Occurrences

Gopathabrāhmaṇa
Mahābhārata
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Gopathabrāhmaṇa
GB, 1, 1, 28, 21.0 te tathā vītaśokabhayā babhūvuḥ //
Mahābhārata
MBh, 2, 12, 8.6 avigrahā vītabhayāḥ svakarmaniratāḥ sadā /
MBh, 2, 52, 14.2 mahābhayāḥ kitavāḥ saṃniviṣṭā māyopadhā devitāro 'tra santi /
MBh, 3, 174, 10.2 te remire nandanavāsam etya dvijarṣayo vītabhayā yathaiva //
MBh, 10, 7, 39.2 ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ //
MBh, 12, 277, 13.1 muktā vītabhayā loke caranti sukhino narāḥ /
MBh, 14, 76, 17.2 saptarṣayo jātabhayāstathā devarṣayo 'pi ca //
Divyāvadāna
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 10, 19.1 vigatadurbhikṣabhayāḥ subhikṣe punarapyupāgamiṣyanti //
Kirātārjunīya
Kir, 8, 33.2 atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ //
Kir, 13, 4.1 iha vītabhayās tapo'nubhāvājjahati vyālamṛgāḥ pareṣu vṛttim /
Kumārasaṃbhava
KumSaṃ, 6, 39.1 jitasiṃhabhayā nāgā yatrāśvā bilayonayaḥ /
Matsyapurāṇa
MPur, 122, 37.2 ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 1.2 ta evam utsannabhayā urukrame kṛtāvanāmāḥ prayayus triviṣṭapam /
Kathāsaritsāgara
KSS, 4, 2, 254.1 tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemustaṃ vidyādharatilakam abhyetya sabhayāḥ /