Occurrences

Chāndogyopaniṣad
Ṛgveda
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 1, 3, 1.5 apahantā ha vai bhayasya tamaso bhavati ya evaṃ veda //
Ṛgveda
ṚV, 10, 35, 14.2 yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ //
Mahābhārata
MBh, 3, 146, 28.2 bhayasyājñaiśca hariṇaiḥ kautūhalanirīkṣitaḥ //
MBh, 3, 240, 36.3 na kālo 'dya viṣādasya bhayasya maraṇasya vā //
Rāmāyaṇa
Rām, Ki, 34, 23.2 harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ //
Rām, Yu, 82, 25.2 apaśyantyo bhayasyāntam anāthā vilapāmahe //
Liṅgapurāṇa
LiPur, 1, 86, 42.1 yathā mṛgo mṛtyubhayasya bhīta ucchinnavāso na labheta nidrām /
Matsyapurāṇa
MPur, 132, 11.1 bhayasya yo varo datto mayā matimatāṃ varāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 7.2 yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām /
PABh zu PāśupSūtra, 2, 4, 2.0 atra rutasya bhayasya drāvaṇāt saṃyojanād rudraḥ tatra rutam abhilāpa ityanarthāntaram //
Bhāratamañjarī
BhāMañj, 11, 25.3 bhayaṃkaraṃ bhayasyāpi kṛtāntasyeva daivatam //
Garuḍapurāṇa
GarPur, 1, 115, 45.1 tāvadbhayasya bhetavyaṃ yāvadbhayamanāgatam /
Hitopadeśa
Hitop, 1, 57.9 tāvad bhayasya bhetavyaṃ yāvad bhayam anāgatam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 59.2 bhayasya kāraṇaṃ deva kathyatāṃ ca maheśvara /