti mahad bhayam //
MBh, 12, 254, 46.3 akāryaṃ nahuṣākārṣīr lapsyāmastvatkṛte bhayam //
MBh, 12, 258, 61.2 śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayād iti //
MBh, 12, 260, 35.1 na tasya triṣu lokeṣu paralokabhayaṃ viduḥ /
MBh, 12, 263, 46.2 tato 'paśyat sa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam /
MBh, 12, 263, 47.2 etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam /
MBh, 12, 266, 6.1 apramādād bhayaṃ rakṣecchvāsaṃ kṣetrajñaśīlanāt /
MBh, 12, 266, 11.2 maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet //
MBh, 12, 266, 14.1 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam /
MBh, 12, 268, 11.2 bhayābhaye ca saṃtyajya saṃpraśānto nirāmayaḥ //
MBh, 12, 271, 69.2 sukhena saṃyāsyatha siddhasaṃkhyāṃ mā vo bhayaṃ bhūd vimalāḥ stha sarve //
MBh, 12, 272, 10.2 bhayād vṛtrasya sahasā dṛṣṭvā tad rūpam uttamam //
MBh, 12, 273, 10.2 brahmahatyā mahāghorā raudrā lokabhayāvahā //
MBh, 12, 273, 13.1 sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā /
MBh, 12, 273, 16.1 sa hi tasmin samutpanne brahmahatyākṛte bhaye /
MBh, 12, 273, 49.2 iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā /
MBh, 12, 275, 18.1 etāñ śokabhayotsekānmohanān sukhaduḥkhayoḥ /
MBh, 12, 275, 20.2 pītāmṛtasyevātyantam iha cāmutra vā bhayam //
MBh, 12, 277, 13.1 muktā vītabhayā loke caranti sukhino narāḥ /
MBh, 12, 277, 37.2 icchādveṣau bhayodvegau sarvathā mukta eva saḥ //
MBh, 12, 283, 16.2 devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā //
MBh, 12, 287, 9.2 śubhāśubheṣu saktātmā prāpnoti sumahad bhayam //
MBh, 12, 289, 47.2 bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃstathā //
MBh, 12, 290, 54.1 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate /
MBh, 12, 290, 55.2 sattvasaṃśīlanānnidrām apramādād bhayaṃ tathā /
MBh, 12, 290, 61.2 vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam //
MBh, 12, 292, 48.1 abhavo bhavam ātmānam abhayo bhayam ātmanaḥ /
MBh, 12, 294, 49.2 ya enam abhijānanti na bhayaṃ teṣu vidyate //
MBh, 12, 296, 37.1 karāla mā te bhayam astu kiṃcid etacchrutaṃ brahma paraṃ tvayādya /
MBh, 12, 296, 38.1 agādhajanmāmaraṇaṃ ca rājan nirāmayaṃ vītabhayaṃ śivaṃ ca /
MBh, 12, 296, 46.1 yena kṣarākṣare vitte na bhayaṃ tasya vidyate /
MBh, 12, 296, 46.2 vidyate tu bhayaṃ tasya yo naitad vetti pārthiva //
MBh, 12, 304, 23.1 saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet /
MBh, 12, 306, 55.2 janmamṛtyubhayād yogāḥ sāṃkhyāśca paramaiṣiṇaḥ //
MBh, 12, 306, 76.2 janmamṛtyubhayād bhītā yogāḥ sāṃkhyāśca kāśyapa /
MBh, 12, 308, 90.1 kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā /
MBh, 12, 308, 145.2 bhayam apyabhaye rājño yaiśca nityam upāsyate //
MBh, 12, 308, 146.2 tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam //
MBh, 12, 309, 33.1 prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam /
MBh, 12, 309, 37.2 purā ca vibhramanti te diśo mahābhayāgame //
MBh, 12, 309, 45.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
MBh, 12, 309, 65.2 bhayeṣu sāṃparāyikaṃ nidhatsva taṃ mahānidhim //
MBh, 12, 309, 81.2 svarge kṛtāvakāśasya tasya nāsti mahad bhayam //
MBh, 12, 313, 45.1 bālyād vā saṃśayād vāpi bhayād vāpyavimokṣajāt /
MBh, 12, 313, 49.1 na bandhuṣu nibandhaste na bhayeṣvasti te bhayam /
MBh, 12, 313, 49.1 na bandhuṣu nibandhaste na bhayeṣvasti te bhayam /
MBh, 12, 314, 44.1 na niyojyāśca vaḥ śiṣyā aniyoge mahābhaye /
MBh, 12, 315, 21.2 vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tamaḥ //
MBh, 12, 315, 56.2 vāyor vāyubhayaṃ hyuktaṃ brahma tat pīḍitaṃ bhavet //
MBh, 12, 317, 2.1 śokasthānasahasrāṇi bhayasthānaśatāni ca /
MBh, 12, 329, 28.1 tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede /
MBh, 12, 329, 29.1 atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva /
MBh, 12, 329, 33.1 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat /
MBh, 13, 3, 12.1 tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā /
MBh, 13, 4, 19.1 tataḥ sa vismito rājā gādhiḥ śāpabhayena ca /
MBh, 13, 6, 21.1 na tathā mānuṣe loke bhayam asti śubhāśubhe /
MBh, 13, 6, 21.2 yathā tridaśaloke hi bhayam alpena jāyate //
MBh, 13, 10, 65.2 duruktasya bhayād rājan nānubhāṣanti kiṃcana //
MBh, 13, 14, 66.1 nirāhārā bhayād atrestrīṇi varṣaśatānyapi /
MBh, 13, 14, 125.1 advitīyam anirdeśyaṃ sarvabhūtabhayāvaham /
MBh, 13, 15, 36.1 kāmaḥ krodho bhayaṃ lobho madaḥ stambho 'tha matsaraḥ /
MBh, 13, 24, 52.1 taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira /
MBh, 13, 24, 85.1 bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt /
MBh, 13, 26, 24.2 trasānāṃ sthāvarāṇāṃ ca dvipadānāṃ bhayaṃ tyajet //
MBh, 13, 27, 70.1 na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ /
MBh, 13, 27, 70.1 na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ /
MBh, 13, 27, 95.2 gām ānayat tām abhigamya śaśvan pumān bhayaṃ neha nāmutra vidyāt //
MBh, 13, 31, 26.2 na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam //
MBh, 13, 38, 16.1 anarthitvānmanuṣyāṇāṃ bhayāt parijanasya ca /
MBh, 13, 38, 23.1 alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca /
MBh, 13, 38, 23.2 vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ //
MBh, 13, 40, 5.2 svayaṃ gacchanti devatvaṃ tato devān iyād bhayam //
MBh, 13, 43, 10.1 tat tvayā mama yat karma vyabhicārād bhayātmakam /
MBh, 13, 50, 26.1 ityuktāste niṣādāstu subhṛśaṃ bhayakampitāḥ /
MBh, 13, 53, 7.2 na ca tau cakratuḥ kiṃcid vikāraṃ bhayaśaṅkitau //
MBh, 13, 53, 19.2 sarvam āhārayāmāsa rājā śāpabhayānmuneḥ //
MBh, 13, 53, 44.2 abhiśāpabhayāt trasto na ca kiṃcid uvāca ha //
MBh, 13, 55, 32.1 yaḥ sa devamanuṣyāṇāṃ bhayam utpādayiṣyati /
MBh, 13, 63, 11.2 sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati //
MBh, 13, 68, 17.1 yaścainam utpādayati yaścainaṃ trāyate bhayāt /
MBh, 13, 68, 20.1 yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam /
MBh, 13, 77, 24.2 mahābhayeṣu ca naraḥ kīrtayanmucyate bhayāt //
MBh, 13, 77, 24.2 mahābhayeṣu ca naraḥ kīrtayanmucyate bhayāt //
MBh, 13, 79, 11.2 pradāya tāṃ gāhati durvigāhyāṃ yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ //
MBh, 13, 84, 2.1 tasmād bhayaṃ samutpannam asmākaṃ vai pitāmaha /
MBh, 13, 84, 10.2 yato vo bhayam utpannaṃ ye cānye suraśatravaḥ //
MBh, 13, 84, 13.2 tasmād vo bhayahṛd devāḥ samutpatsyati pāvakiḥ //
MBh, 13, 84, 26.1 gamyatāṃ sādhayiṣyāmo vayaṃ hyagnibhayāt surāḥ /
MBh, 13, 84, 50.2 yad bhayaṃ no 'surāt tasmānnāśayeddhavyavāhana //
MBh, 13, 94, 33.2 ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ /
MBh, 13, 97, 12.1 sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayācchubhā /
MBh, 13, 97, 13.2 upājagāma bhartāraṃ bhayād bhartuḥ pravepatī //
MBh, 13, 105, 49.2 yatra śītabhayaṃ nāsti na coṣṇabhayam aṇvapi /
MBh, 13, 105, 49.2 yatra śītabhayaṃ nāsti na coṣṇabhayam aṇvapi /
MBh, 13, 112, 16.1 lobhānmohād anukrośād bhayād vāpyabahuśrutaḥ /
MBh, 13, 116, 22.2 mṛtyuto bhayam astīti viduṣāṃ bhūtim icchatām //
MBh, 13, 116, 28.3 amāṃsabhakṣaṇe rājan bhayam ante na gacchati //
MBh, 13, 117, 21.1 na bhayaṃ vidyate jātu narasyeha dayāvataḥ /
MBh, 13, 117, 24.2 mucyante bhayakāleṣu mokṣayanti ca ye parān //
MBh, 13, 118, 9.2 kva dhāvasi tad ācakṣva kutaste bhayam āgatam //
MBh, 13, 118, 10.2 śakaṭasyāsya mahato ghoṣaṃ śrutvā bhayaṃ mama /
MBh, 13, 118, 12.2 tasmād apakramāmyeṣa bhayād asmāt sudāruṇāt //
MBh, 13, 118, 22.1 guptaṃ śaraṇam āśritya bhayeṣu śaraṇāgatāḥ /
MBh, 13, 118, 22.2 akasmānno bhayāt tyaktā na ca trātābhayaiṣiṇaḥ //
MBh, 13, 120, 10.1 tasmānmṛtyubhayāt kīṭa mā vyathiṣṭhāḥ kathaṃcana /
MBh, 13, 120, 10.2 dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam //
MBh, 13, 127, 19.1 hariśmaśrur jaṭī bhīmo bhayakartā suradviṣām /
MBh, 13, 127, 28.1 janaśca vimanāḥ sarvo bhayatrāsasamanvitaḥ /
MBh, 13, 135, 12.2 viṣṇor nāmasahasraṃ me śṛṇu pāpabhayāpaham //
MBh, 13, 136, 10.1 bhojanād eva ye lokāṃstrāyante mahato bhayāt /
MBh, 13, 138, 5.2 vyatiṣṭham agnihotre ca ciram aṅgiraso bhayāt //
MBh, 13, 139, 5.2 dharmottarā naṣṭabhayā bhūmir āsīt tato nṛpa //
MBh, 13, 140, 6.2 tad asmānno bhayāt tīvrāt trāhi tvaṃ munipuṃgava //
MBh, 13, 141, 6.2 nādhigacchāma śāntiṃ ca bhayāt trāyasva naḥ prabho //
MBh, 13, 142, 23.3 bhṛgubhyaste bhayaṃ ghoraṃ tat tu kālād bhaviṣyati //
MBh, 13, 144, 38.2 ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta //
MBh, 13, 145, 22.2 bhayena tridaśā rājañśaraṇaṃ ca prapedire //
MBh, 13, 150, 9.2 uhyamānaḥ sa dharmeṇa dharme bahubhayacchale //
MBh, 13, 151, 29.2 stuvaṃśca pratinandaṃśca mucyate sarvato bhayāt /
MBh, 14, 8, 9.2 na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa //
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
MBh, 14, 10, 16.2 vajrād ugrād vyetu bhayaṃ tavādya vāto bhūtvā hanmi narendra vajram /
MBh, 14, 10, 16.3 bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva kaṃ te kāmaṃ tapasā sādhayāmi //
MBh, 14, 13, 8.2 yanna paśyati tad bhūtaṃ mucyate sa mahābhayāt //
MBh, 14, 19, 2.2 vyapetabhayamanyuśca kāmahā mucyate naraḥ //
MBh, 14, 19, 26.1 vinaśyatsvapi lokeṣu na bhayaṃ tasya jāyate /
MBh, 14, 27, 17.1 ye 'dhigacchanti tat santasteṣāṃ nāsti bhayaṃ punaḥ /
MBh, 14, 28, 24.2 samantāt parimuktasya na bhayaṃ vidyate kvacit //
MBh, 14, 29, 15.1 teṣāṃ svavihitaṃ karma tadbhayānnānutiṣṭhatām /
MBh, 14, 33, 8.1 tasmāt te subhage nāsti paralokakṛtaṃ bhayam /
MBh, 14, 36, 12.2 svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ sukṛtadūṣaṇam //
MBh, 14, 39, 13.1 dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet /
MBh, 14, 42, 3.2 sarvaprāṇabhṛtāṃ dhīrā mahad utpadyate bhayam //
MBh, 14, 42, 55.1 kāmakrodhau bhayaṃ moham abhidroham athānṛtam /
MBh, 14, 42, 57.1 kāmakūlām apārāntāṃ manaḥsrotobhayāvahām /
MBh, 14, 45, 8.1 bhayamohaparīvāraṃ bhūtasaṃmohakārakam /
MBh, 14, 53, 20.1 bhayaṃ ca mahad uddiśya trāsitāḥ kuravo mayā /
MBh, 14, 55, 34.3 bhavatprasādānna bhayaṃ kiṃcit tasya bhaviṣyati //
MBh, 14, 56, 2.2 pratyutthāya mahātejā bhayakartā yamopamaḥ //
MBh, 14, 56, 26.1 ete hyāmucya bhagavan kṣutpipāsābhayaṃ kutaḥ /
MBh, 14, 56, 26.2 viṣāgniśvāpadebhyaśca bhayaṃ jātu na vidyate //
MBh, 14, 57, 45.2 ghanaḥ prādurabhūd dhūmo nāgalokabhayāvahaḥ //
MBh, 14, 75, 24.2 uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva //
MBh, 14, 76, 3.2 na bhayaṃ cakrire pārthād bhīmasenād anantarāt //
MBh, 14, 76, 17.2 saptarṣayo jātabhayāstathā devarṣayo 'pi ca //
MBh, 14, 76, 29.1 tasya śabdena vitresur bhayārtāśca vidudruvuḥ /
MBh, 14, 77, 4.2 kurudhvaṃ sarvakāryāṇi mahad vo bhayam āgatam //
MBh, 14, 93, 36.2 dīrghakālaṃ tapastaptaṃ na me maraṇato bhayam //
MBh, 15, 3, 14.2 uvāca duṣkṛtaṃ kiṃcid yudhiṣṭhirabhayānnaraḥ //
MBh, 15, 5, 2.1 yo 'haṃ duṣṭamatiṃ mūḍhaṃ jñātīnāṃ bhayavardhanam /
MBh, 15, 5, 11.2 yudhiṣṭhirabhayād vetti bhṛśaṃ tapyati pāṇḍavaḥ //
MBh, 15, 36, 25.2 vidyate na bhayaṃ cāpi paralokānmamānaghāḥ //
MBh, 15, 38, 5.1 tataḥ śāpabhayād vipram avocaṃ punar eva tam /
MBh, 15, 38, 17.2 tanme bhayaṃ tvaṃ bhagavan vyapanetum ihārhasi //
MBh, 15, 39, 17.2 tad adya vyapaneṣyāmi paralokakṛtād bhayāt //
MBh, 15, 41, 9.1 nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat /
MBh, 15, 46, 16.2 hā tāta dharmarājeti samākrandanmahābhaye //
MBh, 15, 46, 17.1 bhīma paryāpnuhi bhayād iti caivābhivāśatī /
MBh, 16, 1, 6.1 ete cānye ca bahava utpātā bhayaśaṃsinaḥ /
MBh, 16, 2, 20.1 tato rājabhayāt sarve niyamaṃ cakrire tadā /
MBh, 18, 1, 15.2 bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ //
MBh, 18, 5, 48.1 harṣasthānasahasrāṇi bhayasthānaśatāni ca /
MBh, 18, 5, 50.1 na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ /
Manusmṛti
ManuS, 4, 51.2 yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca //
ManuS, 6, 32.2 vītaśokabhayo vipro brahmaloke mahīyate //
ManuS, 6, 40.1 yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam /
ManuS, 6, 40.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
ManuS, 7, 3.1 arājake hi loke 'smin sarvato vidruto bhayāt /
ManuS, 7, 15.2 bhayād bhogāya kalpante svadharmān na calanti ca //
ManuS, 7, 22.2 daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate //
ManuS, 7, 188.1 yataś ca bhayam āśaṅket tato vistārayed balam /
ManuS, 7, 189.2 yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam //
ManuS, 8, 118.1 lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca /
ManuS, 8, 120.2 bhayād dvau madhyamau daṇḍau maitrāt pūrvaṃ caturguṇam //
ManuS, 8, 347.2 samutsṛjet sāhasikān sarvabhūtabhayāvahān //
ManuS, 11, 113.1 āturām abhiśastāṃ vā cauravyāghrādibhir bhayaiḥ /
ManuS, 12, 77.2 śītātapābhighātāṃś ca vividhāni bhayāni ca //
Nyāyasūtra
NyāSū, 3, 1, 18.0 pūrvābhyastasmṛtyanubandhāt jātasya harṣabhayaśokasampratipatteḥ //
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
Rāmāyaṇa
Rām, Bā, 1, 71.2 nirāyamo arogaś ca durbhikṣabhayavarjitaḥ //
Rām, Bā, 1, 73.1 na vātajaṃ bhayaṃ kiṃcin nāpsu majjanti jantavaḥ /
Rām, Bā, 1, 73.2 na cāgrijaṃ bhayaṃ kiṃcid yathā kṛtayuge tathā //
Rām, Bā, 8, 12.2 anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā //
Rām, Bā, 14, 11.1 tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt /
Rām, Bā, 14, 21.2 virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham //
Rām, Bā, 15, 5.2 nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt //
Rām, Bā, 18, 20.2 narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt //
Rām, Bā, 20, 4.2 cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān //
Rām, Bā, 54, 23.2 vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ //
Rām, Bā, 62, 15.2 uttare parvate rāma devatānām abhūd bhayam //
Rām, Bā, 63, 3.3 tato hi me bhayaṃ deva prasādaṃ kartum arhasi //
Rām, Bā, 73, 12.1 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam /
Rām, Ay, 7, 10.1 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate /
Rām, Ay, 7, 17.1 sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā /
Rām, Ay, 11, 2.1 anartharūpā siddhārthā abhītā bhayadarśinī /
Rām, Ay, 16, 4.1 tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham /
Rām, Ay, 16, 4.2 rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam //
Rām, Ay, 17, 14.1 devi nūnaṃ na jānīṣe mahad bhayam upasthitam /
Rām, Ay, 19, 7.2 paralokabhayād bhīto nirbhayo 'stu pitā mama //
Rām, Ay, 19, 20.1 sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau /
Rām, Ay, 21, 4.1 ka etacchraddadhecchrutvā kasya vā na bhaved bhayam /
Rām, Ay, 25, 9.2 bhayāni ca mahānty atra tato duḥkhataraṃ vanam //
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 27, 25.2 na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ //
Rām, Ay, 32, 9.1 evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam /
Rām, Ay, 32, 17.1 tān uvāca tato rājā kiṃnimittam idaṃ bhayam /
Rām, Ay, 36, 17.2 cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca //
Rām, Ay, 40, 8.2 anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ //
Rām, Ay, 42, 13.1 yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ /
Rām, Ay, 42, 25.2 cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame //
Rām, Ay, 47, 26.1 adharmabhayabhītaś ca paralokasya cānagha /
Rām, Ay, 51, 27.1 deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim /
Rām, Ay, 53, 26.2 vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā //
Rām, Ay, 58, 10.2 ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam //
Rām, Ay, 58, 28.2 ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam //
Rām, Ay, 63, 15.1 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām /
Rām, Ay, 63, 18.2 bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam //
Rām, Ay, 68, 5.2 sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam //
Rām, Ay, 68, 19.1 bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat /
Rām, Ay, 72, 19.2 śatrughnabhayasaṃtrastā putraṃ śaraṇam āgatā //
Rām, Ay, 85, 6.2 sasainyo nopayāto 'smi bhagavan bhagavadbhayāt //
Rām, Ay, 91, 4.2 īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase //
Rām, Ay, 98, 17.1 yathā phalānāṃ pakvānāṃ nānyatra patanād bhayam /
Rām, Ay, 98, 17.2 evaṃ narasya jātasya nānyatra maraṇād bhayam //
Rām, Ay, 110, 7.1 āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham /
Rām, Ār, 17, 26.1 tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam /
Rām, Ār, 20, 10.2 śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī //
Rām, Ār, 23, 6.2 agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca //
Rām, Ār, 29, 10.2 bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ //
Rām, Ār, 29, 10.2 bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ //
Rām, Ār, 29, 14.1 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ /
Rām, Ār, 30, 20.3 rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham //
Rām, Ār, 30, 22.1 tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā /
Rām, Ār, 31, 2.2 samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase //
Rām, Ār, 31, 13.2 viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase //
Rām, Ār, 31, 16.1 nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca /
Rām, Ār, 36, 2.2 bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ /
Rām, Ār, 36, 4.2 mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara //
Rām, Ār, 37, 13.1 parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā /
Rām, Ār, 40, 1.2 gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ //
Rām, Ār, 42, 20.1 tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam /
Rām, Ār, 44, 7.2 stimitaṃ gantum ārebhe bhayād godāvarī nadī //
Rām, Ār, 45, 45.2 kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham //
Rām, Ār, 46, 3.2 vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ //
Rām, Ār, 46, 5.1 madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat /
Rām, Ār, 46, 8.2 tīvrāṃśuḥ śiśirāṃśuś ca bhayāt sampadyate raviḥ //
Rām, Ār, 47, 17.2 prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ //
Rām, Ār, 50, 42.2 apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā //
Rām, Ār, 51, 1.2 duḥkhitā paramodvignā bhaye mahati vartinī //
Rām, Ār, 51, 17.1 yathā cāsmin bhayasthāne na bibheṣi daśānana /
Rām, Ār, 51, 24.2 bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha //
Rām, Ār, 54, 21.2 pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ //
Rām, Ār, 54, 32.2 patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā //
Rām, Ār, 56, 13.2 vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam //
Rām, Ār, 57, 8.2 gaccha gaccheti mām āha rudantī bhayavihvalā //
Rām, Ār, 57, 10.1 na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet /
Rām, Ār, 58, 22.2 maithilī mama viśrabdhaḥ kathayasva na te bhayam //
Rām, Ār, 60, 9.2 dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām //
Rām, Ār, 71, 7.3 nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ //
Rām, Ki, 2, 13.1 tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam /
Rām, Ki, 2, 15.1 yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ /
Rām, Ki, 2, 15.2 sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam //
Rām, Ki, 2, 19.2 kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau //
Rām, Ki, 5, 8.2 bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ //
Rām, Ki, 7, 9.1 vyasane vārthakṛcchre vā bhaye vā jīvitāntage /
Rām, Ki, 8, 16.1 ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ /
Rām, Ki, 8, 17.1 so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ /
Rām, Ki, 8, 18.1 vālino me bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 8, 34.2 nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati //
Rām, Ki, 10, 11.2 prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau /
Rām, Ki, 10, 15.1 sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ /
Rām, Ki, 10, 22.2 tadbhayāc ca mahī kṛtsnā krānteyaṃ savanārṇavā //
Rām, Ki, 10, 25.1 vālinas tu bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 11, 19.1 yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ /
Rām, Ki, 11, 25.1 dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ /
Rām, Ki, 11, 43.1 tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim /
Rām, Ki, 12, 23.1 taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ /
Rām, Ki, 14, 9.1 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara /
Rām, Ki, 19, 16.2 lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam //
Rām, Ki, 22, 10.2 bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara //
Rām, Ki, 23, 15.2 yasya rāmavimuktena hṛtam ekeṣuṇā bhayam //
Rām, Ki, 28, 23.2 na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ //
Rām, Ki, 30, 20.1 taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ /
Rām, Ki, 31, 11.1 rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ /
Rām, Ki, 31, 18.2 ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ //
Rām, Ki, 34, 23.2 harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ //
Rām, Ki, 36, 19.2 sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ //
Rām, Ki, 39, 36.2 śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ //
Rām, Ki, 39, 42.2 jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham //
Rām, Ki, 41, 20.2 na hi tebhyo bhayaṃ kiṃcit kapitvam anuvartatām //
Rām, Ki, 45, 9.2 tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ //
Rām, Ki, 45, 13.2 diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ /
Rām, Ki, 45, 16.2 na viveśa tadā vālī mataṃgasya bhayāt tadā //
Rām, Ki, 52, 4.2 trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān //
Rām, Ki, 52, 17.2 drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ //
Rām, Ki, 52, 31.1 plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe /
Rām, Ki, 52, 32.2 ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā //
Rām, Ki, 54, 6.1 lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā /
Rām, Ki, 54, 6.1 lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā /
Rām, Ki, 55, 12.2 muktaś ca sugrīvabhayād gataś ca paramāṃ gatim //
Rām, Ki, 56, 18.2 kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe //
Rām, Ki, 58, 9.2 mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatastīkṣṇakṣudhā vayam //
Rām, Ki, 60, 10.1 tīvrasvedaśca khedaśca bhayaṃ cāsīt tadāvayoḥ /
Rām, Ki, 63, 9.2 āśvāsayāmāsa harīn bhayārtān harisattamaḥ //
Rām, Ki, 63, 17.2 imāṃśca yūthapān sarvānmocayet ko mahābhayāt //
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Su, 1, 46.2 bhayād iva mahendrasya parvatā varuṇālaye //
Rām, Su, 1, 109.2 bhūtāni ca bhayaṃ jagmusteṣāṃ patanaśaṅkayā //
Rām, Su, 1, 126.2 kramato yojanaśataṃ nirbhayasya bhaye sati //
Rām, Su, 1, 135.1 vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham /
Rām, Su, 10, 4.2 samīkṣya sā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā //
Rām, Su, 17, 19.1 upavāsena śokena dhyānena ca bhayena ca /
Rām, Su, 18, 2.2 adarśanam ivātmānaṃ bhayānnetuṃ tvam icchasi //
Rām, Su, 18, 4.2 vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam //
Rām, Su, 18, 7.1 devi neha bhayaṃ kāryaṃ mayi viśvasihi priye /
Rām, Su, 21, 17.1 puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt /
Rām, Su, 23, 8.2 rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat //
Rām, Su, 24, 48.1 priyānna sambhaved duḥkham apriyād adhikaṃ bhayam /
Rām, Su, 25, 30.2 rāghavāddhi bhayaṃ ghoraṃ rākṣasānām upasthitam //
Rām, Su, 25, 31.2 alam eṣā paritrātuṃ rākṣasyo mahato bhayāt //
Rām, Su, 26, 14.2 strībhistu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ //
Rām, Su, 28, 24.2 dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ //
Rām, Su, 28, 25.2 rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ //
Rām, Su, 32, 12.2 sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata //
Rām, Su, 33, 26.2 abhipluto girestasya śikharaṃ bhayamohitaḥ //
Rām, Su, 33, 54.2 bhayācca kapirājasya prāṇāṃstyaktuṃ vyavasthitāḥ //
Rām, Su, 33, 63.2 vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ //
Rām, Su, 35, 46.2 prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ //
Rām, Su, 35, 52.2 prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama //
Rām, Su, 40, 2.1 vidrutāśca bhayatrastā vinedur mṛgapakṣiṇaḥ /
Rām, Su, 40, 4.2 cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham //
Rām, Su, 40, 7.1 ācakṣva no viśālākṣi mā bhūt te subhage bhayam /
Rām, Su, 40, 29.1 tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ /
Rām, Su, 40, 35.1 tatastasmād bhayānmuktāḥ katicit tatra rākṣasāḥ /
Rām, Su, 41, 10.2 nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam //
Rām, Su, 43, 14.2 tat sainyam agamat sarvaṃ diśo daśa bhayārditam //
Rām, Su, 45, 37.1 mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam //
Rām, Su, 46, 41.1 astreṇāpi hi baddhasya bhayaṃ mama na jāyate /
Rām, Su, 48, 5.2 tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase //
Rām, Su, 59, 21.2 pradharṣitastyaktabhayaiḥ sametya prakṛṣyate cāpy anavekṣya doṣam //
Rām, Su, 64, 12.2 bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām //
Rām, Su, 66, 13.2 rakṣasā tadbhayād eva tathā nārhati rāghavaḥ //
Rām, Yu, 3, 19.1 laṅkā purī nirālambā devadurgā bhayāvahā /
Rām, Yu, 4, 72.3 gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ //
Rām, Yu, 6, 1.1 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhayāvaham /
Rām, Yu, 7, 6.1 mayena dānavendreṇa tvadbhayāt sakhyam icchatā /
Rām, Yu, 9, 15.1 etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet /
Rām, Yu, 10, 5.2 pracchannahṛdayā ghorā jñātayastu bhayāvahāḥ //
Rām, Yu, 10, 7.1 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ /
Rām, Yu, 10, 7.2 ghorāḥ svārthaprayuktāstu jñātayo no bhayāvahāḥ //
Rām, Yu, 10, 8.2 kṛtsnād bhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ //
Rām, Yu, 10, 8.2 kṛtsnād bhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ //
Rām, Yu, 10, 9.2 vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam //
Rām, Yu, 12, 16.1 sa ced bhayād vā mohād vā kāmād vāpi na rakṣati /
Rām, Yu, 15, 6.1 na kāmānna ca lobhād vā na bhayāt pārthivātmaja /
Rām, Yu, 17, 2.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 17, 29.1 mahābalo vītabhayo ramyaṃ sālveyaparvatam /
Rām, Yu, 18, 7.1 nakhadaṃṣṭrāyudhān vīrāṃstīkṣṇakopān bhayāvahān /
Rām, Yu, 20, 9.1 kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ /
Rām, Yu, 21, 4.2 tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ //
Rām, Yu, 21, 15.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 24, 5.2 līnayā gahane śūnye bhayam utsṛjya rāvaṇāt /
Rām, Yu, 24, 27.1 śrīstvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam /
Rām, Yu, 25, 10.2 tadbhayāccāham udvignā aśokavanikāṃ gatā //
Rām, Yu, 25, 25.2 bhayānna śaktastvāṃ moktum anirastastu saṃyuge /
Rām, Yu, 27, 8.2 kimarthaṃ pratidāsyāmi rāghavasya bhayād aham //
Rām, Yu, 27, 10.2 sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati //
Rām, Yu, 27, 12.2 rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam //
Rām, Yu, 31, 3.1 lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam /
Rām, Yu, 31, 7.1 ādityam abhivāśyante janayanto mahad bhayam /
Rām, Yu, 31, 50.2 laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ //
Rām, Yu, 36, 24.2 sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat //
Rām, Yu, 36, 28.2 satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam //
Rām, Yu, 36, 33.2 labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ //
Rām, Yu, 40, 4.2 nānimittam idaṃ manye bhavitavyaṃ bhayena tu //
Rām, Yu, 41, 34.1 sa tūtpātāṃstato dṛṣṭvā rākṣasānāṃ bhayāvahān /
Rām, Yu, 43, 8.2 ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ //
Rām, Yu, 44, 25.1 tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham /
Rām, Yu, 44, 33.1 anyonyaṃ pramamanthuste viviśur nagaraṃ bhayāt /
Rām, Yu, 47, 43.1 te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ /
Rām, Yu, 47, 53.2 avadhyatvāt tvayā bhagnā vānarebhyastu te bhayam //
Rām, Yu, 48, 1.1 sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ /
Rām, Yu, 48, 6.2 mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā //
Rām, Yu, 48, 48.2 nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta //
Rām, Yu, 48, 57.2 kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃcana //
Rām, Yu, 48, 58.1 athavā dhruvam anyebhyo bhayaṃ param upasthitam /
Rām, Yu, 48, 59.1 adya rākṣasarājasya bhayam utpāṭayāmyaham /
Rām, Yu, 48, 62.1 na no devakṛtaṃ kiṃcid bhayam asti kadācana /
Rām, Yu, 48, 62.2 na daityadānavebhyo vā bhayam asti hi tādṛśam /
Rām, Yu, 48, 62.3 yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam //
Rām, Yu, 48, 63.2 sītāharaṇasaṃtaptād rāmānnastumulaṃ bhayam //
Rām, Yu, 48, 86.2 kecid diśaḥ sma vyathitāḥ prayānti kecid bhayārtā bhuvi śerate sma //
Rām, Yu, 48, 87.2 vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatastataḥ //
Rām, Yu, 49, 14.1 teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ /
Rām, Yu, 50, 10.2 śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati //
Rām, Yu, 50, 12.2 sukhitastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam //
Rām, Yu, 51, 45.1 muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge /
Rām, Yu, 52, 31.1 anayopadhayā rājan bhayaśokānubandhayā /
Rām, Yu, 53, 2.1 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ /
Rām, Yu, 53, 50.2 kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte //
Rām, Yu, 54, 4.2 kva gacchata bhayatrastāḥ prākṛtā harayo yathā //
Rām, Yu, 54, 14.1 te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt /
Rām, Yu, 54, 21.2 mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam //
Rām, Yu, 55, 14.2 plavaṃgamāstu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt //
Rām, Yu, 55, 33.2 vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam //
Rām, Yu, 57, 73.2 narāntakabhayatrastāṃ vidravantīm itastataḥ //
Rām, Yu, 58, 46.2 airāvatamahāpadmasārvabhaumabhayāvahām //
Rām, Yu, 59, 7.2 bhayārtā vānarāḥ sarve vidravanti diśo daśa //
Rām, Yu, 59, 24.2 yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ //
Rām, Yu, 61, 43.2 laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt //
Rām, Yu, 62, 27.2 babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ //
Rām, Yu, 63, 44.1 upālambhabhayāccāpi nāsi vīra mayā hataḥ /
Rām, Yu, 63, 53.2 mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa //
Rām, Yu, 64, 3.2 yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam //
Rām, Yu, 64, 11.1 rākṣasā vānarāścāpi na śekuḥ spandituṃ bhayāt /
Rām, Yu, 66, 6.2 saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ //
Rām, Yu, 73, 10.2 niveśayantaḥ śastrāṇi cakruste sumahad bhayam //
Rām, Yu, 73, 12.2 rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata //
Rām, Yu, 77, 18.2 parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ //
Rām, Yu, 78, 26.1 durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham /
Rām, Yu, 78, 47.2 ājagmuḥ patite tasmin sarvalokabhayāvahe //
Rām, Yu, 80, 20.2 tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire //
Rām, Yu, 80, 24.2 nāsurebhyo na devebhyo bhayaṃ mama kadācana //
Rām, Yu, 82, 25.2 apaśyantyo bhayasyāntam anāthā vilapāmahe //
Rām, Yu, 82, 26.2 idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate //
Rām, Yu, 82, 30.1 tad idaṃ mānuṣānmanye prāptaṃ niḥsaṃśayaṃ bhayam /
Rām, Yu, 82, 33.2 bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam //
Rām, Yu, 82, 39.2 viṣedur ārtātibhayābhipīḍitā vinedur uccaiśca tadā sudāruṇam //
Rām, Yu, 83, 4.2 bhayāvyaktakathāṃstatra nirdahann iva cakṣuṣā //
Rām, Yu, 83, 6.1 tasya tadvacanaṃ śrutvā rākṣasāste bhayārditāḥ /
Rām, Yu, 87, 40.1 īhāmṛgamukhāṃścānyān vyāditāsyān bhayāvahān /
Rām, Yu, 88, 41.2 tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām /
Rām, Yu, 88, 59.2 bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ //
Rām, Yu, 90, 19.2 astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham //
Rām, Yu, 91, 4.2 vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam //
Rām, Yu, 91, 10.2 śailaśṛṅganibhaiḥ kūṭaiścitaṃ dṛṣṭibhayāvaham //
Rām, Yu, 94, 27.1 evaṃprakārā bahavaḥ samutpātā bhayāvahāḥ /
Rām, Yu, 95, 1.2 sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham //
Rām, Yu, 97, 11.2 nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham //
Rām, Yu, 97, 13.1 tam uttameṣuṃ lokānām ikṣvākubhayanāśanam /
Rām, Yu, 97, 22.2 hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ //
Rām, Yu, 97, 24.1 arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt /
Rām, Yu, 98, 13.2 bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ //
Rām, Yu, 98, 14.2 na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam //
Rām, Yu, 98, 14.2 na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam //
Rām, Yu, 107, 3.2 apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam //
Rām, Yu, 110, 5.2 hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣvanivartibhiḥ //
Rām, Yu, 113, 29.2 caturvarṇyasya lokasya trātāraṃ sarvato bhayāt //
Rām, Yu, 116, 84.1 na paryadevan vidhavā na ca vyālakṛtaṃ bhayam /
Rām, Yu, 116, 84.2 na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati //
Rām, Utt, 2, 11.2 brahmaśāpabhayād bhītāstaṃ deśaṃ nopacakramuḥ //
Rām, Utt, 3, 25.2 rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ /
Rām, Utt, 4, 10.2 kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ //
Rām, Utt, 4, 16.1 sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām /
Rām, Utt, 5, 9.2 viceruste tapo ghoraṃ sarvabhūtabhayāvaham //
Rām, Utt, 6, 1.2 bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram //
Rām, Utt, 6, 2.2 ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ //
Rām, Utt, 6, 7.1 tanno deva bhayārtānām abhayaṃ dātum arhasi /
Rām, Utt, 6, 11.2 viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ //
Rām, Utt, 6, 16.1 bhayeṣvabhayado 'smākaṃ nānyo 'sti bhavatā samaḥ /
Rām, Utt, 6, 16.2 nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ //
Rām, Utt, 6, 17.2 abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha //
Rām, Utt, 6, 24.2 sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām //
Rām, Utt, 6, 31.1 devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau /
Rām, Utt, 6, 35.2 jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam //
Rām, Utt, 6, 43.2 bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ //
Rām, Utt, 6, 44.1 bhaumāstathāntarikṣāśca kālājñaptā bhayāvahāḥ /
Rām, Utt, 7, 44.2 viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva //
Rām, Utt, 8, 6.2 yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam /
Rām, Utt, 8, 21.1 aśaknuvantaste viṣṇuṃ pratiyoddhuṃ bhayārditāḥ /
Rām, Utt, 10, 16.1 bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam /
Rām, Utt, 11, 1.2 udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt //
Rām, Utt, 11, 5.2 tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam //
Rām, Utt, 14, 16.1 bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire /
Rām, Utt, 14, 25.2 tato nadīr guhāścaiva viviśur bhayapīḍitāḥ //
Rām, Utt, 16, 19.2 vijñātavyaṃ na jānīṣe bhayasthānam upasthitam //
Rām, Utt, 16, 27.1 yasmāllokatrayaṃ tvetad rāvitaṃ bhayam āgatam /
Rām, Utt, 18, 25.1 mṛtyutaste bhayaṃ nāsti varānmama vihaṃgama /
Rām, Utt, 20, 23.1 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ /
Rām, Utt, 22, 6.2 kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham //
Rām, Utt, 22, 8.1 laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ /
Rām, Utt, 22, 9.1 sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham /
Rām, Utt, 23, 22.2 vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 23, 31.2 tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat //
Rām, Utt, 24, 5.1 tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam /
Rām, Utt, 31, 26.2 madbhayād anilo hyeṣa vātyasau susamāhitaḥ //
Rām, Utt, 31, 27.2 līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā //
Rām, Utt, 33, 15.1 bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau /
Rām, Utt, 35, 28.2 sūryadāhabhayād rakṣaṃstuṣāracayaśītalaḥ //
Rām, Utt, 36, 23.1 amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ /
Rām, Utt, 44, 13.2 apavādabhayād bhītāḥ kiṃ punar janakātmajām //
Rām, Utt, 51, 12.2 yadarthaṃ maithilī tyaktā apavādabhayānnṛpa //
Rām, Utt, 52, 16.2 kuruṣva kartā hyasi nātra saṃśayo mahābhayāt trātum ṛṣīṃstvam arhasi //
Rām, Utt, 53, 1.2 kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ //
Rām, Utt, 53, 2.2 bhayaṃ naḥ śṛṇu yanmūlaṃ deśasya ca nareśvara //
Rām, Utt, 53, 22.1 bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā /
Rām, Utt, 53, 23.3 tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ //
Rām, Utt, 54, 6.2 ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam //
Rām, Utt, 59, 7.1 indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām /
Rām, Utt, 61, 23.2 devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho //
Rām, Utt, 61, 24.2 bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ //
Rām, Utt, 61, 26.2 śarastejomayo vatsā yena vai bhayam āgatam //
Rām, Utt, 61, 38.1 ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ /
Rām, Utt, 64, 13.2 kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam //
Rām, Utt, 77, 7.2 taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ //
Rām, Utt, 78, 6.1 pūjyate nityaśaḥ saumya bhayārtai raghunandana /
Rām, Utt, 80, 13.2 tvaṃ cāśramapade supto vātavarṣabhayārditaḥ //
Rām, Utt, 88, 3.2 seyaṃ lokabhayād brahmann apāpetyabhijānatā /
Saundarānanda
SaundĀ, 2, 42.1 na tenābhedi maryādā kāmāddveṣādbhayādapi /
SaundĀ, 2, 64.2 hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṃsuḥ //
SaundĀ, 3, 14.2 krodhamadabhayataraṅgacalaṃ pratatāra lokamapi ca vyatārayat //
SaundĀ, 3, 18.2 naikavidhabhayakareṣu kimu svajanasvadeśajanamitravastuṣu //
SaundĀ, 3, 28.2 śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ //
SaundĀ, 3, 41.1 api ca svato 'pi parato 'pi na bhayamabhavanna daivataḥ /
SaundĀ, 4, 17.2 padbhyāṃ priyāyā nalinopamābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ //
SaundĀ, 5, 27.2 mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam //
SaundĀ, 8, 15.1 kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ /
SaundĀ, 8, 20.1 avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ /
SaundĀ, 8, 32.1 pramadāḥ samadā madapradāḥ pramadā vītamadā bhayapradāḥ /
SaundĀ, 8, 32.2 iti doṣabhayāvahāśca tāḥ kathamarhanti niṣevaṇaṃ nu tāḥ //
SaundĀ, 9, 34.1 idaṃ viditvā nidhanasya daiśikaṃ jarābhidhānaṃ jagato mahadbhayam /
SaundĀ, 9, 35.2 tamutsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hyahaṃ ceti mameti cārchati //
SaundĀ, 12, 26.1 anarhasaṃsārabhayaṃ mānārhaṃ te cikīrṣitam /
SaundĀ, 13, 20.2 aṇumātreṣvavadyeṣu bhayadarśī dṛḍhavrataḥ //
SaundĀ, 14, 26.1 bhaye prītau ca śoke ca nidrayā nābhibhūyate /
SaundĀ, 14, 27.1 bhayamāgamanānmṛtyoḥ prītiṃ dharmaparigrahāt /
SaundĀ, 14, 29.2 kṣamaṃ prājñasya na svaptuṃ nistitīrṣormahad bhayam //
SaundĀ, 14, 40.2 yadbhaye sati nodvignāḥ smṛtināśo 'tra kāraṇam //
SaundĀ, 15, 45.1 kvacicchītaṃ kvacid gharmaḥ kvacid rogo bhayaṃ kvacit /
SaundĀ, 15, 46.1 jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam /
SaundĀ, 15, 46.2 nāsti deśaḥ sa yatrāsya tad bhayaṃ nopapadyate //
SaundĀ, 16, 13.2 rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham //
SaundĀ, 17, 68.1 mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam /
SaundĀ, 18, 32.2 sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva //
SaundĀ, 18, 40.2 yatkāmapaṅke bhagavannimagnastrāto 'smi saṃsārabhayādakāmaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
Śvetāśvataropaniṣad
ŚvetU, 2, 8.2 brahmoḍupena pratareta vidvān srotāṃsi sarvāṇi bhayāvahāni //
Agnipurāṇa
AgniPur, 2, 6.1 grāhādibhyo bhayaṃ me 'dya tac chrutvā kalaśe 'kṣipat /
AgniPur, 6, 18.2 rogārtā kiṃ bhayodvignā kimicchasi karomi tat //
AgniPur, 12, 7.2 vasudevaḥ kaṃsabhayād yaśodāśayane 'nayat //
Amarakośa
AKośa, 1, 225.1 caturdaśa daras trāso bhītir bhīḥ sādhvasaṃ bhayam /
AKośa, 2, 497.1 mahībhujāmahibhayaṃ svapakṣaprabhavaṃ bhayam /
AKośa, 2, 566.2 sā vīrāśaṃsanaṃ yuddhabhūmiryātibhayapradā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 5.2 cakṣus tejomayaṃ tasya viśeṣācchleṣmato bhayam //
AHS, Sū., 4, 31.2 rāgadveṣabhayādyāś ca te syur āgantavo gadāḥ //
AHS, Sū., 7, 58.1 krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ /
AHS, Sū., 12, 42.1 bhāṣaṇaṃ sāmibhuktasya rāgadveṣabhayādi ca /
AHS, Sū., 17, 23.2 bhraṣṭadagdhagudaglānikrodhaśokabhayārditān //
AHS, Sū., 17, 28.2 nivātaṃ gṛham āyāso guruprāvaraṇaṃ bhayam //
AHS, Sū., 20, 33.1 na cātra yantraṇā nāpi vyāpadbhyo marśavad bhayam /
AHS, Sū., 25, 40.2 kālaḥ pākaḥ karaḥ pādo bhayaṃ harṣaś ca tatkriyāḥ //
AHS, Sū., 29, 79.1 harṣaṃ krodhaṃ bhayaṃ cāpi yāvad ā sthairyasaṃbhavāt /
AHS, Śār., 1, 45.1 śokakrodhabhayodvegavegaśraddhāvidhāraṇam /
AHS, Śār., 3, 8.1 tāmasaṃ bhayam ajñānaṃ nidrālasyaṃ viṣāditā /
AHS, Nidānasthāna, 2, 42.1 krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje /
AHS, Nidānasthāna, 2, 43.1 grahādau saṃnipātasya bhayādau marutas traye /
AHS, Nidānasthāna, 2, 52.1 tatprakṛtyā visargācca tatra nānaśanād bhayam /
AHS, Nidānasthāna, 5, 40.2 akasmād dīnatā śoko bhayaṃ śabdāsahiṣṇutā //
AHS, Nidānasthāna, 6, 9.1 madye moho bhayaṃ śokaḥ krodho mṛtyuśca saṃśritāḥ /
AHS, Nidānasthāna, 8, 1.3 doṣair vyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ /
AHS, Nidānasthāna, 8, 12.1 bhayena kṣobhite citte sapitto drāvayecchakṛt /
AHS, Cikitsitasthāna, 1, 170.2 bhayaśokodbhavau tābhyāṃ bhīśokābhyāṃ tathetarau //
AHS, Cikitsitasthāna, 3, 58.2 ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam //
AHS, Cikitsitasthāna, 7, 62.2 śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate //
AHS, Cikitsitasthāna, 7, 115.1 upācaret taṃ pratatam anubandhabhayāt punaḥ /
AHS, Utt., 2, 29.1 yathādoṣaṃ yathārogaṃ yathodrekaṃ yathābhayam /
AHS, Utt., 3, 20.1 bhayaṃ śakunigandhatvaṃ jvaraśca śakunigrahe /
AHS, Utt., 6, 21.1 harṣaṇāśvāsanottrāsabhayatāḍanatarjanam /
AHS, Utt., 6, 52.1 dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ matam /
AHS, Utt., 6, 52.1 dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ matam /
AHS, Utt., 6, 54.2 kāmaśokabhayakrodhaharṣerṣyālobhasaṃbhavān //
AHS, Utt., 7, 1.4 jāyate 'bhihate citte cintāśokabhayādibhiḥ //
AHS, Utt., 24, 8.2 vātodrekabhayād raktaṃ na cāsminn avasecayet //
AHS, Utt., 35, 31.2 marakavyādhidurbhikṣayuddhāśanibhayeṣu ca //
AHS, Utt., 35, 61.1 kṣuttṛṣṇāgharmadaurbalyakrodhaśokabhayaśramaiḥ /
AHS, Utt., 36, 8.2 āhārārthaṃ bhayāt pādasparśād ativiṣāt krudhaḥ //
AHS, Utt., 36, 15.2 bhīrostu sarpasaṃsparśād bhayena kupito 'nilaḥ //
AHS, Utt., 39, 129.1 pittakopabhayād ante yuñjyān mṛdu virecanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.6 pīḍākṛtāḥ kṣatabhaṅgaprahārakrodhaśokabhayādayaḥ śārīrā mānasāśca /
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
Bhallaṭaśataka
BhallŚ, 1, 6.1 draviṇam āpadi bhūṣaṇam utsave śaraṇam ātmabhaye niśi dīpakaḥ /
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
Bodhicaryāvatāra
BoCA, 2, 43.1 anityajīvitāsaṅgādidaṃ bhayam ajānatā /
BoCA, 2, 49.1 taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam /
BoCA, 2, 50.1 samastabhadrāyātmānaṃ dadāmi bhayavihvalaḥ /
BoCA, 2, 54.1 atītya yuṣmadvacanaṃ sāmprataṃ bhayadarśanāt /
BoCA, 2, 54.2 śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam //
BoCA, 5, 3.2 bhayamastaṃ gataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam //
BoCA, 5, 6.1 yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca /
BoCA, 5, 32.1 iti dhyātvā tathā tiṣṭhettrapādarabhayānvitaḥ /
BoCA, 5, 37.1 mārgādau bhayabodhārthaṃ muhuḥ paśyec caturdiśam /
BoCA, 5, 42.1 bhayotsavādisambandhe yadyaśakto yathāsukham /
BoCA, 5, 55.2 salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam //
BoCA, 7, 11.1 jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
BoCA, 7, 20.1 athāpi hastapādādi dātavyamiti me bhayam /
BoCA, 7, 31.2 chandaṃ duḥkhabhayāt kuryādanuśaṃsāṃśca bhāvayan //
BoCA, 7, 41.1 duḥkhāni daurmanasyāni bhayāni vividhāni ca /
BoCA, 7, 68.1 tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyāt sabhayas tvaram /
BoCA, 8, 17.2 iti martyasya samprāptān maraṇāj jāyate bhayam //
BoCA, 8, 19.1 tasmāt prājño na tamicchedicchāto jāyate bhayam /
BoCA, 8, 42.1 prakṣiptaśca bhaye'pyātmā draviṇaṃ ca vyayīkṛtam /
BoCA, 8, 48.2 vetāleneva kenāpi cālyamānād bhayaṃ na kim //
BoCA, 8, 64.1 carmaṇyutpāṭite yasmād bhayamutpadyate mahat /
BoCA, 8, 96.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam /
BoCA, 8, 118.2 parṣacchāradyabhayamapyapanetuṃ janasya hi //
BoCA, 8, 121.1 yasminn ātmany atisnehād alpādapi bhayādbhayam /
BoCA, 8, 121.1 yasminn ātmany atisnehād alpādapi bhayādbhayam /
BoCA, 8, 121.2 na dviṣet kastam ātmānaṃ śatruvadyo bhayāvahaḥ //
BoCA, 8, 134.1 upadravā ye ca bhavanti koke yāvanti duḥkhāni bhayāni caiva /
BoCA, 9, 56.2 śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam //
BoCA, 9, 57.1 yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana /
BoCA, 9, 57.2 ahameva na kiṃcic ced bhayaṃ kasya bhaviṣyati //
BoCA, 10, 13.1 āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ /
BoCA, 10, 16.1 śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca /
BoCA, 10, 17.1 anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 51.2 dṛṣṭādṛṣṭabhayagrastacetasāṃ na tu mādṛśām //
BKŚS, 3, 20.2 abhistambham agād vītabhayapaurajanāvṛtaḥ //
BKŚS, 3, 61.2 caṇḍālabhayaśaṅkinyā ruditaṃ niḥsahāyayā //
BKŚS, 4, 22.1 devāvayoḥ pitā yātaḥ sabhayaṃ makarālayam /
BKŚS, 4, 93.2 mastakastho bhayakaraḥ somadattam abhāṣata //
BKŚS, 5, 244.2 jātena ca nṛpāc caṇḍāt prākampata bhayena sā //
BKŚS, 10, 169.2 yasyāḥ śokopataptāyā yato rakṣas tato bhayam //
BKŚS, 14, 102.2 aśakyaṃ tu bhayaṃ bhīmam āhṛtaṃ mandayā mayā //
BKŚS, 17, 25.1 bhūtikas tu bhayakrodhalajjāvismayaniṣprabhaḥ /
BKŚS, 17, 140.2 tantucakraṃ bhayodbhrāntalūtāmaṇḍalasaṃkulam //
BKŚS, 18, 264.1 tasmād asmād ahaṃ deśāt palāye sabhayād iti /
BKŚS, 18, 681.1 athāryaputraśabdena bhayasaṃśayahetunā /
BKŚS, 19, 103.2 pakṣacchedabhayālīnān nagān iva mahārṇavāt //
BKŚS, 19, 132.1 iti yakṣīkathāraktā mahādhvānaṃ mahābhayam /
BKŚS, 19, 168.2 bhaved aham iva bhraṣṭaḥ potabhaṅgabhayād iti //
BKŚS, 20, 9.2 mām abhāṣata bhāratyā gambhīrabhayagarbhayā //
BKŚS, 20, 49.2 ulūkabhayapūrvo 'pi kāntāśleṣo 'bhinanditaḥ //
BKŚS, 20, 319.1 cakravartibhayāc cāsau tyaktavān kusumālikām /
BKŚS, 20, 375.2 dāvadāhabhayād bālān paritrāyasva putrakān //
BKŚS, 21, 135.1 atha mātāpitṛbhyāṃ nas tadbhayād avadhāritam /
BKŚS, 22, 119.2 vismṛteva vadhūlajjāṃ bhartṛmāndyabhayāturā //
BKŚS, 22, 120.2 aṅgeṣu bhayasannāṅgīṃ kurvan kelīṃ kilāspṛśat //
BKŚS, 25, 49.2 sa ca yātaḥ punar vyādhir mantrāgadabhayād iva //
BKŚS, 28, 55.2 bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 71.4 bhayākulena dantāvalena jhaṭiti viyati samutpātyamāno bālako nyapatat /
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
DKCar, 1, 5, 24.3 tadanu viṣamaṃ viṣamulbaṇaṃ vamantaḥ phaṇālaṃkaraṇā ratnarājinīrājitarājamandirābhogā bhogino bhayaṃ janayanto niśceruḥ /
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 323.1 tadekāpatyaśca rājā tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati //
DKCar, 2, 3, 10.1 tatsutena ca kanīyasā hastavartinā sahaikākinā vanacaraśaravarṣabhayapalāyitā vanamagāhiṣi //
DKCar, 2, 3, 82.1 tatkimityapekṣyate paralokabhayaṃ caihikena duḥkhenāntaritam //
DKCar, 2, 4, 32.0 mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile //
DKCar, 2, 4, 70.0 sa tathā dūṣito 'pi yakṣiṇībhayānnāmuṣminpāpamācaritumaśakat //
DKCar, 2, 4, 174.0 prakṛtikopabhayāttu manmātrā mumukṣito 'pi na mukta eva siṃhaghoṣaḥ //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 8, 47.0 bhuktasya yāvad andhaḥ pariṇāmas tāvadasya viṣabhayaṃ na śāmyatyeva //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 137.0 daṇḍaś cāyathāpraṇīto bhayakrodhāvajanayat //
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
Divyāvadāna
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 2, 433.0 karṇadhāreṇārocitam śṛṇvantu bhavanto jāmbudvīpakā vaṇijaḥ yattat śrūyate mahākālikāvātabhayamiti idaṃ tat //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 10, 19.1 vigatadurbhikṣabhayāḥ subhikṣe punarapyupāgamiṣyanti //
Divyāv, 12, 372.3 ārāmāṃścaityavṛkṣāṃśca manuṣyā bhayavarjitāḥ //
Divyāv, 13, 32.1 atha bodho gṛhapatirviyogasaṃjanitadaurmanasyo 'pi lokāpavādabhayādabhyupekṣyāvasthitaḥ //
Divyāv, 13, 421.1 so 'śvatīrthikasya nāgasya bhayānniṣpalāyya śrāvastīṃ gataḥ //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 49.1 yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktaṃ yat tadbhavantaḥ śrūyate timitimiṃgila iti timitimiṃgilabhayamidam //
Divyāv, 18, 54.1 punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema //
Divyāv, 18, 57.1 yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṃ kuryāt //
Divyāv, 18, 59.1 yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ //
Divyāv, 18, 60.1 naiva ca teṣāmāyācatāṃ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṣaḥ kaścit //
Divyāv, 18, 63.1 tenoktaṃ bhavantaḥ nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit //
Divyāv, 18, 83.1 tadvayaṃ bhagavato nāmagrahaṇena maraṇabhayāduttīrṇāḥ //
Divyāv, 18, 206.1 sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Harivaṃśa
HV, 3, 8.2 dakṣasya vai duhitari dakṣaśāpabhayān muniḥ //
HV, 3, 13.2 sa tasyāṃ nārado jajñe bhūyaḥ śāpabhayād ṛṣiḥ //
HV, 3, 112.2 nāvṛttibhayam astīha paralokabhayaṃ kutaḥ //
HV, 3, 112.2 nāvṛttibhayam astīha paralokabhayaṃ kutaḥ //
HV, 5, 43.1 tato vainyabhayatrastā gaur bhūtvā prādravan mahī /
HV, 5, 44.1 sā lokān brahmalokādīn gatvā vainyabhayāt tadā /
HV, 8, 21.2 bhṛśaṃ śāpabhayodvignaḥ saṃjñāvākyair vivejitaḥ /
HV, 10, 20.1 anāvṛṣṭibhaye tasmin gate dvādaśavārṣike /
HV, 21, 12.2 rājeyam iti vikhyātaṃ kṣatram indrabhayāvaham //
HV, 24, 4.2 nāsti vyādhibhayaṃ tatra nāvarṣabhayam apyuta //
HV, 24, 4.2 nāsti vyādhibhayaṃ tatra nāvarṣabhayam apyuta //
HV, 25, 15.2 sametā mantrayāmāsur jarāsaṃdhabhayena ca //
HV, 28, 13.2 kālavarṣī ca parjanyo na ca vyādhibhayaṃ bhavet //
HV, 29, 14.1 apayāne tato buddhiṃ bhojaś cakre bhayārditaḥ /
HV, 29, 31.1 jñātibhedabhayāt kṛṣṇas tam upekṣitavān atha /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 2, 10.2 apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ //
Kir, 2, 20.2 abhibhūtibhayād asūn ataḥ sukham ujhanti na dhāma māninaḥ //
Kir, 3, 19.2 dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ //
Kir, 3, 21.2 asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ //
Kir, 6, 32.1 sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ /
Kir, 6, 35.2 śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ //
Kir, 8, 33.2 atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ //
Kir, 8, 46.1 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī /
Kir, 9, 11.1 auṣasātapabhayād apalīnaṃ vāsaracchavivirāmapaṭīyaḥ /
Kir, 9, 67.1 rundhatī nayanavākyavikāsaṃ sādito bhayakarā parirambhe /
Kir, 9, 70.2 yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi //
Kir, 11, 22.1 yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ /
Kir, 12, 45.2 pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ //
Kir, 12, 47.1 camarīgaṇair gaṇabalasya balavati bhaye 'py upasthite /
Kir, 13, 4.1 iha vītabhayās tapo'nubhāvājjahati vyālamṛgāḥ pareṣu vṛttim /
Kir, 13, 7.1 munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ /
Kir, 13, 24.2 bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe //
Kir, 14, 7.1 prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam /
Kir, 14, 61.1 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ /
Kir, 18, 10.2 vṛṣakapidhvajayor asahiṣṇunā muhur abhāvabhayād iva bhūbhṛtā //
Kir, 18, 22.2 jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam //
Kir, 18, 30.1 saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām /
Kir, 18, 39.1 ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena /
Kumārasaṃbhava
KumSaṃ, 1, 52.2 abhyarthanābhaṅgabhayena sādhur mādhyasthyam iṣṭe 'py avalambate 'rthe //
KumSaṃ, 2, 45.2 khilībhūte vimānānāṃ tadāpātabhayāt pathi //
KumSaṃ, 3, 5.1 asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
KumSaṃ, 6, 39.1 jitasiṃhabhayā nāgā yatrāśvā bilayonayaḥ /
KumSaṃ, 6, 77.2 anāvṛttibhayaṃ yasya padam āhur manīṣiṇaḥ //
Kāmasūtra
KāSū, 3, 2, 25.2 bhayaṃ vitrāsam udvegaṃ sadyo dveṣaṃ ca gacchati //
KāSū, 3, 3, 3.17 pracchannadānasya tu kāraṇam ātmano gurujanād bhayaṃ khyāpayet /
KāSū, 3, 5, 4.2 tadbāndhavāśca yathā kulasyādhaṃ pariharanto daṇḍabhayācca tasmā evaināṃ dadyustathā yojayet /
KāSū, 4, 2, 28.1 jyeṣṭhābhayācca nigūḍhasaṃmānārthinī syād iti gonardīyaḥ //
KāSū, 5, 1, 11.14 caṇḍavegaḥ samaratho veti bhayaṃ mṛgyāḥ /
KāSū, 5, 1, 11.23 viditā satī svajanabahiṣkṛtā bhaviṣyāmīti bhayam /
KāSū, 5, 1, 13.6 bhayayuktānyāśvāsanād iti //
KāSū, 5, 6, 18.2 te hi bhayena cārthena cānyaṃ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ /
KāSū, 5, 6, 18.2 te hi bhayena cārthena cānyaṃ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ /
KāSū, 5, 6, 18.3 adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ //
KāSū, 5, 6, 18.3 adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ //
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 1, 9.5 bhayādiṣu tu gurulāghavaṃ parīkṣyam iti sahāyagamyāgamyakāraṇacintā //
KāSū, 6, 2, 1.7 tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍābhayaṃ ca /
KāSū, 6, 2, 5.10 bhayaśītoṣṇavarṣāṇy anapekṣya tadabhigamanam /
KāSū, 6, 4, 21.2 atisaktaḥ pumān yatra bhayād bahu dadāti ca //
Kātyāyanasmṛti
KātySmṛ, 1, 44.1 asvargyā lokanāśāya parānīkabhayāvahā /
KātySmṛ, 1, 205.1 bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam /
KātySmṛ, 1, 645.1 bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt /
KātySmṛ, 1, 692.1 mattonmattena vikrītaṃ hīnamūlyaṃ bhayena vā /
KātySmṛ, 1, 748.1 bhayavarjitabhūpena sarvābhāve svayaṃkṛtā //
KātySmṛ, 1, 750.2 kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 131.2 bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam //
Kāvyālaṃkāra
KāvyAl, 4, 14.1 bhayaśokābhyasūyāsu harṣavismayayorapi /
KāvyAl, 4, 19.2 viṣamā bhūbhṛtastebhyo bhayamāśu pramādinām //
Kūrmapurāṇa
KūPur, 1, 8, 25.2 nikṛtyanṛtayorjajñe bhayaṃ naraka eva ca //
KūPur, 1, 8, 26.2 bhayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
KūPur, 1, 11, 3.2 vibhajātmānamityuktvā brahmā cāntardadhe bhayāt //
KūPur, 1, 11, 74.2 bhayena ca samāviṣṭaḥ sa rājā hṛṣṭamānasaḥ //
KūPur, 1, 15, 37.2 samācacakṣire nādaṃ tadā daityapaterbhayāt //
KūPur, 1, 15, 69.2 visṛjya putraṃ prahrādaṃ dudruve bhayavihvalaḥ //
KūPur, 1, 16, 29.1 nirīkṣya sarvānutpātān daityendro bhayavihvalaḥ /
KūPur, 1, 20, 14.2 sa hi rāmabhayād rājā vanaṃ prāpa suduḥkhitaḥ //
KūPur, 1, 21, 51.2 tatyajur jīvitaṃ tvanye dudruvurbhayavihvalāḥ //
KūPur, 1, 21, 59.1 dudruvuste bhayagrastā dṛṣṭvā tasyātipauruṣam /
KūPur, 1, 23, 14.2 dudrāva mahatāviṣṭo bhayena munipuṅgavāḥ //
KūPur, 1, 25, 91.2 paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām //
KūPur, 1, 27, 12.2 pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt //
KūPur, 1, 28, 2.1 kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā /
KūPur, 1, 28, 2.2 anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ //
KūPur, 1, 28, 4.2 viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam //
KūPur, 1, 45, 44.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca //
KūPur, 1, 47, 41.1 nādhayo vyādhayastatra jarāmṛtyubhayaṃ na ca /
KūPur, 2, 5, 5.1 yatpādapaṅkajaṃ smṛtvā puruṣo 'jñānajaṃ bhayam /
KūPur, 2, 11, 48.2 saśabde sabhaye vāpi caityavalmīkasaṃcaye //
KūPur, 2, 11, 71.1 vītarāgabhayakrodhā manmayā māmupāśritāḥ /
KūPur, 2, 11, 77.2 harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ //
KūPur, 2, 12, 16.2 kāmāllobhād bhayānmohāt tyaktena patito bhavet //
KūPur, 2, 14, 17.1 kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranartanam /
KūPur, 2, 15, 23.1 vītarāgabhayakrodho lobhamohavivarjitaḥ /
KūPur, 2, 20, 27.2 daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt //
KūPur, 2, 26, 23.2 nirdiśya dharmarājāya viprebhyo mucyate bhayāt //
KūPur, 2, 35, 15.1 vīkṣya rājā bhayāviṣṭaḥ śūlahastaṃ samāgatam /
KūPur, 2, 35, 18.1 tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ /
KūPur, 2, 37, 42.1 tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ /
KūPur, 2, 37, 43.2 kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā //
KūPur, 2, 37, 144.1 vītarāgabhayakrodhā manmayā māmupāśritāḥ /
Laṅkāvatārasūtra
LAS, 2, 132.49 punaraparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante /
Liṅgapurāṇa
LiPur, 1, 2, 22.2 maithunātiprasaṅgena vināśo jagatāṃ bhayam //
LiPur, 1, 6, 23.1 aṇostu viṣayatyāgaḥ saṃsārabhayataḥ kramāt /
LiPur, 1, 8, 80.1 saśabde sabhaye vāpi caityavalmīkasaṃcaye /
LiPur, 1, 9, 36.1 dehādagnivinirmāṇaṃ tattāpabhayavarjitam /
LiPur, 1, 9, 53.1 nāśātiśayatāṃ jñātvā viṣayeṣu bhayeṣu ca /
LiPur, 1, 10, 24.2 asakto bhayato yastu viṣayeṣu vicārya ca //
LiPur, 1, 19, 1.3 paśyatāṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimucyatām //
LiPur, 1, 30, 14.2 śrutvā śvetasya tadvākyaṃ pāśahasto bhayāvahaḥ //
LiPur, 1, 30, 21.1 sasarja jīvitaṃ kṣaṇād bhavaṃ nirīkṣya vai bhayāt /
LiPur, 1, 33, 13.1 atulamiha mahābhayapraṇāśahetuṃ śivakathitaṃ paramaṃ padaṃ viditvā /
LiPur, 1, 34, 12.2 sṛṣṭireṣā mayā sṛṣṭā lajjāmohabhayātmikā //
LiPur, 1, 35, 17.1 nāsti mṛtyubhayaṃ śaṃbhorbhaktānāmiha sarvataḥ /
LiPur, 1, 35, 26.2 liṅgasya saṃnidhau dhyātvā nāsti mṛtyubhayaṃ dvija //
LiPur, 1, 36, 27.2 viprāṇāṃ nāsti rājendra bhayametya maheśvaram //
LiPur, 1, 36, 42.2 bhayaṃ dadhīca sarvatra nāstyeva tava suvrata /
LiPur, 1, 36, 80.2 nāsti mṛtyubhayaṃ caiva vijayī ca bhaviṣyati //
LiPur, 1, 40, 2.1 kalau pramādako rogaḥ satataṃ kṣudbhayāni ca /
LiPur, 1, 40, 2.2 anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ //
LiPur, 1, 40, 5.1 viprāṇāṃ karma doṣeṇa prajānāṃ jāyate bhayam /
LiPur, 1, 40, 37.2 kauśikīṃ pratipatsyante deśānkṣudbhayapīḍitāḥ //
LiPur, 1, 40, 65.1 prajāstā vai tataḥ sarvāḥ parasparabhayārditāḥ /
LiPur, 1, 47, 14.2 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca //
LiPur, 1, 64, 10.2 vasiṣṭhaṃ vadatāṃ śreṣṭhaṃ rudantī bhayavihvalā //
LiPur, 1, 64, 30.1 samutthāpya snuṣāṃ bālāmūcaturbhayavihvalau //
LiPur, 1, 66, 29.1 sa hi rāmabhayādrājā strībhiḥ parivṛto vane /
LiPur, 1, 69, 19.2 nāsti vyādhibhayaṃ tatra nāvṛṣṭibhayamapyuta //
LiPur, 1, 69, 19.2 nāsti vyādhibhayaṃ tatra nāvṛṣṭibhayamapyuta //
LiPur, 1, 69, 61.1 devakyāḥ sa bhayātkaṃso jaghānaivāṣṭamaṃ tviti /
LiPur, 1, 70, 300.1 nikṛtyāṃ tu dvayaṃ jajñe bhayaṃ naraka eva ca /
LiPur, 1, 70, 343.1 vyāghrakumbhīnacorebhyo bhayasthāne viśeṣataḥ /
LiPur, 1, 71, 64.1 sendrāḥ saṃgamya deveśamupendraṃ dhiṣṭhitā bhayāt /
LiPur, 1, 71, 139.1 dudruvuste bhayāviṣṭā devā hāhetivādinaḥ /
LiPur, 1, 72, 37.2 mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ //
LiPur, 1, 72, 118.1 bhayāddevaṃ nirīkṣyaiva devīṃ himavataḥ sutām /
LiPur, 1, 77, 58.2 purātha sūkaraḥ kaścit śvānaṃ dṛṣṭvā bhayātpathi //
LiPur, 1, 81, 5.2 aviyogakaraṃ puṇyaṃ bhaktānāṃ bhayanāśanam //
LiPur, 1, 82, 45.1 pāpaṃ vyapohantu mama bhayaṃ nirṇāśayantu me /
LiPur, 1, 82, 62.1 vyapohantu bhayaṃ ghoramāsuraṃ bhāvameva ca /
LiPur, 1, 82, 68.1 vyapohantu bhayaṃ pāpaṃ śivadhyānaparāyaṇāḥ /
LiPur, 1, 82, 74.2 vyapohantu bhayaṃ ghoraṃ grahapīḍāṃ śivārcakāḥ //
LiPur, 1, 82, 77.1 vyapohantu bhayaṃ pāpaṃ prasādātparameṣṭhinaḥ /
LiPur, 1, 82, 83.2 vyapohantu bhayaṃ pāpaṃ mahādevaprasādataḥ //
LiPur, 1, 82, 109.2 satyāś ca mānasāḥ sarve vyapohantu bhayaṃ mama //
LiPur, 1, 85, 124.3 jāpinaṃ nopasarpanti bhayabhītāḥ samantataḥ //
LiPur, 1, 85, 130.1 tadvadācārahīnānāṃ sarvatraiva bhayaṃ bhavet /
LiPur, 1, 85, 135.2 kāmānmohādbhayāllobhātsaṃdhyāṃ nātikrameddvijaḥ //
LiPur, 1, 86, 38.1 rogair nānāvidhair grastā rāgadveṣabhayādibhiḥ /
LiPur, 1, 86, 42.1 yathā mṛgo mṛtyubhayasya bhīta ucchinnavāso na labheta nidrām /
LiPur, 1, 88, 75.1 nityaṃ samārabheddharmaṃ saṃsārabhayapīḍitaḥ /
LiPur, 1, 92, 89.2 arcayet saṃgameśvaraṃ tasya janmabhayaṃ kutaḥ //
LiPur, 1, 96, 12.3 akāle bhayamutpannaṃ devānāmapi bhairava //
LiPur, 1, 96, 61.2 atrāntare mahāghoraṃ vipakṣabhayakāraṇam //
LiPur, 1, 96, 73.1 sahasaiva bhayādviṣṇuṃ vihagaś ca yathoragam /
LiPur, 1, 96, 125.2 coravyāghrāhisiṃhāntakṛto rājabhayeṣu ca //
LiPur, 1, 97, 34.2 yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo'tra //
LiPur, 1, 98, 3.2 prabhidyamānāḥ kuntaiś ca dudruvurbhayavihvalāḥ //
LiPur, 1, 100, 8.2 tadotpāto babhūvātha lokānāṃ bhayaśaṃsanaḥ //
LiPur, 1, 101, 16.1 devatāś ca sahendreṇa tārakādbhayapīḍitāḥ /
LiPur, 1, 101, 16.2 na śāntiṃ lebhire śūrāḥ śaraṇaṃ vā bhayārditāḥ //
LiPur, 1, 101, 19.1 bhayāttasmānmahābhāga bṛhadyuddhe bṛhaspate /
LiPur, 1, 106, 16.1 jātāṃ tadānīṃ surasiddhasaṃghā dṛṣṭvā bhayād dudruvur agnikalpām /
LiPur, 2, 3, 66.1 kṣudhārtena bhayārtena tṛṣṇārtena tathaiva ca /
LiPur, 2, 5, 2.2 nityaṃ tasya hareścakraṃ śatrurogabhayādikam //
LiPur, 2, 5, 42.2 lokatāpabhaye bhīta iti me dhīyate matiḥ //
LiPur, 2, 5, 60.2 tāvubhau saha dharmātmā praṇipatya bhayārditaḥ //
LiPur, 2, 5, 139.2 lokālokāntamaniśaṃ dhāvamānau bhayārditau //
LiPur, 2, 5, 140.1 trāhi trāhīti govindaṃ bhāṣamāṇau bhayārditau /
LiPur, 2, 5, 150.2 muniśreṣṭhau bhayānmuktau praṇipatya janārdanam //
LiPur, 2, 6, 10.2 bhasmāṅgino vā yatrāsaṃstatra tatra bhayārditā //
LiPur, 2, 6, 31.1 tvadvākyādbhayanirmukto viśāmyeṣāṃ gṛhe sadā /
LiPur, 2, 6, 32.1 sabhāryastvaṃ gṛhaṃ tasya viśethā bhayavarjitaḥ /
LiPur, 2, 6, 33.1 vinindyo yatra bhagavān viśasva bhayavarjitaḥ /
LiPur, 2, 6, 39.2 anayā sārdhamaniśaṃ viśa tvaṃ bhayavarjitaḥ //
LiPur, 2, 7, 1.2 kiṃ japānmucyate jantuḥ sarvalokabhayādibhiḥ /
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 47, 12.2 garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ //
LiPur, 2, 51, 14.1 sahasranetraḥ sagaṇo dudrāva bhayavihvalaḥ /
Matsyapurāṇa
MPur, 10, 6.2 śāpena mārayitvainam arājakabhayārditāḥ //
MPur, 10, 30.1 nopasargabhayaṃ kiṃcitpṛthau rājani śāsati /
MPur, 11, 35.2 saṃjñā ca manasā kṣobham agamadbhayavihvalā //
MPur, 20, 32.2 proṣite sati dīnā tvaṃ kruddhe'pi bhayacañcalā //
MPur, 22, 57.2 pratīkasya bhayādbhinnaṃ yatra godāvarī nadī //
MPur, 23, 40.2 jagmurbhayaṃ sapta tathaiva lokāścacāla bhūr dvīpasamudragarbhā //
MPur, 25, 14.1 atha devā bhayodvignāḥ kāvyāduśanasastadā /
MPur, 30, 27.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ //
MPur, 32, 34.2 adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān //
MPur, 37, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MPur, 38, 2.1 ahaṃ hi pūrvo vayasā bhavadbhayastenābhivādaṃ bhavatāṃ na yuñje /
MPur, 38, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācitsaṃtāpo me manaso nāsti kaścit /
MPur, 39, 25.1 catvāri karmāṇi bhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni /
MPur, 47, 92.1 na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ /
MPur, 50, 21.2 kṛṣyamāṇastataḥ śakro bhayāttasmai varaṃ dadau //
MPur, 71, 2.2 śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada //
MPur, 79, 12.2 tvaṃ rave tārayasvāsmānsaṃsārabhayasāgarāt //
MPur, 92, 35.1 duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ /
MPur, 93, 91.2 mānahīnādhikaṃ kuṇḍamanekabhayadaṃ bhavet /
MPur, 97, 18.1 dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ /
MPur, 121, 78.2 chidyamāneṣu pakṣeṣu purā indrasya vai bhayāt //
MPur, 122, 37.2 ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ //
MPur, 122, 43.1 na teṣu māyā lobho vā īrṣyāsūyā bhayaṃ kutaḥ /
MPur, 122, 99.2 na graho na ca candro'sti īrṣyāsūyā bhayaṃ tathā //
MPur, 123, 22.1 na tatra vadhyavadhakau nerṣyāsūyā bhayaṃ tathā /
MPur, 129, 17.2 devairvairānubandhācca dhāvanto bhayavepitāḥ //
MPur, 131, 18.1 saṃdhyākālaṃ praviṣṭāste tripuraṃ ca bhayāvahāḥ /
MPur, 131, 19.2 svapne bhayāvahā dṛṣṭā āviśantastu dānavān //
MPur, 131, 25.2 niśāmayadhvaṃ svapno'yaṃ mayā dṛṣṭo bhayāvahaḥ //
MPur, 131, 26.1 catasraḥ pramadāstatra trayo martyā bhayāvahāḥ /
MPur, 131, 30.2 īdṛśī pramadā dṛṣṭā mayā cātibhayāvahā //
MPur, 131, 45.1 saṃkucanti bhayāccaiva mārjārāṇāṃ yathākhukaḥ /
MPur, 132, 2.2 trailokye bhayasaṃmūḍhe tamondhanvam upāgate //
MPur, 132, 6.1 meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva /
MPur, 132, 6.2 dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha //
MPur, 132, 11.1 bhayasya yo varo datto mayā matimatāṃ varāḥ /
MPur, 132, 22.2 īśānāya bhayaghnāya namastvandhakaghātine //
MPur, 133, 1.3 prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat //
MPur, 133, 14.1 vyapagacchatu vo devā mahaddānavajaṃ bhayam /
MPur, 133, 28.1 brahmavadhyā ca govadhyā bālavadhyā prajābhayāḥ /
MPur, 133, 55.1 devo dṛṣṭvātha vedāṃstān abhīrugrahayān bhayāt /
MPur, 134, 11.1 dṛśyante bhayadāḥ svapnā bhajyante ca dhvajāḥ param /
MPur, 134, 12.2 hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure //
MPur, 134, 15.1 tadetanno bhayasthānam utpātābhiniveditam /
MPur, 134, 24.1 ityevamāvedya bhayaṃ dānavopasthitaṃ mahat /
MPur, 134, 26.2 yudhyadhvaṃ daivataiḥ sārdhaṃ kartavyaṃ cāpi no bhayam //
MPur, 139, 1.3 uvāca dānavān bhūyo bhūyaḥ sa tu bhayāvṛtān //
MPur, 140, 77.1 asevyamapratiṣṭhaṃ ca bhayena ca samāvṛtam /
MPur, 144, 32.1 kaliḥ pramārako rogaḥ satataṃ cāpi kṣudbhayam /
MPur, 144, 32.2 anāvṛṣṭibhayaṃ caiva deśānāṃ ca viparyayaḥ //
MPur, 144, 36.1 viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam /
MPur, 144, 67.2 prajāstā vai tadā sarvāḥ parasparabhayārditāḥ //
MPur, 145, 62.2 asaṃtoṣādbhayādduḥkhānmohācchokācca pañcadhā //
MPur, 146, 6.1 tataste brahmaṇo'bhyāśaṃ jagmurbhayanipīḍitāḥ /
MPur, 146, 7.1 saṃtyajadhvaṃ bhayaṃ devāḥ śaṃkarasyātmajaḥ śiśuḥ /
MPur, 148, 71.1 manyante durjanā nityaṃ sāma cāpi bhayodayāt /
MPur, 150, 133.1 bhṛśaṃ drutau javād digbhyām ubhābhyāṃ bhayavihvalau /
MPur, 150, 166.1 devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam /
MPur, 153, 56.2 saṃtyajya dudruvurdevā bhayārtāstyaktahetayaḥ /
MPur, 153, 108.2 mārutapratighātārthaṃ dānavānāṃ bhayāpahaḥ //
MPur, 153, 141.1 sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam /
MPur, 153, 143.0 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ //
MPur, 154, 31.2 bhavato varalābhanivṛttabhayaḥ kuliśāṅgasuto ditijo'tibalaḥ //
MPur, 154, 36.2 surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito'pi vṛthā //
MPur, 154, 283.1 ahaṃ tu śaraṇaṃ yātā taṃ devaṃ bhayavihvalā /
MPur, 154, 332.2 tatkathaṃ te mahādevādbhayabhājo jugupsitāt //
MPur, 159, 15.1 namo'stu trailokyabhayāpahāya namo'stu te bāla kṛpāparāya /
MPur, 159, 21.3 tameva jahi hṛdyo'rtha eṣo'smākaṃ bhayāpaha //
MPur, 161, 32.2 bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham /
MPur, 162, 38.2 bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ //
MPur, 163, 3.1 haṃsakukkuṭavaktrāśca vyāditāsyā bhayāvahāḥ /
MPur, 163, 33.1 tathā parivahaḥ śrīmānutpātabhayaśaṃsinaḥ /
MPur, 163, 46.2 pratimāḥ sarvadevānāṃ vedayanti mahadbhayam //
MPur, 167, 19.1 tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaścātmajīvite /
MPur, 167, 35.2 plavaṃstathārtim agamadbhayātsaṃtrastalocanaḥ //
MPur, 172, 17.1 caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet /
MPur, 172, 40.2 bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ //
MPur, 175, 68.3 nāsti me tapasānena bhayamadyeha suvrata //
Meghadūta
Megh, Pūrvameghaḥ, 49.1 ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ /
Megh, Uttarameghaḥ, 14.1 matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 22.1 bhayād yato bibheti //
Nāradasmṛti
NāSmṛ, 2, 1, 37.1 kāmakrodhābhiyuktārtabhayavyasanapīḍitāḥ /
NāSmṛ, 2, 4, 8.1 adattaṃ tu bhayakrodhaśokavegarujānvitaiḥ /
NāSmṛ, 2, 10, 6.2 āvaheyur bhayaṃ ghoraṃ vyādhivat te hy upekṣitāḥ //
NāSmṛ, 2, 19, 15.2 bhayopadhābhiś citrābhir brūyus tathā yathākṛtam //
NāSmṛ, 2, 20, 21.1 bhayād vā pātayate yas tv adagdho yo vibhāvyate /
Nāṭyaśāstra
NāṭŚ, 2, 60.2 avṛṣṭiruktā calane valane mṛtyuto bhayam //
NāṭŚ, 2, 61.1 kampane paracakrāttu bhayaṃ bhavati dāruṇam /
NāṭŚ, 3, 91.1 abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam /
NāṭŚ, 6, 17.1 ratihāsaśca śokaśca krodhotsāhau bhayaṃ tathā /
NāṭŚ, 6, 69.1 atha bhayānako nāma bhayasthāyibhāvātmakaḥ /
NāṭŚ, 6, 70.2 sannamukhaśoṣahṛdayaspandanaromodgamaiśca bhayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 7.2 yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām /
PABh zu PāśupSūtra, 1, 9, 75.1 śārīraṃ dṛśyate yatra bhayaṃ kasyāṃcid āpadi /
PABh zu PāśupSūtra, 1, 9, 104.1 ato janma ato duḥkhamato mṛtyubhayaṃ tathā /
PABh zu PāśupSūtra, 1, 9, 291.2 bhayāt kṣapayate yasmāt tasmād bhaikṣyamiti smṛtam //
PABh zu PāśupSūtra, 1, 9, 305.2 chindan mṛtyubhayān pāśān brahmabhūto'vatiṣṭhate //
PABh zu PāśupSūtra, 1, 33, 2.0 tasmād atītānāgatavartamānakālabhayaṃ na vidyata ity ato 'bhītaḥ //
PABh zu PāśupSūtra, 2, 4, 2.0 atra rutasya bhayasya drāvaṇāt saṃyojanād rudraḥ tatra rutam abhilāpa ityanarthāntaram //
PABh zu PāśupSūtra, 2, 4, 4.0 bhayaṃ vividham //
PABh zu PāśupSūtra, 2, 4, 5.2 nānāvidhaiḥ kṛtairyasmād bhayaiśca vividhaistathā /
PABh zu PāśupSūtra, 3, 12, 18.0 yathā laukikānāṃ sampratyayo bhavati kimapyanena svapnāntare bhayaṃ dṛṣṭamiti //
PABh zu PāśupSūtra, 5, 14, 3.0 bhayakṣapaṇād bhaikṣyam //
PABh zu PāśupSūtra, 5, 34, 19.2 kāmaḥ krodhastathā lobho bhayaṃ svapnaśca pañcamaḥ /
PABh zu PāśupSūtra, 5, 34, 108.2 kāmaḥ krodhaśca lobhaśca bhayaṃ svapnaśca pañcamaḥ /
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //
PABh zu PāśupSūtra, 5, 39, 64.0 tadyathā ihalokabhayaṃ paralokabhayam ahitasaṃprayogaḥ hitaviprayogaḥ icchāvyāghātaśceti //
PABh zu PāśupSūtra, 5, 39, 64.0 tadyathā ihalokabhayaṃ paralokabhayam ahitasaṃprayogaḥ hitaviprayogaḥ icchāvyāghātaśceti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Saṃvitsiddhi
SaṃSi, 1, 27.4 kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ //
SaṃSi, 1, 141.2 utpattimaty anityeti muktasyāpi bhayaṃ bhavet //
Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 5, 20.1 kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca /
Su, Sū., 5, 39.4 harṣaṃ krodhaṃ bhayaṃ cāpi yāvat sthairyopasambhavāt //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 23, 21.2 harṣāt krodhādbhayādvāpi vraṇo rūḍho 'pi dīryate //
Su, Sū., 25, 31.1 ajñānalobhāhitavākyayogabhayapramohair aparaiś ca bhāvaiḥ /
Su, Sū., 35, 45.1 ucite vartamānasya nāsti deśakṛtaṃ bhayam /
Su, Sū., 46, 501.1 īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena /
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 3, 19.3 garbhābādhabhayāt tāṃs tān bhiṣagāhṛtya dāpayet //
Su, Śār., 3, 20.2 alabdhadauhṛdā garbhe labhetātmani vā bhayam //
Su, Śār., 4, 70.1 na bhayāt praṇamed anateṣvamṛduḥ praṇateṣvapi sāntvanadānaruciḥ /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 41.1 na ca tṛṣṇābhayādatra pāyayeta śiśuṃ stanau /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Cik., 1, 135.1 yo 'lpauṣadhakṛto yogo bahugranthabhayānmayā /
Su, Cik., 5, 7.1 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt /
Su, Cik., 15, 8.2 muktaḥ sarvabhayādgarbha ehyehi viramāvitaḥ //
Su, Cik., 24, 76.2 śunaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham //
Su, Cik., 24, 78.1 avaṣṭambhakaraṃ cāpi bhayaghnaṃ daṇḍadhāraṇam /
Su, Cik., 33, 29.1 mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ /
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 37, 77.2 snehādagnivadhotkleśau nirūhāt pavanādbhayam //
Su, Cik., 37, 78.2 naivaṃ pittakaphotkleśau syātāṃ na pavanādbhayam //
Su, Cik., 37, 79.2 dadyādvaidyastato 'nyeṣām agnyābādhabhayāt tryahāt //
Su, Cik., 38, 15.2 tadahastasya pavanādbhayaṃ balavadiṣyate //
Su, Cik., 39, 19.1 saṃsargeṇa vivṛddhe 'gnau doṣakopabhayādbhajet /
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 30.2 kaphotkleśabhayāccainaṃ niṣṭhīved avidhārayan //
Su, Ka., 1, 23.2 kecidbhayāt pārthivasya tvaritā vā tadājñayā //
Su, Ka., 4, 19.1 sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ /
Su, Utt., 15, 6.2 śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham //
Su, Utt., 17, 48.2 niṣevamāṇasya narasya yatnato bhayaṃ sughorāttimirānna vidyate //
Su, Utt., 17, 69.2 vāyor bhayāt tryahādūrdhvaṃ svedayedakṣi pūrvavat //
Su, Utt., 18, 68.2 śramodāvartaruditamadyakrodhabhayajvaraiḥ //
Su, Utt., 19, 4.2 svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset //
Su, Utt., 27, 10.1 srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt /
Su, Utt., 39, 79.1 bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ /
Su, Utt., 39, 164.2 śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ //
Su, Utt., 40, 4.1 snehādyairatiyuktaiśca mithyāyuktair viṣādbhayāt /
Su, Utt., 40, 159.2 bhayaje sāntvanāpūrvā śokaje śokanāśinī //
Su, Utt., 45, 3.1 krodhaśokabhayāyāsaviruddhānnātapānalān /
Su, Utt., 57, 6.1 saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca /
Su, Utt., 57, 16.1 icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān /
Su, Utt., 60, 9.1 saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ /
Su, Utt., 61, 6.1 tathā kāmabhayodvegakrodhaśokādibhir bhṛśam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.12 mānasaṃ kāmakrodhalobhamohabhayerṣyāviṣayaviśeṣadarśananibandhanam /
STKau zu SāṃKār, 5.2, 2.8 lakṣaṇāntarāṇi tairthikānāṃ na dūṣitāni vistarabhayād iti /
STKau zu SāṃKār, 5.2, 3.19 sarvaṃ caitad asmābhir nyāyavārttikatātparyaṭīkāyāṃ vyutpāditam iti nehoktaṃ vistarabhayād iti /
Sūryaśataka
SūryaŚ, 1, 9.2 dīptāṃśor dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu //
Tantrākhyāyikā
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 140.1 kulīrakas tu mṛtyubhayodvigno muhur muhus taṃ prārthitavān //
TAkhy, 1, 191.1 asāv api kṣutkṣāmakaṇṭhaḥ krodhasaṃraktanayanaḥ sphuradvadanadaśanasaṃgharṣadaṃṣṭrākarālo lāṅgūlāsphālanākārabhayakṛt tam āha //
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
TAkhy, 2, 6.1 evaṃ bhakṣyamāṇe tasmin suprayatnasthāpite 'pi nirviṇṇaḥ sthānāt sthānam uccair matprati bhayāt saṃkramayati //
TAkhy, 2, 53.1 taṃ dṛṣṭvāśubhanimittapracodito bhayam āgataḥ //
TAkhy, 2, 199.2 yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
TAkhy, 2, 335.1 atha lubdhakasakāśād āgata iti bhayacakitadṛśaṃ mātaraṃ prāptaḥ //
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //
Varāhapurāṇa
VarPur, 27, 2.2 brahmāṇaṃ śaraṇaṃ jagmurandhakasya bhayārditāḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 8.0 tulyākṛtipramāṇabalānāṃ ca parasparaṃ yātayatāṃ na tathā bhayaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
Viṣṇupurāṇa
ViPur, 1, 7, 28.2 kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca //
ViPur, 1, 9, 17.1 yasya saṃjātakopasya bhayam eti carācaram /
ViPur, 1, 9, 23.2 nirīkṣya kas tribhuvane mama yo na gato bhayam //
ViPur, 1, 14, 41.2 abhayaṃ bhrāntirahitam anidram ajarāmaram //
ViPur, 1, 15, 22.1 taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā /
ViPur, 1, 17, 36.2 bhayaṃ bhayānām apahāriṇi sthite /
ViPur, 1, 17, 36.2 bhayaṃ bhayānām apahāriṇi sthite /
ViPur, 1, 17, 36.4 yasmin smṛte janmajarāntakādibhayāni sarvāṇyapayānti tāta //
ViPur, 1, 18, 1.2 tasyaitāṃ dānavāś ceṣṭāṃ dṛṣṭvā daityapater bhayāt /
ViPur, 1, 18, 7.1 tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahāviṣam /
ViPur, 2, 1, 25.1 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca /
ViPur, 2, 2, 51.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam //
ViPur, 2, 3, 12.2 sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ //
ViPur, 2, 4, 64.2 nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ //
ViPur, 2, 4, 79.2 nerṣyāsūyā bhayaṃ roṣo doṣo lobhādiko na ca //
ViPur, 2, 6, 6.1 yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ /
ViPur, 3, 9, 31.2 na tasya sarvabhūtebhyo bhayamutpadyate kvacit //
ViPur, 4, 2, 46.2 yat prārthanābhaṅgabhayād bibhemi tasmādahaṃ rājavarātiduḥkhāt //
ViPur, 4, 3, 5.2 bhagavann apyasmākam etebhyo gandharvebhyo bhayam upaśamam eṣyatīti /
ViPur, 4, 3, 9.2 yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti //
ViPur, 4, 9, 11.1 bhayatrāṇād annadānād bhavān asmatpitāśeṣalokānām uttamottamo bhavān yasyāhaṃ putras trilokendraḥ //
ViPur, 4, 12, 14.2 apatyakāmo 'pi bhayān nānyāṃ bhāryām avindata //
ViPur, 4, 12, 27.1 asāvapyanālocitottaravacano 'tibhayāt tām āha snuṣā mameyam iti //
ViPur, 4, 12, 30.2 ity ātmerṣyākopakaluṣitavacanamuṣitaviveko bhayād duruktaparihārārtham idam avanīpatir āha //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 28.1 gotrabhedabhayācchakto 'pi na jahāra //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 19, 15.1 naite mamānurūpā ity abhihitās tanmātaraḥ parityāgabhayāt tatputrāñjaghnuḥ //
ViPur, 5, 1, 48.2 klamatandrībhayakrodhakāmādibhirasaṃyutaḥ //
ViPur, 5, 1, 75.1 saptamo bhojarājasya bhayādrodhoparodhataḥ /
ViPur, 5, 7, 25.2 procuśca keśavaṃ prītyā bhayakātaryagadgadam //
ViPur, 5, 13, 2.1 vayamasmānmahābhāga bhavatā mahato bhayāt /
ViPur, 5, 13, 27.2 alaṃ vṛṣṭibhayenātra dhṛto govardhano mayā //
ViPur, 5, 14, 7.1 tatastamatighorākṣam avekṣyātibhayāturāḥ /
ViPur, 5, 16, 3.2 gopyaśca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ //
ViPur, 5, 16, 5.2 alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ /
ViPur, 5, 20, 91.1 māyāvimohitadṛśā tanayo mameti kaṃsādbhayaṃ kṛtamapāstabhayātitīvram /
ViPur, 5, 20, 91.1 māyāvimohitadṛśā tanayo mameti kaṃsādbhayaṃ kṛtamapāstabhayātitīvram /
ViPur, 5, 20, 91.2 nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvamīśa //
ViPur, 5, 23, 2.2 sutamicchaṃstapastepe yaducakrabhayāvaham //
ViPur, 5, 28, 27.2 novāca kiṃcinmaitreya rukmiṇībalayorbhayāt //
ViPur, 5, 34, 12.2 yathā tvatto bhayaṃ bhūyo na me kiṃcidbhaviṣyati //
ViPur, 5, 37, 67.2 tatastaṃ bhagavānāha na te 'sti bhayamaṇvapi /
ViPur, 6, 1, 24.1 anāvṛṣṭibhayaprāyāḥ prajāḥ kṣudbhayakātarāḥ /
ViPur, 6, 1, 24.1 anāvṛṣṭibhayaprāyāḥ prajāḥ kṣudbhayakātarāḥ /
ViPur, 6, 5, 5.1 kāmakrodhabhayadveṣalobhamohaviṣādajaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 11, 9.1 bhayād vā pātayed yas tu dagdho vā na vibhāvyate /
ViSmṛ, 50, 20.1 bhayebhyaś ca rakṣet //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 93, 14.1 na dānaṃ yaśase dadyān na bhayān nopakāriṇe /
Yājñavalkyasmṛti
YāSmṛ, 2, 4.1 rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ /
YāSmṛ, 2, 212.2 draṣṭavyo vyavahāras tu kūṭacihnakṛto bhayāt //
YāSmṛ, 3, 61.2 bhayaṃ hitvā ca bhūtānām amṛtībhavati dvijaḥ //
Śatakatraya
ŚTr, 1, 24.2 nāsti yeṣāṃ yaśaḥkāye jarāmaraṇajaṃ bhayam //
ŚTr, 1, 27.1 prārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnavihatā viramanti madhyāḥ /
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 3, 12.1 na saṃsārotpannaṃ caritam anupaśyāmi kuśalaṃ vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ /
ŚTr, 3, 22.2 yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
ŚTr, 3, 32.1 bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālād bhayaṃ māne dainyabhayaṃ bale ripubhayaṃ rūpe jarāyā bhayam /
ŚTr, 3, 32.1 bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālād bhayaṃ māne dainyabhayaṃ bale ripubhayaṃ rūpe jarāyā bhayam /
ŚTr, 3, 32.1 bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālād bhayaṃ māne dainyabhayaṃ bale ripubhayaṃ rūpe jarāyā bhayam /
ŚTr, 3, 32.1 bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālād bhayaṃ māne dainyabhayaṃ bale ripubhayaṃ rūpe jarāyā bhayam /
ŚTr, 3, 32.1 bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālād bhayaṃ māne dainyabhayaṃ bale ripubhayaṃ rūpe jarāyā bhayam /
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
ŚTr, 3, 71.1 bhaktir bhave maraṇajanmabhayaṃ hṛdisthaṃ sneho na bandhuṣu na manmathajā vikārāḥ /
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
ŚTr, 3, 110.2 śayyā bhūmitalaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hyete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 13.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyaṃ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 22.2 dinakaraparitāpakṣīṇatoyāḥ samantādvidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 9.2 drutamukulitadṛṣṭiḥ svapnaśīlo vikomo bhayakṛd ahitabhakṣī naikaśo 'sṛkśakṛtkṛt //
Ṭikanikayātrā, 9, 30.1 antarmukhāḥ paurabhayaṃ vihaṃgāḥ prakārasaṃsthā vinivedayanti /
Abhidhānacintāmaṇi
AbhCint, 1, 60.2 durbhikṣamanyasvakacakrato bhayaṃ syānnaita ekādaśa karmaghātajāḥ //
AbhCint, 2, 213.1 bhayaṃ bhīrbhītirātaṅka āśaṅkā sādhvasaṃ daraḥ /
AbhCint, 2, 215.1 bhīṣaṇaṃ bhairavaṃ ghoraṃ dāruṇaṃ ca bhayāvaham /
AbhCint, 2, 233.1 guṇo jigīṣotsāhavāṃstrāsastvākasmikaṃ bhayam /
Acintyastava
Acintyastava, 1, 54.1 vastugrāhabhayocchedī kutīrthyamṛgabhīkaraḥ /
Amaraughaśāsana
AmarŚās, 1, 16.1 rāgo dveṣo lajjā bhayaṃ mohaś ceti pañcaguṇa ākāśaḥ iti pañcaguṇālaṃkṛtāni pañcatattvāni //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 20.1 śarīraṃ svarganarakau bandhamokṣau bhayaṃ tathā /
Aṣṭāvakragīta, 4, 6.2 yad vetti tat sa kurute na bhayaṃ tasya kutracit //
Aṣṭāvakragīta, 19, 6.2 kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 14.2 tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam //
BhāgPur, 1, 7, 7.2 bhaktirutpadyate puṃsaḥ śokamohabhayāpahā //
BhāgPur, 1, 7, 18.2 parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ //
BhāgPur, 1, 8, 8.2 upalebhe 'bhidhāvantīm uttarāṃ bhayavihvalām //
BhāgPur, 1, 8, 31.2 vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīr api yadbibheti //
BhāgPur, 1, 11, 3.1 tam upaśrutya ninadaṃ jagadbhayabhayāvaham /
BhāgPur, 1, 11, 3.1 tam upaśrutya ninadaṃ jagadbhayabhayāvaham /
BhāgPur, 1, 13, 18.2 rājan nirgamyatāṃ śīghraṃ paśyedaṃ bhayam āgatam //
BhāgPur, 1, 14, 10.2 dāruṇān śaṃsato 'dūrādbhayaṃ no buddhimohanam //
BhāgPur, 1, 17, 9.1 mā saurabheyātra śuco vyetu te vṛṣalādbhayam /
BhāgPur, 1, 17, 14.1 jane 'nāgasyaghaṃ yuñjan sarvato 'sya ca madbhayam /
BhāgPur, 1, 17, 29.2 tatpādamūlaṃ śirasā samagādbhayavihvalaḥ //
BhāgPur, 1, 17, 31.2 na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiṃcit /
BhāgPur, 1, 18, 2.2 na saṃmumohorubhayādbhagavatyarpitāśayaḥ //
BhāgPur, 1, 19, 14.2 nirvedamūlo dvijaśāparūpo yatra prasakto bhayam āśu dhatte //
BhāgPur, 2, 7, 12.2 visraṃsitān urubhaye salile mukhān me ādāya tatra vijahāra ha vedamārgān //
BhāgPur, 2, 7, 14.1 traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram /
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 2, 7, 31.1 nandaṃ ca mokṣyati bhayādvaruṇasya pāśādgopān bileṣu pihitān mayasūnunā ca /
BhāgPur, 3, 2, 16.2 vraje ca vāso 'ribhayād iva svayaṃ purād vyavātsīd yadanantavīryaḥ //
BhāgPur, 3, 4, 16.1 karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāribhayāt palāyanam /
BhāgPur, 3, 8, 20.2 yo dehabhājāṃ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ //
BhāgPur, 3, 9, 6.1 tāvad bhayaṃ draviṇadehasuhṛnnimittaṃ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ /
BhāgPur, 3, 14, 43.1 na brahmadaṇḍadagdhasya na bhūtabhayadasya ca /
BhāgPur, 3, 15, 33.2 paśyanti yatra yuvayoḥ suraliṅginoḥ kiṃ vyutpāditaṃ hy udarabhedi bhayaṃ yato 'sya //
BhāgPur, 3, 15, 48.1 nātyantikaṃ vigaṇayanty api te prasādaṃ kimv anyad arpitabhayaṃ bhruva unnayais te /
BhāgPur, 3, 17, 3.2 divi bhuvy antarikṣe ca lokasyorubhayāvahāḥ //
BhāgPur, 3, 18, 23.1 āgaskṛd bhayakṛd duṣkṛd asmadrāddhavaro 'suraḥ /
BhāgPur, 3, 24, 40.2 vitariṣye yayā cāsau bhayaṃ cātitariṣyati //
BhāgPur, 3, 25, 42.2 ātmanaḥ sarvabhūtānāṃ bhayaṃ tīvraṃ nivartate //
BhāgPur, 3, 25, 43.1 madbhayād vāti vāto 'yaṃ sūryas tapati madbhayāt /
BhāgPur, 3, 25, 43.1 madbhayād vāti vāto 'yaṃ sūryas tapati madbhayāt /
BhāgPur, 3, 25, 43.2 varṣatīndro dahaty agnir mṛtyuś carati madbhayāt //
BhāgPur, 3, 26, 16.1 prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam /
BhāgPur, 3, 27, 20.1 kvacit tattvāvamarśena nivṛttaṃ bhayam ulbaṇam /
BhāgPur, 3, 29, 26.2 tasya bhinnadṛśo mṛtyur vidadhe bhayam ulbaṇam //
BhāgPur, 3, 29, 37.2 bhūtānāṃ mahadādīnāṃ yato bhinnadṛśāṃ bhayam //
BhāgPur, 3, 29, 40.1 yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt /
BhāgPur, 3, 29, 40.1 yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt /
BhāgPur, 3, 29, 40.2 yadbhayād varṣate devo bhagaṇo bhāti yadbhayāt //
BhāgPur, 3, 29, 40.2 yadbhayād varṣate devo bhagaṇo bhāti yadbhayāt //
BhāgPur, 3, 29, 42.2 agnir indhe sagiribhir bhūr na majjati yadbhayāt //
BhāgPur, 3, 29, 44.1 guṇābhimānino devāḥ sargādiṣv asya yadbhayāt /
BhāgPur, 4, 4, 7.1 tām āgatāṃ tatra na kaścanādriyad vimānitāṃ yajñakṛto bhayājjanaḥ /
BhāgPur, 4, 5, 12.2 utpetur utpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak //
BhāgPur, 4, 6, 2.1 saṃchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ /
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 8, 4.1 duruktau kalir ādhatta bhayaṃ mṛtyuṃ ca sattama /
BhāgPur, 4, 9, 1.2 ta evam utsannabhayā urukrame kṛtāvanāmāḥ prayayus triviṣṭapam /
BhāgPur, 4, 14, 9.1 arājakabhayādeṣa kṛto rājātadarhaṇaḥ /
BhāgPur, 4, 14, 9.2 tato 'pyāsīdbhayaṃ tvadya kathaṃ syātsvasti dehinām //
BhāgPur, 4, 22, 35.2 traivargyo 'rtho yato nityaṃ kṛtāntabhayasaṃyutaḥ //
BhāgPur, 4, 24, 68.2 viśvaṃ rudrabhayadhvastamakutaścidbhayā gatiḥ //
BhāgPur, 4, 26, 24.2 paśye na vītabhayamunmuditaṃ trilokyāmanyatra vai murariporitaratra dāsāt //
BhāgPur, 4, 27, 18.2 upanītaṃ baliṃ gṛhṇanstrījito nāvidadbhayam //
BhāgPur, 10, 1, 44.2 ātmanaḥ kṣemamanvicchan drogdhurvai parato bhayam //
BhāgPur, 10, 1, 54.2 na hyasyāste bhayaṃ saumya yadvai sāhāśarīravāk /
BhāgPur, 10, 1, 54.3 putrānsamarpayiṣye 'syā yataste bhayamutthitam //
BhāgPur, 10, 1, 60.1 pratiyātu kumāro 'yaṃ na hyasmādasti me bhayam /
BhāgPur, 10, 2, 6.1 bhagavānapi viśvātmā viditvā kaṃsajaṃ bhayam /
BhāgPur, 10, 2, 41.2 mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ //
BhāgPur, 10, 4, 27.1 śokaharṣabhayadveṣalobhamohamadānvitāḥ /
BhāgPur, 10, 4, 35.1 na tvaṃ vismṛtaśastrāstrānvirathānbhayasaṃvṛtān /
BhāgPur, 11, 1, 20.2 vismitā bhayasaṃtrastā babhūvur dvārakaukasaḥ //
BhāgPur, 11, 2, 7.2 yān śrutvā śraddhayā martyo mucyate sarvato bhayāt //
BhāgPur, 11, 2, 9.1 yathā vicitravyasanād bhavadbhir viśvatobhayāt /
BhāgPur, 11, 2, 37.1 bhayaṃ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo 'smṛtiḥ /
BhāgPur, 11, 2, 49.1 dehendriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ /
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
BhāgPur, 11, 8, 31.2 akāmadaṃ duḥkhabhayādhiśokamohapradaṃ tuccham ahaṃ bhaje 'jñā //
BhāgPur, 11, 9, 22.2 snehād dveṣād bhayād vāpi yāti tattatsvarūpatām //
BhāgPur, 11, 10, 30.1 lokānāṃ lokapālānāṃ mad bhayaṃ kalpajīvinām /
BhāgPur, 11, 10, 30.2 brahmaṇo 'pi bhayaṃ matto dviparārdhaparāyuṣaḥ //
BhāgPur, 11, 10, 33.1 yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam /
BhāgPur, 11, 20, 16.1 ahorātraiś chidyamānaṃ buddhvāyur bhayavepathuḥ /
BhāgPur, 11, 21, 18.2 eṣa dharmo nṛṇāṃ kṣemaḥ śokamohabhayāpahaḥ //
Bhāratamañjarī
BhāMañj, 1, 26.2 adṛṣṭaṃ prāpsyasi bhayaṃ na cirāditi abravīt //
BhāMañj, 1, 166.2 ity ailapattrād ākarṇya vāsukirbhayamatyajat //
BhāMañj, 1, 439.2 apaiti naikaputrāṇāṃ saṃtānakṣayajaṃ bhayam //
BhāMañj, 1, 446.2 vyetu te matsutabhayaṃ brahmacārī bhavāmyaham //
BhāMañj, 1, 512.1 tayā bandhubhayāttyakto lajjayā salile śiśuḥ /
BhāMañj, 1, 736.1 śītaśatrau pravṛddhe 'pi na bhayaṃ bilavāsinām /
BhāMañj, 1, 775.1 nāhaṃ kātaravatsubhru sukhasuptānbhayādiva /
BhāMañj, 1, 831.1 tadākarṇyābravītkuntī vyetu vo rākṣasādbhayam /
BhāMañj, 1, 952.2 pādasaṃvāhanaṃ yasya cakrāte bhayakampitau //
BhāMañj, 1, 1001.2 bhayādekā bhṛguvadhūścyutaṃ garbhamadhārayat //
BhāMañj, 1, 1003.1 abhyāse kṣatriyāḥ sarve prasādya brāhmaṇaṃ bhayāt /
BhāMañj, 1, 1112.1 diṣṭyā jatugṛhāttasmānmuktā yūyaṃ mahābhayāt /
BhāMañj, 1, 1208.1 na bhayaṃ sarvabhūtebhyo mithobhedaṃ vinābhavat /
BhāMañj, 1, 1267.1 śāpānmahābhayādasmādahaṃ saṃtāritā tvayā /
BhāMañj, 1, 1367.1 prāgeva ca kurukṣetraprayāte takṣake bhayāt /
BhāMañj, 1, 1385.1 evaṃ mayo 'śvasenaśca muktastasmānmahābhayāt /
BhāMañj, 1, 1389.2 upasthitaṃ vahnibhayaṃ jñātvā tuṣṭāva pāvakam //
BhāMañj, 1, 1390.2 bhayānmātrā parityaktānsvayaṃ ca sthitikāriṇaḥ //
BhāMañj, 5, 144.1 mantre matirbhaye dhairyaṃ vyavahāre pragalbhatā /
BhāMañj, 5, 237.2 bhīmādbhayaṃ me nānyasmāttanayānāṃ bhaviṣyati //
BhāMañj, 5, 436.1 ityābhāṣya dadau kanyāmarthibhaṅgabhayānnṛpaḥ /
BhāMañj, 5, 452.2 sā cacāra paritrastā lokaśaṅkābhayādiva //
BhāMañj, 5, 614.1 svayaṃ yātāṃ sālvapatiṃ tena tyaktāṃ ca madbhayāt /
BhāMañj, 5, 626.2 vīrā bhayapraṇāmeṣu bharatā na hi śikṣitāḥ //
BhāMañj, 6, 92.1 kāmarāgamadadveṣabhayakrodhavivarjitaḥ /
BhāMañj, 6, 174.2 kleśaduḥkhabhayāttyāgo rājaso niṣphalaḥ smṛtaḥ /
BhāMañj, 6, 187.2 kṣubhyatkṣayāmbudharabhairavabhīmanādaṃ bhīmaṃ niśamya bhayamāvirabhūdbhaṭānām //
BhāMañj, 6, 303.1 nihate kuñjarānīke bhīmena bhayadāyinā /
BhāMañj, 7, 49.1 tasya śabdena mahatā tatsainyaṃ bhayakāriṇā /
BhāMañj, 7, 114.2 prāhiṇotsāyakānyena śakuniḥ prayayau bhayāt //
BhāMañj, 7, 250.2 rātrāvityarjunabhayātkuravastasthurutthitāḥ //
BhāMañj, 7, 262.1 namo rudrāya daityendradrāvitendrabhayacchide /
BhāMañj, 7, 368.2 bhayamāvirabhūdghoraṃ samare sarvabhūbhujām //
BhāMañj, 7, 376.1 tvayi yāte 'rjunaṃ draṣṭuṃ droṇagrahaṇajaṃ bhayam /
BhāMañj, 7, 612.2 sainyānāṃ bhajyamānānāṃ babhūva bhayado ravaḥ //
BhāMañj, 7, 767.2 palāyantāmitaḥ sarve mahadbhayamupasthitam //
BhāMañj, 8, 83.1 yuṣmadvidhānāṃ vacasā jāyate na bhayaṃ mama /
BhāMañj, 8, 146.2 ātmānaṃ vā vratabhraṃśabhayātkhaḍgaṃ nirīkṣase //
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 10, 7.2 narendrasūcanabhayātprayayurgautamādayaḥ //
BhāMañj, 10, 24.2 bandhunāśabhayodvignastīrthayātrāgataḥ śanaiḥ //
BhāMañj, 10, 31.2 sarvakṣayabhayodvignairdaivairdiṣṭaṃ tadā yayau //
BhāMañj, 10, 79.2 eṣa lokabhayaṃ bhīme vidhāya gadayā śramam //
BhāMañj, 10, 87.1 babhūva bhayadairvyāptaṃ durnimittaśatairjagat /
BhāMañj, 11, 25.3 bhayaṃkaraṃ bhayasyāpi kṛtāntasyeva daivatam //
BhāMañj, 11, 67.1 muktānmahābhayāttasmātkṛṣṇā śrutvā hatānsutān /
BhāMañj, 12, 82.1 bhayātparāṅmukhā ye ca te yakṣatvamupāgatāḥ /
BhāMañj, 13, 86.2 svadharmeṣu pravartante rājadaṇḍabhayātprajāḥ //
BhāMañj, 13, 99.2 tamabhyetyābravīcchaṅkho dharmabhraṃśabhayākulaḥ //
BhāMañj, 13, 181.2 brahmahatyābhayāttīvrādvratānte mucyate naraḥ //
BhāMañj, 13, 290.2 svadharmaniratāstasthuḥ samyagdaṇḍabhayātprajāḥ //
BhāMañj, 13, 348.2 svasti gacchāmi bhūpāla bhayāttvadanujīvinām //
BhāMañj, 13, 351.2 bhavanti yadbhayātsarve kāyasthā bhinnasaṃhatāḥ //
BhāMañj, 13, 364.1 śṛṇoti karuṇākrandaṃ śrutvā ca trāyate bhayāt /
BhāMañj, 13, 367.1 viṣamasthair asaṃnaddhaiḥ kṣīṇasainyairbhayārditaiḥ /
BhāMañj, 13, 445.2 sa dṛṣṭvā dvīpinaṃ ghoraṃ kadācidavadadbhayāt /
BhāMañj, 13, 545.1 tasmānmahābhayānmuktaḥ kālenābhyetya mūṣikam /
BhāMañj, 13, 568.2 aviśvāsabhayātprāyāttyaktvā praṇayagauravam //
BhāMañj, 13, 607.1 sa kathaṃ jīvitabhraṃśabhayātpāpe pravartase /
BhāMañj, 13, 637.1 kiṃ vo bhayaṃ śmaśāne 'sminyāto 'staṃ na divākaraḥ /
BhāMañj, 13, 653.1 vṛddhaḥ prayātyātmabhayādvijane tyajyate śiśuḥ /
BhāMañj, 13, 722.1 bhayānabhijño niścinto nidrāvān rogavarjitaḥ /
BhāMañj, 13, 754.2 tyaktamohabhayadveṣaś carāmyājagaraṃ vratam //
BhāMañj, 13, 773.1 asmiñśarīre bahuśo nirviṇṇo 'pi bhayādaham /
BhāMañj, 13, 786.2 rāgaśokabhayadveṣatyāgātsadbhiḥ sa dṛśyate //
BhāMañj, 13, 923.2 tyaktarāgabhayadveṣo lakṣyase kena hetunā //
BhāMañj, 13, 976.2 rājā kṣipatyagādhe 'sminprajā bhayamahāvaṭe //
BhāMañj, 13, 1031.1 kathaṃ vijitalokānāṃ bhayaṃ mṛtyornivartate /
BhāMañj, 13, 1450.1 jaye balaṃ bhaye rakṣā bheṣajaṃ vyasanāmaye /
BhāMañj, 13, 1510.2 rājā cakāra nibhṛto nidrābhaṅgabhayākulaḥ //
BhāMañj, 13, 1543.2 dvitīyaśca gṛhe jātāṃ tāṃ snehabhayakātaraḥ //
BhāMañj, 13, 1594.2 kṛtyāmutpādya bhayadāmādideśa munikṣaye //
BhāMañj, 13, 1623.2 raviḥ prasādayāmāsa bhayādetya kṛtāñjaliḥ //
BhāMañj, 13, 1687.1 bhayamākampanaṃ tīvraṃ dehināṃ dehasaṃkṣaye /
BhāMañj, 13, 1692.1 sarvathā jīvitabhraṃśe bhīravo bhayaviklavāḥ /
BhāMañj, 13, 1752.1 so 'vadadbrahmaniṣṭhānāṃ brāhmaṇānāṃ bhayātkila /
BhāMañj, 13, 1764.2 limpāṅgānīti māmāha taccāsmyakaravaṃ bhayāt //
BhāMañj, 14, 36.2 preritaḥ pāvako 'vādītsaṃvartabhayakampitaḥ //
BhāMañj, 16, 6.1 tadāhvako bhayātpiṣṭvā tūrṇaṃ tatyāja sāgare /
BhāMañj, 16, 36.2 saubhadrajanako dṛṣṭvā mumoha bhayavihvalam //
BhāMañj, 19, 12.2 tataḥ samudabhūtkharvo naraḥ kṛṣṇo bhayākulaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
Devīkālottarāgama
DevīĀgama, 1, 77.2 kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 96.2 bhūtāveśabhayaṃ hanti pralepatilakādibhiḥ //
Garuḍapurāṇa
GarPur, 1, 14, 8.1 prāṇaprāṇo mahāśānto bhayena parivarjitaḥ /
GarPur, 1, 33, 12.1 namaścakṣuḥ kvarūpāya saṃsārabhayabhedine /
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 51, 16.1 nirdiśya dharmarājāya viprebhyo mucyate bhayāt /
GarPur, 1, 65, 53.1 śatāyuṣaṃ ca kurute chinnayā taruto bhayam /
GarPur, 1, 68, 33.1 vyālavahniviṣavyāghrataskarāmbubhayāni ca /
GarPur, 1, 76, 5.1 tasyotkalataṣṭataror bhavati bhayaṃ na cāstīśamupahasanti /
GarPur, 1, 76, 6.3 salilāgnivairitaskarabhayāni bhīmāni naśyanti //
GarPur, 1, 80, 4.1 dhanadhānyakaraṃ loke viṣārtibhayanāśanam /
GarPur, 1, 83, 59.1 kāṅkṣante pitaraḥ putrānnarakādbhayabhīravaḥ /
GarPur, 1, 109, 21.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
GarPur, 1, 110, 27.1 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ dānaśīlatā /
GarPur, 1, 112, 16.1 akāraṇaviṣkṛtakopadhāriṇaḥ khalādbhayaṃ kasya na nāma jāyate /
GarPur, 1, 112, 20.3 aśakto bhayabhītaśca rājñā tyaktavya eva saḥ //
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 113, 59.1 yatra sneho bhayaṃ tatra sneho duḥkhasya bhājanam /
GarPur, 1, 114, 2.1 śokatrāṇaṃ bhayatrāṇaṃ prītiviśvāsabhājanam /
GarPur, 1, 114, 47.2 viśvāsādbhayamutpannaṃ mūlādapi nikṛntati //
GarPur, 1, 115, 45.1 tāvadbhayasya bhetavyaṃ yāvadbhayamanāgatam /
GarPur, 1, 115, 45.1 tāvadbhayasya bhetavyaṃ yāvadbhayamanāgatam /
GarPur, 1, 115, 45.2 utpanne tu bhaye tīvre sthātavyaṃ vai hyabhītavat //
GarPur, 1, 115, 67.1 arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
GarPur, 1, 115, 77.1 mukhabhaṅgaḥ svaro dīno gātrasvedo mahadbhayam /
GarPur, 1, 142, 24.2 bahūnyabdapramāṇāni tato devā bhayaṃ yayuḥ //
GarPur, 1, 147, 28.2 krodhātkampaḥ śirorukca pralāpo bhayaśokaje //
GarPur, 1, 147, 38.2 tatprakṛtyā visargācca tatra nānaśanādbhayam //
GarPur, 1, 154, 3.1 akasmāddīnatā śoko bhayaṃ śabde 'sahiṣṇutā /
GarPur, 1, 157, 1.3 doṣairvyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ //
GarPur, 1, 157, 11.2 bhayena kṣubhite citte śāyite drāvayet sakṛt //
GarPur, 1, 163, 2.1 adhiṣṭhānaṃ ca taṃ prāhurbāhyaṃ tatra bhayācchramāt /
GarPur, 1, 168, 2.2 cintāvyavāyavyāyāmabhayaśokaprajāgarāt //
Gītagovinda
GītGov, 2, 14.1 viśadakadambatale militam kalikaluṣabhayaṃ śamayantam /
GītGov, 3, 3.2 sāparādhatayā mām api na vāritātibhayena //
GītGov, 4, 3.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 5.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 7.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 9.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 11.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 13.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 15.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 17.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 5, 32.1 sabhayacakitam vinyasyantīm dṛśam timire pathi pratitaru muhuḥ sthitvā mandam padāni vitanvatīm /
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 4.0 krośantīṃ bhayāt svajanamāhvayantīṃ prasahya haraṇe tātparyyam //
GṛRĀ, Rākṣasalakṣaṇa, 9.2 rājāśrayeṇa vadhadaṇḍābhighātabhayaviśeṣādrākṣasaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 10.0 rājānamālambya vadhādibhayam utpādya kanyāharaṇaṃ rākṣasaḥ //
Hitopadeśa
Hitop, 0, 25.2 āhāranidrābhayamaithunāni sāmānyam etat paśubhir narāṇām /
Hitop, 1, 3.12 śokasthānasahasrāṇi bhayasthānaśatāni ca /
Hitop, 1, 34.3 nidrā tandrā bhayaṃ krodha ālasyaṃ dīrghasūtratā //
Hitop, 1, 39.4 tato hiraṇyakaḥ kapotāvapātabhayāc cakitaḥ tūṣṇīṃ sthitaḥ /
Hitop, 1, 57.6 tatas tam āyāntaṃ dṛṣṭvā pakṣiśāvakair bhayārtaiḥ kolāhalaḥ kṛtaḥ /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 57.9 tāvad bhayasya bhetavyaṃ yāvad bhayam anāgatam /
Hitop, 1, 57.9 tāvad bhayasya bhetavyaṃ yāvad bhayam anāgatam /
Hitop, 1, 57.10 āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam //
Hitop, 1, 76.6 vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatām api //
Hitop, 1, 94.3 bhayāl lobhāc ca mūrkhāṇāṃ saṅgataḥ darśanāt satām //
Hitop, 1, 110.2 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ tyāgaśīlatā /
Hitop, 1, 144.2 pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram /
Hitop, 1, 176.3 bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva //
Hitop, 1, 184.3 tatpaścād āyāntaṃ bhayahetuṃ saṃbhāvya mantharo jalaṃ praviṣṭaḥ /
Hitop, 1, 184.5 tato laghupatanakena sudūraṃ nirūpya bhayahetur na ko 'py avalambitaḥ /
Hitop, 1, 184.14 lobhād vātha bhayād vāpi yas tyajec charaṇāgatam /
Hitop, 1, 186.7 tad atrāpi prātaravasthānaṃ bhayahetukam ity ālocya yathā kāryaṃ tathā ārabhyatām /
Hitop, 1, 186.8 tac chrutvā kūrmaḥ sabhayam āha mitra jalāśayāntaraṃ gacchāmi /
Hitop, 1, 193.3 tatas taddhitavacanam avadhīrya mahatā bhayena vimugdha iva mantharas tajjalāśayam utsṛjya pracalitaḥ /
Hitop, 1, 198.2 śokārātibhayatrāṇaṃ prītiviśrambhabhājanam /
Hitop, 2, 51.1 atra bhayaprastāve prajñābalenāham enaṃ svāminam ātmīyaṃ kariṣyāmi /
Hitop, 2, 57.6 kair ajīrṇabhayād bhrātar bhojanaṃ parihīyate //
Hitop, 2, 74.2 buddhimān anurakto 'yam ayaṃ śūra ito bhayam /
Hitop, 2, 80.15 damanako brūte deva asti tāvad ayaṃ mahān bhayahetuḥ /
Hitop, 2, 81.3 prakāśaṃ brūte deva yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam /
Hitop, 2, 81.5 tatas tau damanakakaraṭakau rājñā sarvasvenāpi pūjitau bhayapratīkāraṃ pratijñāya calitau /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 83.2 jñātaṃ mayā bhayakāraṇam /
Hitop, 2, 85.2 anantaraṃ tadbhayān mūṣiko 'pi bilān na niḥsarati /
Hitop, 2, 86.1 tato deśavyavahārānabhijñaḥ saṃjīvakaḥ sabhayam upasṛtya sāṣṭāṅgapātaṃ karaṭakaṃ praṇatavān /
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Hitop, 2, 127.4 etacchrutvā piṅgalakaḥ sabhayaṃ sāścaryaṃ matvā tūṣṇīṃ sthitaḥ /
Hitop, 3, 17.5 evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam /
Hitop, 3, 24.26 akālakusumānīva bhayaṃ saṃjanayanti hi //
Hitop, 3, 71.2 nadyadrivanadurgeṣu yatra yatra bhayaṃ nṛpa /
Hitop, 3, 110.4 ghorāgnibhayasaṃtrastaṃ kṣutpipāsārditaṃ tathā //
Hitop, 3, 113.2 avaskandabhayād rājā prajāgarakṛtaśramam /
Hitop, 3, 143.2 yadi samaram apāsya nāsti mṛtyorbhayam iti yuktam ito 'nyataḥ prayātum /
Hitop, 4, 19.11 tāvad bhayena bhetavyaṃ yāvad bhayam anāgatam /
Hitop, 4, 19.11 tāvad bhayena bhetavyaṃ yāvad bhayam anāgatam /
Hitop, 4, 19.12 āgataṃ tu bhayaṃ dṛṣṭvā praharatvayam abhītivat //
Kathāsaritsāgara
KSS, 1, 4, 59.1 tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt /
KSS, 1, 4, 62.1 taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha /
KSS, 1, 5, 86.1 tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ /
KSS, 1, 5, 117.1 āgatyaitāṃ ca rājājñāṃ śakaṭālo bhayānataḥ /
KSS, 1, 6, 30.1 tataḥ sā tadbhayād gatvā rakṣantī garbham ātmanaḥ /
KSS, 1, 6, 60.1 ardhacandraṃ śaraṃ matvā śiraśchedabhayāddrutam /
KSS, 1, 7, 74.2 mantrabhedabhayātsātha rājakanyā tato yayau //
KSS, 1, 7, 86.2 tacchāpabhayasaṃbhrānto mantribhya idamabravīt //
KSS, 1, 7, 90.1 kapotaśca bhayādgatvā śiberaṅkamaśiśriyat /
KSS, 1, 7, 98.2 tamuvāca bhayaprahvo viprarūpaṃ gaṇottamam //
KSS, 2, 1, 56.1 tyaktvā tasmin gate cātha rājñī śokabhayākulā /
KSS, 2, 2, 51.2 ādāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham //
KSS, 2, 2, 118.1 ekena cāśvāroheṇa rājaputrī bhayākulā /
KSS, 2, 2, 125.2 vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ //
KSS, 2, 2, 157.1 tatra cālokya taruṇān pulindān sabhayena sā /
KSS, 2, 2, 164.1 bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet /
KSS, 2, 2, 174.2 ihaiva daivādvigatabhayaḥ prāpto 'dya mantritām //
KSS, 2, 4, 118.2 dṛṣṭvā tīrṇāmbudhiṃ bhūyastau bhayaṃ hṛdi cakratuḥ //
KSS, 2, 4, 184.2 mārīpātabhayodbhrāntā kathamapyatyavāhayan //
KSS, 2, 4, 186.1 atikrāntabhaye tatra jātahāse 'khile jane /
KSS, 3, 1, 39.1 tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
KSS, 3, 2, 3.2 avaskandabhayāśaṅkī cakampe magadheśvaraḥ //
KSS, 3, 3, 6.2 yathā sabhayarambhādisakhīcetāṃsyakampayat //
KSS, 3, 3, 38.1 bhayācchokābhighātādvā rājño rogaḥ kadācana /
KSS, 3, 3, 40.1 tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham /
KSS, 3, 3, 67.2 dṛṣṭvā sa dharmagupto 'tra sabhayaḥ svayamāyayau //
KSS, 3, 3, 89.2 vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam //
KSS, 3, 3, 140.1 mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam /
KSS, 3, 4, 94.1 tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt /
KSS, 3, 4, 108.2 bhayakārkaśyakopānāṃ gṛhaṃ hi chāndasā dvijāḥ //
KSS, 3, 4, 175.1 āśvāsayāmāsa ca tāṃ rājaputrīṃ bhayākulām /
KSS, 3, 4, 189.2 yad astu me na gacchāmi muñcet prāṇān bhayādiyam //
KSS, 3, 4, 224.2 ātmāparādhasabhayā sānutāpā ca sābhyadhāt //
KSS, 3, 4, 237.1 ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā /
KSS, 3, 4, 264.1 tadbhayācca yadānye 'pi nṛpā vāñchanti naiva tām /
KSS, 3, 4, 274.1 siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me /
KSS, 3, 5, 66.2 parasparam ivācakhyus tadāgamabhayaṃ diśaḥ //
KSS, 3, 5, 73.2 mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva //
KSS, 3, 5, 112.1 nadantīṣvasya senāsu bhayastimitavidviṣaḥ /
KSS, 3, 6, 74.1 tato jagannāśabhayād ratavighnāya śūlinaḥ /
KSS, 3, 6, 135.1 iti sundarakas tatra dhyāyan dasyubhayān niśi /
KSS, 3, 6, 139.2 bhayasaṃpiṇḍitairaṅgair ekānte nibhṛtasthitam //
KSS, 4, 1, 114.2 śīlabhraṃśabhayād āttasvalpavastrā palāyitā //
KSS, 4, 2, 195.1 bhayaṃ cet sthāpayāmyetad ahaṃ vo darbhasaṃstare /
KSS, 4, 2, 250.1 velāvanaṃ vinirmuktavainateyabhayaṃ tataḥ /
KSS, 4, 2, 254.1 tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemustaṃ vidyādharatilakam abhyetya sabhayāḥ /
KSS, 4, 3, 67.2 na dadau tadanaucityabhayena na tu tṛṣṇayā //
KSS, 5, 1, 215.1 graseta kupitaḥ so 'smān iti sākṣād bhayānna te /
KSS, 5, 2, 90.2 bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ //
KSS, 5, 2, 236.1 tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
KSS, 5, 3, 143.2 śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham //
KSS, 5, 3, 219.1 śaśaṃsa ca yathāvṛttaṃ taṃ tasmai sabhayaṃ tataḥ /
KSS, 6, 1, 32.1 so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ /
KSS, 6, 1, 38.2 bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ //
KSS, 6, 1, 39.1 īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet /
KSS, 6, 1, 47.1 vaṇikputro 'pi sa bhayād rakṣaṃstailalavacyutim /
KSS, 6, 1, 50.2 khaḍgapātabhayād rakṣaṃstadānīm abhramaṃ purīm //
KSS, 6, 1, 170.1 tadbhayena ca sarve 'pi tyaktvā tām anuyāyinaḥ /
KSS, 6, 1, 186.1 sā ca hastibhayabhraṣṭabhaṅgāṅgajanitāṃ rujam /
KSS, 6, 1, 206.1 tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam /
Kālikāpurāṇa
KālPur, 56, 28.1 nārasiṃhī daṃṣṭribhaye pātu māṃ vipineṣu ca /
KālPur, 56, 42.2 oṃ hrīṃ saḥ spheṃ kṣaḥ phaḍastrāya siṃhavyāghrabhayādraṇāt //
Kṛṣiparāśara
KṛṣiPar, 1, 128.1 meṣalagne paśuṃ hanyāt karkaṭe jalajādbhayam /
KṛṣiPar, 1, 128.2 siṃhe sarpabhayaṃ caiva kumbhe caurabhayaṃ tathā //
KṛṣiPar, 1, 128.2 siṃhe sarpabhayaṃ caiva kumbhe caurabhayaṃ tathā //
KṛṣiPar, 1, 144.2 gṛhiṇī mriyate tasya tathā cāgnibhayaṃ bhavet //
KṛṣiPar, 1, 172.2 mūṣikāṇāṃ bhayaṃ bhaume mande śalabhakīṭayoḥ //
KṛṣiPar, 1, 195.5 na vyādhikīṭahiṃsrāṇāṃ bhayaṃ tatra bhavet kvacit //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 4.1 saṃsāre 'smin mahāghore janmarogabhayākule /
KAM, 1, 190.1 kalau keśavabhaktānāṃ na bhayaṃ vidyate kvacit /
Mahācīnatantra
Mahācīnatantra, 7, 5.2 tataḥ palāyitāḥ sarve bhayodvignā divaukasaḥ //
Mukundamālā
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
Mātṛkābhedatantra
MBhT, 6, 2.2 rājyanāśe rājabhaye kārāgāragate punaḥ //
MBhT, 6, 66.2 nānāvyādhigate vāpi rājyanāśe tathā bhaye //
MBhT, 14, 30.1 sadā bhayaṃ ca kāpaṭyaṃ varjayed gurupūjane //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 9.0 tathā ca sati sarpādivat tadabhāvād api bhayaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
Narmamālā
KṣNarm, 1, 30.2 bhayādvairāgyamāpannaḥ sa babhūva mahāvratī //
KṣNarm, 1, 68.1 bhayātpalāyya yāteṣu dhanikeṣu surālayāt /
KṣNarm, 2, 85.2 santi tebhyo bhayaṃ deharakṣāyāṃ naiva bādhate //
KṣNarm, 2, 135.1 ṣaṭīpāśasamākṛṣṭaḥ prāpto 'dhikaraṇaṃ bhayāt /
KṣNarm, 3, 91.2 tāvadrājabhaye ghore nītirasmin vidhīyatām //
KṣNarm, 3, 94.2 sa susrāva bhayānmūtraṃ tāvadetya bhaṭairvṛtaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Sū., 14, 5.3, 2.0 kāmyaṃ dantaveṣṭakā śukraṃ asiddhibhayādvividheṣu ityucyate //
NiSaṃ zu Su, Sū., 1, 25.3, 3.0 krodhabhayaviṣāderṣyāsūyāmātsaryāṇi tat krodhabhayaviṣāderṣyāsūyāmātsaryāṇi dveṣabhedena //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ heturuktaścikitsakaiḥ svabalotkarṣāt raukṣyālpasnehādayaḥ trasaratantujātam //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 prakṛtibhāvānupapatteḥ bhūyo pradhānahetustathā kalpata tannecchati tasmād ghṛtamāhuḥ prakṣālyamānam daivavyapāśrayaṃ śukrasya svābhāvikaprakṛtibhāve bhayaṃ iti pradhānahetustathā tannecchati ghṛtamāhuḥ daivavyapāśrayaṃ svābhāvikaprakṛtibhāve pradhānahetustathā tannecchati svābhāvikaprakṛtibhāve bahutaramiti nānye //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 33.2 hṛdayasphuṭanabhayārtair arditum abhyarthyate sacivaiḥ //
NŚVi zu NāṭŚ, 6, 72.2, 10.0 vepituṃ pravṛttaṃ yatkaracaraṇaṃ ādikarmaiva bhayavyañjakaṃ vyādhyādivailakṣaṇyasūcanāt //
NŚVi zu NāṭŚ, 6, 72.2, 14.0 ayamāśayaḥ bhayaṃ tāvatstrīnīcabālādiṣu vakṣyate //
NŚVi zu NāṭŚ, 6, 72.2, 16.0 te'pi tu gurubhyo rājñaśca bhayaṃ darśayeyuḥ //
NŚVi zu NāṭŚ, 6, 72.2, 30.0 iha bhayam ityabhineyamiti vīrarasa ityāryātaḥ sambadhyate //
NŚVi zu NāṭŚ, 6, 72.2, 39.0 tasmād ayamatrārthaḥ etat tāvad bhayasvabhāvajaṃ rajastamaḥprakṛtīnāṃ nīcānāmityarthaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 43.0 nanu ca rājādi kimiti gurvādibhyo bhayaṃ kṛtakaṃ darśayati //
NŚVi zu NāṭŚ, 6, 72.2, 48.0 bhaye hi pradarśite gururvinītaṃ jānāti //
Rasahṛdayatantra
RHT, 19, 69.2 mṛtyubhayaśokarogaviṣaśastrajarāsatataduḥkhasaṅghātam //
Rasamañjarī
RMañj, 9, 75.2 sabhayatvaṃ kṛśatvaṃ ca tadgrasta iti lakṣaṇam //
RMañj, 10, 50.2 pīto vyādhibhayaṃ rakto nīlo hatyāṃ vinirdiśet //
Rasaratnasamuccaya
RRS, 12, 87.1 saṃnipātamahāmṛtyubhayanirmuktamānavaḥ /
Rasendracintāmaṇi
RCint, 3, 185.1 pañcakarmabhayatrastaiḥ sukumārairnarairiha /
RCint, 8, 101.0 raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā //
Rasendracūḍāmaṇi
RCūM, 14, 24.1 niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham /
RCūM, 14, 24.2 bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham //
Rasendrasārasaṃgraha
RSS, 1, 193.2 bhūtāveśabhayaṃ hanti kāsaśvāsaharā śubhā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 8.2 pañcānano viṣamadhāḍiṣu yaḥ prasiddhaścakre mṛdhānyakhilaśatrubhayāvahāni //
Ratnadīpikā
Ratnadīpikā, 1, 22.1 akālamṛtyusarpāgnisarvavyādhibhayāni ca /
Ratnadīpikā, 1, 44.2 madhyamo hi bhayātkuryāt sarvakṛṣṭaṃ bhayonmukhe //
Ratnadīpikā, 1, 44.2 madhyamo hi bhayātkuryāt sarvakṛṣṭaṃ bhayonmukhe //
Ratnadīpikā, 3, 24.2 apavādadaridratvaṃ cintāśokabhayaṃ bhavet //
Ratnadīpikā, 4, 7.2 tryaśraṃ śatrubhayaṃ datte citrakṛṣṇaṃ vinirdiśet //
Rājanighaṇṭu
RājNigh, Śālm., 157.2 teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ //
RājNigh, 13, 49.2 bhūtāveśabhayonmādahāriṇī vaśyakāriṇī //
RājNigh, 13, 111.1 vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām /
RājNigh, Māṃsādivarga, 83.2 tanmāṃsamatra na vitathyam athābhyadhāyi granthasya vistarabhayācca navopayogāt //
RājNigh, Rogādivarga, 1.1 gado rujā vyādhir apāṭavāmarogāmayātaṅkabhayopaghātāḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 22.0 tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate //
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 9.0 anyathā pratyavāyabhayaṃ syāt //
Skandapurāṇa
SkPur, 2, 28.1 devāsurabhayotpattistraipuraṃ yuddhameva ca /
SkPur, 8, 10.2 uvāca sa tadā viprānpraṇamya bhayapīḍitaḥ //
SkPur, 8, 13.1 bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ /
SkPur, 8, 13.2 na ca nastadbhayaṃ śakto vināśayitumāśvapi //
SkPur, 9, 2.2 namaḥ śivāya somāya bhaktānāṃ bhayahāriṇe /
SkPur, 9, 33.1 madanapuravidārī netradantāvapātī vigatabhayaviṣādaḥ sarvabhūtapracetāḥ /
SkPur, 11, 15.2 tatkuruṣva mahābuddhe tārayasva pitṝnbhayāt //
SkPur, 18, 4.2 nadyāmātmānamutsṛjya śatadhā sādravadbhayāt /
SkPur, 20, 29.2 rākṣaso 'yamiti jñātvā bhayānnopasasāra tam //
SkPur, 23, 63.2 tasya kuṣmāṇḍarājebhyo na bhayaṃ vidyate kvacit //
SkPur, 23, 64.2 na bhayaṃ tatra bhavati grahebhyo vyāsa sarvadā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, 1, 22.2, 8.1 kṣutādyante bhaye śoke gahvare vāraṇadrute /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.3 svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 13.2 dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 14.0 dīrghaṃ ca tadduḥkhaṃ ca tasya prabhava utpattisthānaṃ sa cāsau bhavaśca saṃsārastasmād bhayaṃ tad evodanvān samudras tasmād uttāras tatra nāvo yānapātrāṇi //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 23.0 dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaśca dattāḥ satyaḥ sadyaḥ //
Tantrāloka
TĀ, 1, 97.2 prakaṭībhūtaṃ bhavabhayavimarśanaṃ śaktipātato yena //
TĀ, 3, 257.1 iha no likhitaṃ vyāsabhayāccānupayogataḥ /
TĀ, 8, 23.1 lokānāṃ bhasmasādbhāvabhayānnordhvaṃ sa vīkṣate /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.3 padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram //
Vetālapañcaviṃśatikā
VetPV, Intro, 2.1 prārabhyate na khalu vighnabhayena nīcaiḥ /
VetPV, Intro, 57.2 nīlajīmūtasaṃkāśam ūrdhvakeśaṃ bhayāvaham /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 3, 120.2 snānāsnānaṃ hānivṛddhī śuddhāśuddhaṃ bhayābhayam //
ĀK, 1, 12, 107.2 evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet //
ĀK, 1, 15, 574.1 viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi /
ĀK, 1, 20, 16.2 kāmaṃ krodhaṃ bhayaṃ lobhaṃ madaṃ mohaṃ ca matsaram //
ĀK, 1, 20, 47.1 hṛdaye bhāvayannityaṃ tasya no pārthivaṃ bhayam /
ĀK, 1, 20, 94.1 mūrcchā bhavati sādhvī ca karmabandhabhayaṃ na hi /
ĀK, 1, 20, 95.1 yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 107.2 siddhideyaṃ mahāmudrā kālaṃ hanti jarābhayam //
ĀK, 1, 20, 116.1 bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 141.2 jarā ca maraṇaṃ nāsti duṣṭasattvabhayaṃ tathā //
ĀK, 1, 21, 15.2 madhupatraṃ bhayaharaṃ bibhrāṇaṃ vāmabāhubhiḥ //
ĀK, 1, 21, 16.2 vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam //
ĀK, 1, 21, 78.1 dvārasya pārśvayordevi vilikhedbhayabhañjanau /
ĀK, 1, 21, 81.1 taskaropadravavyāghrasarpādibhayavarjitam /
ĀK, 1, 21, 97.1 valīpalitahīnaḥ syānmahāviṣabhayojjhitaḥ /
ĀK, 1, 22, 32.2 tasya corabhayaṃ nāsti kare dyūtajayo bhavet //
ĀK, 1, 22, 44.1 bandhayeddakṣiṇe haste vyāghrādibhayanāśanam /
ĀK, 1, 22, 83.1 nivārayati gehasthaṃ vaiśvānarabhayaṃ gṛhe /
ĀK, 2, 8, 29.2 dhanadhānyakaraṃ medhyaṃ viṣāhibhayanāśanam //
ĀK, 2, 8, 36.2 kalmāṣavarṇaṃ śabalaṃ samastabhayadāyakam //
ĀK, 2, 8, 208.2 sasyakaḥ sarvarogaghno viṣamṛtyubhayāpahaḥ //
Āryāsaptaśatī
Āsapt, 2, 22.1 alam aviṣayabhayalajjāvañcitam ātmānam iyam iyat samayam /
Āsapt, 2, 130.1 upanīya kalamakuḍavaṃ kathayati sabhayaś cikitsake halikaḥ /
Āsapt, 2, 184.1 kupitāṃ caraṇapraharaṇabhayena muñcāmi na khalu caṇḍi tvām /
Āsapt, 2, 202.1 gurugarjisāndravidyudbhayamudritakarṇacakṣuṣāṃ purataḥ /
Āsapt, 2, 225.2 dhūlibhayād api na mayā caraṇahṛtau kuñcitaṃ cakṣuḥ //
Āsapt, 2, 322.2 premasvabhāvasulabhaṃ bhayam udayati mama tu hṛdayasya //
Āsapt, 2, 391.1 paśya priyatanuvighaṭanabhayena śaśimaulidehasaṃlagnā /
Āsapt, 2, 414.1 bhayapihitaṃ bālāyāḥ pīvaram ūrudvayaṃ smaronnidraḥ /
Āsapt, 2, 448.1 mama bhayam asyāḥ kopo nirvedo 'syā mamāpi mandākṣam /
Āsapt, 2, 545.1 śroṇī bhūmāv aṅke priyo bhayaṃ manasi patibhuje mauliḥ /
Āsapt, 2, 556.2 karmaikaśarāṇam agaṇitabhayam aśithilakeli khagamithunam //
Āsapt, 2, 588.1 sāntarbhayaṃ bhujiṣyā yathā yathācarati samadhikāṃ sevām /
Āsapt, 2, 639.2 puruṣā api viśikhā api guṇacyutāḥ kasya na bhayāya //
Āsapt, 2, 663.2 yat kalahabhinnatalpā bhayakapaṭād eti māṃ sutanu //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 20.0 anye tv etaddoṣabhayāl lavaṇo'pyamlaṃ pacyata iti vyākhyānayanti lavaṇastathetyatra tathāśabdena viprakṛṣṭasyāmlamityasya karṣaṇāditi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 34.1 mṛtyor bhayaṃ me bhagavan sadaiva pitāmahābhūnna kadācidevam /
ŚivaPur, Dharmasaṃhitā, 4, 36.1 praṇamya viṣṇuṃ manasā tamāha bhayānvito'sāvapi padmayoniḥ /
ŚivaPur, Dharmasaṃhitā, 4, 38.2 tato bhayād indramukhāśca devāḥ kṣīrodadhau yatra haristu śete //
Śukasaptati
Śusa, 1, 14.15 kathāṃ śrutvā śukenoktāṃ bhayavismayakāriṇīm /
Śusa, 4, 2.5 tena tāṃ bhayena ko'pi na vivāhayati /
Śusa, 4, 6.2 ityevaṃ grāmyabrāhmaṇorohaviṣṇor viśvastaḥ ātmano nirodhasaṅgabhayāduttīrya taṃ gantrīvāhamārohayati /
Śusa, 9, 1.17 dharmāccharaṇyatāṃ yāti rājā sarvabhayāpahaḥ //
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 11, 4.4 tāṃ ca tadbhartṛbhayānna ko 'pi kāmayate /
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Śusa, 16, 2.15 sāpi vigopakabhayād bahirnirgatya patiṃ madhye nināya /
Śusa, 17, 4.3 tatastayā rājabhayānmuktaḥ /
Śusa, 21, 3.5 viśvāsād bhayamutpannaṃ mūlādapi nikṛntati //
Śusa, 26, 2.9 tasmiṃścaiva gacchati bhayātpatiḥ kimidamityāha /
Śyainikaśāstra
Śyainikaśāstra, 4, 50.2 bhavanti te ca vistārabhayānnātra pradarśitāḥ //
Śyainikaśāstra, 5, 67.1 bandhakāṭhinyayogācca bhayād utpatanānmuhuḥ /
Śyainikaśāstra, 5, 76.2 bhayādasnāyināṃ gātre likṣā yūkāḥ patanti ca //
Śyainikaśāstra, 6, 25.2 yathā bhavenna kuhyādervāsādermiśraṇādbhayam //
Śyainikaśāstra, 6, 42.1 bhayārteṣu pralīneṣu vācā lakṣyeṣu teṣvatha /
Śyainikaśāstra, 6, 47.1 nīcānusāriṇi bhayādupariṣṭācca vajravat /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 6.2 kāmakrodhādvegavahā kṣīṇā cintābhayaplutā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 7.0 cintācittodvegarūpā bhayaṃ śatruprabhṛtīnām //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 8.0 eke cintābhayaśramād iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 9.0 cintābhayaśramānnāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 30.0 dehaṃ śarīraṃ tasya siddhir jarāvyādhirāhityaṃ lohaṃ suvarṇādi tasya siddhiḥ saṃskāratvamatra vistarabhayānna likhitam //
Abhinavacintāmaṇi
ACint, 1, 4.2 bhūyastvādibhayena nūtanataraś cintāmaṇiḥ procyate //
Agastīyaratnaparīkṣā
AgRPar, 1, 12.1 akālamṛtyusarpāgniśatruvyādhibhayāni ca /
Caurapañcaśikā
CauP, 1, 18.2 prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārthanayanām anucintayāmi //
Gheraṇḍasaṃhitā
GherS, 3, 24.1 na mṛtyuto bhayaṃ tasya na jarā tasya vidyate /
GherS, 3, 98.2 nāgnijalabhayaṃ tasya vāyor api kuto bhayam //
GherS, 3, 98.2 nāgnijalabhayaṃ tasya vāyor api kuto bhayam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 22.2 namas triśirase tubhyaṃ bhavarogabhayacchide //
GokPurS, 3, 27.3 garuḍenānīyamāne girau tasya bhayād iva //
GokPurS, 6, 12.2 śivam eva paraṃ dhyāyann āste vītabhayo muniḥ //
GokPurS, 8, 48.1 brahmahatyābhayād bhīto vasiṣṭhoktyā tato 'gamat /
GokPurS, 11, 31.1 tīrtheṣu teṣu snātānāṃ tattajjātaṃ bhayaṃ na hi /
GokPurS, 12, 40.2 tam āpatantam ālokya kauśiko bhayavihvalaḥ //
GokPurS, 12, 44.1 mattas tava bhayaṃ māstu naivāśnāmi dvijottama /
GokPurS, 12, 46.1 ity uktaḥ kauśikas taṃ vai dṛṣṭvā bhayam apāsya ca /
GokPurS, 12, 48.1 tvāṃ dṛṣṭvāhaṃ hantum agāṃ bhayāt tvaṃ kṣiptavān abhūḥ /
Gorakṣaśataka
GorŚ, 1, 69.1 yāvad binduḥ sthito dehe tāvat kālabhayaṃ kutaḥ /
GorŚ, 1, 91.2 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ //
GorŚ, 1, 92.1 ataḥ kālabhayād brahmā prāṇāyāmaparāyaṇaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ vā lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ vā deyaṃ vamanabhayāt //
Haribhaktivilāsa
HBhVil, 1, 124.3 padā vā saṃspṛśet sadyo mucyate'sau mahābhayāt //
HBhVil, 1, 215.2 na vistarabhayād atra vyarthatvād api likhyate //
HBhVil, 2, 14.1 āṣāḍhe bandhunāśāya śrāvaṇe tu bhayāvaham /
HBhVil, 2, 248.3 saṃsārabhayabhītasya viṣṇubhaktasya tattvataḥ //
HBhVil, 3, 30.1 prātar bhajāmi bhajatām abhayaṅkaraṃ taṃ prāk sarvajanmakṛtapāpabhayāvahatyai /
HBhVil, 3, 67.2 bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati /
HBhVil, 3, 67.2 bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati /
HBhVil, 3, 67.3 yasmin smṛte janmajarodbhavāni bhayāni sarvāṇy apayānti tāta //
HBhVil, 3, 92.2 spardhātiraskārakalipramādabhayāni mā mābhibhavantu bhūman //
HBhVil, 4, 177.4 madbhakto dhārayen nityam ūrdhvapuṇḍraṃ bhayāpaham //
HBhVil, 4, 230.2 gṛhe'pi yasya pañcaite tasya pāpabhayaṃ kutaḥ //
HBhVil, 4, 338.2 duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śastrajaṃ kvacit //
HBhVil, 5, 245.2 ayaṃ yo mānaso yāgo jarāvyādhibhayāpahaḥ /
HBhVil, 5, 387.2 siṃhaṃ dṛṣṭvā yathā yānti vane mṛgagaṇā bhayāt //
HBhVil, 5, 390.1 vaivasvataṃ bhayaṃ nāsti tathā maraṇajanmanoḥ /
HBhVil, 5, 392.2 bhayaṃ naiva kariṣyanti madbhaktā ye narā bhuvi //
HBhVil, 5, 469.2 pañcabhir vāsudevaś ca janmamṛtyubhayāpahaḥ //
HBhVil, 5, 474.2 kṛṣṇa mṛtyuprado nityaṃ dhūmraś caiva bhayāvahaḥ /
HBhVil, 5, 477.2 kṛṣṇā mṛtyupradā nityaṃ kapilā ca bhayāvahā /
Haṃsadūta
Haṃsadūta, 1, 50.2 purastād ābhīrīgaṇabhayadanāmā sa kaṭhino maṇistambhālambī kurukulakathāṃ saṃkalayitā //
Haṃsadūta, 1, 69.1 ariṣṭenāhūtāḥ paśupasudṛśo yānti vipadaṃ tṛnāvartākrāntyā racayati bhayaṃ catvaracayaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 40.1 abhūvann antakabhayāt tasmāt pavanam abhyaset /
HYP, Dvitīya upadeśaḥ, 41.1 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ /
HYP, Tṛtīya upadeshaḥ, 89.2 yāvad binduḥ sthiro dehe tāvat kālabhayaṃ kutaḥ //
HYP, Tṛtīya upadeshaḥ, 116.2 mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 1.2 bhavabhayarakṣaṇadakṣaṃ natvā mugdhāvabodhinīṃ tanute /
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 24.2 udvegakrodhakāmeṣu bhayacintodaye tathā //
Nāḍīparīkṣā, 1, 32.1 bhāraprahāramūrcchābhayaśokaviṣūcikābhavā nāḍī /
Nāḍīparīkṣā, 1, 81.2 śītā vihatavegā syātsannipātāttadā bhayam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 1.1 atimānād atikrodhāt snehād vā yadi vā bhayāt /
ParDhSmṛti, 6, 56.2 snehād vā yadi vā lobhād bhayād ajñānato 'pi vā //
ParDhSmṛti, 10, 16.2 bandigrāhe bhayārtā vā sadā svastrīṃ nirīkṣayet //
ParDhSmṛti, 10, 24.1 bandigrāheṇa yā bhuktā hatvā baddhvā balād bhayāt /
ParDhSmṛti, 12, 58.1 śrāntaḥ kruddhas tamo'ndho vā kṣutpipāsābhayārditaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 8.0 sāraṇārthaṃ tailamapi tatraivānveṣṭavyaṃ vistarabhayānnoddhṛtam iti //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 4, 43.1 atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 24.1 athāhaṃ bhayādudvignastaranbāhubhir arṇavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 33.3 saritpāpaharā puṇyā māmāśritya bhayaṃ kutaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 31.2 anāvṛṣṭibhayādbhītāḥ kūlayorubhayorapi //
SkPur (Rkh), Revākhaṇḍa, 10, 33.2 kiṃcit pūrvam anusmṛtya purā kalpādibhirbhayam //
SkPur (Rkh), Revākhaṇḍa, 11, 26.1 vainateyabhayatrastā yathā naśyanti pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 46.1 svargamokṣapradāṃ puṇyāṃ saṃsārabhayanāśinīm //
SkPur (Rkh), Revākhaṇḍa, 11, 52.2 śivaviṣṇuparāṇāṃ hi narāṇāṃ kiṃ bhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 58.2 bhavānīvallabhaṃ bhīmaṃ japa tvaṃ bhayanāśanam //
SkPur (Rkh), Revākhaṇḍa, 11, 93.1 dvandvairanekairbahubhiḥ kṣuttṛṣādyair mahābhayaiḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 8.1 anekaduḥkhaughabhayārditānāṃ pāpairanekairabhiveṣṭitānām /
SkPur (Rkh), Revākhaṇḍa, 12, 12.2 muktā bhavantīha bhayāttu ghorānniḥsaṃśayaṃ te'pi kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 13, 5.1 vasadhvaṃ mama pārśve tu bhayaṃ tyaktvā kṣudhādijam //
SkPur (Rkh), Revākhaṇḍa, 13, 14.2 ṛṣayaste bhayaṃ sarve tatyajuḥ kṣuttṛṣodbhavam //
SkPur (Rkh), Revākhaṇḍa, 14, 48.1 devāsurā bhayatrastāḥ sayakṣoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 24.1 bhayaṃ ca teṣāṃ na bhavetkadācitpaṭhanti ye tāta idaṃ dvijāgryāḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 7.2 dadarśa nāhaṃ bhayavihvalāṅgo gaṅgājalaughaiśca samāvṛtāṅgaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 9.2 ghorād asmād bhayād vipra yāvat saṃplavate jagat //
SkPur (Rkh), Revākhaṇḍa, 22, 21.1 trāyasva no hṛṣīkeśā ghorādasmānmahābhayāt /
SkPur (Rkh), Revākhaṇḍa, 26, 25.1 kiṃ duḥkhaṃ ko nu santāpaḥ kuto vo bhayamāgatam /
SkPur (Rkh), Revākhaṇḍa, 26, 53.2 bāṇasya dānavendrasya sarvalokabhayāvaham //
SkPur (Rkh), Revākhaṇḍa, 28, 25.1 tato lokā bhayatrastās tripure bharatottama /
SkPur (Rkh), Revākhaṇḍa, 28, 25.2 sarvāsuravināśāya kālarūpā bhayāvahāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 84.2 śiva śaṅkara sarvaharāya namo bhavabhītabhayārtiharāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 96.1 nirdhanasyaiva carato na bhayaṃ vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 38, 74.2 tasya vyādhibhayaṃ na syāt saptajanmasu bhārata //
SkPur (Rkh), Revākhaṇḍa, 42, 31.1 uvāca ca bhayatrastaḥ kṛtāñjalipuṭastadā /
SkPur (Rkh), Revākhaṇḍa, 42, 47.2 mahadbhūtabhayādrakṣa yadi śaknoṣi pārthiva //
SkPur (Rkh), Revākhaṇḍa, 42, 49.2 jagāma tena mukto 'sau cendrasya sadanaṃ bhayāt //
SkPur (Rkh), Revākhaṇḍa, 42, 50.1 devarāja namaste 'stu mahābhūtabhayānnṛpa /
SkPur (Rkh), Revākhaṇḍa, 46, 15.3 kasmādvo bhayamutpannamāgatāḥ śaraṇaṃ katham //
SkPur (Rkh), Revākhaṇḍa, 46, 22.2 vṛtrahā bhayamāpannaḥ svakīyaṃ cāsanaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 46, 29.2 bhayatrasto dadāvanyadvāditrādyapsarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 15.1 kiṃ duḥkhaṃ kaśca saṃtāpaḥ kuto vā bhayam āgatam /
SkPur (Rkh), Revākhaṇḍa, 57, 19.3 saṃsārabhayabhīto 'haṃ nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 60, 18.1 raktābharaṇasaṃyuktāḥ pāśahastā bhayāvahāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 19.1 mahākāyā bhīmavaktrāḥ pāśahastā bhayāvahāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 30.1 anekasaṃsārabhayārditānāṃ pāpairanekair abhiveṣṭitānām /
SkPur (Rkh), Revākhaṇḍa, 60, 33.2 te 'pi pramucyanti bhayācca ghorātkimatra viprā bhavapāśabhītāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 47.2 vanānte strīyugaṃ dṛṣṭvā mahāraudraṃ bhayāvaham /
SkPur (Rkh), Revākhaṇḍa, 60, 47.3 vṛddhāśca puruṣāstatra pāśahastā bhayāvahāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 52.1 kva te kasya kuto yātāḥ kimuktaṃ tairbhayāvahaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 24.2 bhayabhīto nirīkṣeta grīvāṃ bhajya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 31.2 yatrayatra vrajeddevo bhayātsaha divaukasaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 59.2 bhayasya kāraṇaṃ deva kathyatāṃ ca maheśvara /
SkPur (Rkh), Revākhaṇḍa, 72, 2.3 kṣudrāḥ sarvasya lokasya bhayadā viṣaśālinaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 30.2 naṣṭāḥ kecid daśadiśaṃ kadrūśāpabhayāt tataḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 33.1 mātṛśāpabhayātpārtha dhyāyate kāmanāśanam /
SkPur (Rkh), Revākhaṇḍa, 72, 36.2 mātṛśāpabhayānnātha kliṣṭo 'haṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 72, 51.2 na teṣāṃ jāyate vaṃśe pannagānāṃ bhayaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 75, 2.2 vainateyabhayātpārtha sukhadanarmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 90, 8.1 tālameghabhayāt pārtha ravirudrāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 32.2 tālameghabhayātkṛṣṇa samprāptās tava mandiram /
SkPur (Rkh), Revākhaṇḍa, 90, 38.2 mahābalo vasettatra gīrvāṇabhayadāyakaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 77.2 yamalokabhayādbhītā ye lokāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 90, 78.3 viśvarūpaṃ jagannāthaṃ saṃsārabhayanāśanam //
SkPur (Rkh), Revākhaṇḍa, 92, 25.1 ityuccārya dvijasyāgre yamalokaṃ mahābhayam /
SkPur (Rkh), Revākhaṇḍa, 92, 26.1 raudrā vaitaraṇī caiva kumbhīpāko bhayāvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 21.1 jambūdvīpādhipo bhadre śatrūṇāṃ bhayavardhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 100.2 necchanti dakṣiṇe kūle vratabhaṅgabhayādatha /
SkPur (Rkh), Revākhaṇḍa, 99, 20.1 sarpāṇāṃ ca bhayaṃ vaṃśe jñātivarge na jāyate /
SkPur (Rkh), Revākhaṇḍa, 103, 162.1 evaṃ saṃcityamānāhaṃ sthitā rātrau bhayāturā /
SkPur (Rkh), Revākhaṇḍa, 120, 5.1 jñātvā viṣṇumayaṃ ghoraṃ mahadbhayamupasthitam /
SkPur (Rkh), Revākhaṇḍa, 120, 13.2 bhayaṃ cānyanna vidyeta muktvā devaṃ gadādharam //
SkPur (Rkh), Revākhaṇḍa, 120, 15.3 tatra viṣṇubhayaṃ nāsti vasātra vigatajvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 28.2 mahābhayasamopeto brāhmaṇaḥ prapalāyitaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 1.3 yatra siddhā mahānāgā bhaye jāte tato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 131, 2.2 mahābhayānāṃ lokasya nāgānāṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 131, 2.3 kathaṃ jātaṃ bhayaṃ tīvraṃ yena te tapasi sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 29.2 kadrūśāpabhayādbhītā devadeva maheśvara /
SkPur (Rkh), Revākhaṇḍa, 131, 30.3 mama pārśve vasennityaṃ sarveṣāṃ bhayarakṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 31.1 anyeṣāṃ caiva sarpāṇāṃ bhayaṃ nāsti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 131, 32.1 nāsti mṛtyubhayaṃ teṣāṃ vasadhvaṃ yatra cepsitam /
SkPur (Rkh), Revākhaṇḍa, 131, 32.2 kadrūśāpabhayaṃ nāsti hyeṣa me vistaraḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 106.1 yeṣāṃ tu darśanādeva śravaṇājjāyate bhayam /
SkPur (Rkh), Revākhaṇḍa, 158, 1.3 narmadādakṣiṇe kūle sarvapāpabhayāpaham //
SkPur (Rkh), Revākhaṇḍa, 159, 57.1 agādhā pārarahitā dṛṣṭamātrā bhayāvahā /
SkPur (Rkh), Revākhaṇḍa, 159, 85.1 dhenuke tvaṃ pratīkṣasva yamadvāre mahābhaye /
SkPur (Rkh), Revākhaṇḍa, 161, 6.2 sarpavṛścikajātibhyo na bhayaṃ vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 171, 22.2 teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te //
SkPur (Rkh), Revākhaṇḍa, 172, 7.2 vitrastamanaso bhūtvā bhayātsarve samāsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 84.2 na saṃcared bhayodvignā brahmahatyā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 181, 44.2 praṇipatya bhūtanāthaṃ bhavodbhavaṃ bhūtidaṃ bhayātītam /
SkPur (Rkh), Revākhaṇḍa, 182, 21.2 aṣṭādaśasahasreṣu bhṛgukopabhayānnṛpa /
SkPur (Rkh), Revākhaṇḍa, 182, 35.1 tatra sthānasamudbhūtā mahadbhayavivarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 14.1 vidhautapāpaṃ mahitaṃ dharmaśaktyā viśenna hatyā devībhayāt prabhītā /
SkPur (Rkh), Revākhaṇḍa, 186, 17.1 yā sā kṣutkṣāmakaṇṭhā vikṛtabhayakarī trāsinī duṣkṛtānāṃ muñcajjvālākalāpair daśanakasamasaiḥ khādati pretamāṃsam /
SkPur (Rkh), Revākhaṇḍa, 186, 18.1 yā sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā /
SkPur (Rkh), Revākhaṇḍa, 189, 7.3 viśvamūrte namastubhyaṃ trāhi sarvānmahadbhayāt //
SkPur (Rkh), Revākhaṇḍa, 200, 5.1 brahmahatyābhayātsā hi na tu śūdraiḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 209, 54.2 annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 8.3 sahasāhaṃ bhayākrāntastrastastyaktvā palāyitaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 9.1 adyāpi bhayamevāhaṃ paśyannasmi vibho puraḥ /
Sātvatatantra
SātT, 2, 43.2 ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ //
SātT, 2, 58.1 kāmena snehabhayarāgakuṭumbasaṃdhe yasmin mano nivasataḥ śamalaṃ nirasya /
SātT, 2, 59.2 kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām //
SātT, 3, 23.1 tyāgo bhayaṃ pāvanaṃ ca tejaḥ kauśalam āśrayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 31.2 dhīmān dharmaparo bhogī bhagavān bhayanāśanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 72.2 svardhunītīrthajanano brahmapūjyo bhayāpahaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 160.1 dharārcitapadāmbhojo bhagadattabhayāpahā /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 193.2 samastabhayabhinnāmā smṛtamātrārtināśakaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 9.2 kapardinaṃ virūpākṣaṃ sarvabhūtabhayāpaham //
UḍḍT, 1, 67.1 agado 'yaṃ mahāmantro bhūtānāṃ ca bhayāvahaḥ /
UḍḍT, 12, 4.2 kapardinaṃ virūpākṣaṃ sarvabhūtabhayāvaham //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 2.0 narya prajāṃ me pāhi mānuṣān mā bhayāt pāhīti gārhapatyam //
ŚāṅkhŚS, 2, 14, 3.0 atharya pituṃ me pāhi pitryān mā bhayāt pāhīty anvāhāryapacanam //
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 5.3 narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam //
ŚāṅkhŚS, 5, 13, 3.1 apeto janyaṃ bhayam anyajanyaṃ ca vṛtrahan /