Occurrences

Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Rasaratnākara
Ānandakanda
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedakhilāni
ṚVKh, 4, 5, 2.1 śīrṣaṇvatīṃ karṇavatīṃ viśvarūpāṃ bhayaṅkarīm /
Carakasaṃhitā
Ca, Sū., 1, 22.1 vyādhayo hi samutpannāḥ sarvaprāṇibhayaṃkarāḥ /
Mahābhārata
MBh, 1, 16, 27.4 kālakūṭaṃ viṣaṃ ghoraṃ sarvasattvabhayaṃkaram /
MBh, 1, 17, 7.3 cakracchinnaṃ kham utpatya nanādātibhayaṃkaram /
MBh, 1, 17, 21.1 tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ /
MBh, 1, 19, 6.2 bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam //
MBh, 1, 19, 8.2 gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram //
MBh, 1, 19, 17.15 bhayaṃkarāṇāṃ sattvānāṃ payaso nidhim avyayam /
MBh, 1, 20, 5.1 agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ /
MBh, 1, 20, 13.2 bhayaṃkaraḥ pralaya ivāgnir utthito vināśayan yugaparivartanāntakṛt //
MBh, 1, 26, 7.2 acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram //
MBh, 1, 27, 11.2 ārebhire mahat karma tadā śakrabhayaṃkaram //
MBh, 1, 28, 23.3 nabhaḥ spṛśantaṃ jvālābhiḥ sarvabhūtabhayaṃkaram //
MBh, 1, 96, 31.16 adṛṣṭam aśrutaṃ kaiścit sarvalokabhayaṃkaram //
MBh, 1, 138, 3.3 gumbhitāśeṣadigbhāgaḥ śuśruve 'tibhayaṃkaraḥ /
MBh, 1, 220, 4.3 tasmin vane dahyamāne sarvabhūtabhayaṃkaraḥ /
MBh, 2, 22, 7.2 abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ //
MBh, 2, 24, 25.1 ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ /
MBh, 2, 28, 12.2 tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram //
MBh, 2, 55, 11.1 sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ /
MBh, 3, 217, 10.2 skandaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ //
MBh, 3, 265, 5.2 śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkaraḥ //
MBh, 4, 33, 6.2 ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare //
MBh, 4, 38, 55.2 gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 5, 10, 42.1 tato hate mahāvīrye vṛtre devabhayaṃkare /
MBh, 5, 59, 14.2 mahāśanisamaḥ śabdaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 5, 60, 16.2 mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ //
MBh, 5, 157, 4.2 pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram //
MBh, 5, 187, 35.2 bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī //
MBh, 6, 53, 11.2 pātayāmāsa samare tasminn atibhayaṃkare //
MBh, 6, 90, 29.1 vipracittiṃ durādharṣaṃ devatānāṃ bhayaṃkaram /
MBh, 7, 19, 64.1 vartamāne tathā yuddhe ghorarūpe bhayaṃkare /
MBh, 7, 35, 15.1 pravartamāne saṃgrāme tasminn atibhayaṃkare /
MBh, 7, 36, 15.1 tasmiṃstu ghore saṃgrāme vartamāne bhayaṃkare /
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 7, 145, 43.1 tāvanye dhanuṣī sajye kṛtvā śatrubhayaṃkare /
MBh, 7, 150, 6.1 nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ /
MBh, 7, 156, 2.3 yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ //
MBh, 7, 172, 36.2 prababhau sa ratho muktastāvakānāṃ bhayaṃkaraḥ //
MBh, 8, 23, 2.2 madreśvara raṇe śūra parasainyabhayaṃkara //
MBh, 8, 24, 87.1 sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ /
MBh, 8, 63, 66.1 kapiśreṣṭhas tu pārthasya vyāditāsyo bhayaṃkaraḥ /
MBh, 8, 66, 14.1 mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ vibhāti cātyarthasukhaṃ sugandhi tat /
MBh, 8, 67, 18.2 pinākanārāyaṇacakrasaṃnibhaṃ bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam //
MBh, 8, 68, 40.1 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ niśamya yuddhaṃ kuruvīramukhyayoḥ /
MBh, 9, 35, 25.3 agādhe sumahāghore sarvabhūtabhayaṃkare //
MBh, 9, 50, 34.1 atha kāle vyatikrānte mahatyatibhayaṃkare /
MBh, 9, 57, 47.2 mahāsvanā punar dīptā sanirghātā bhayaṃkarī /
MBh, 10, 6, 10.1 tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram /
MBh, 12, 1, 11.1 diṣṭyā muktāḥ stha saṃgrāmād asmāl lokabhayaṃkarāt /
MBh, 12, 117, 33.2 balavān kṣatajāhāro nānāsattvabhayaṃkaraḥ //
MBh, 12, 149, 8.2 kaṅkālabahule ghore sarvaprāṇibhayaṃkare //
MBh, 12, 246, 3.1 saṃmohacintāviṭapaḥ śokaśākho bhayaṃkaraḥ /
MBh, 12, 250, 2.2 raudrakarmābhijāyeta sarvaprāṇibhayaṃkarī //
MBh, 12, 272, 13.1 tataḥ samabhavad yuddhaṃ trailokyasya bhayaṃkaram /
MBh, 12, 274, 42.1 hāhābhūte pravṛtte tu nāde lokabhayaṃkare /
MBh, 12, 306, 36.2 viśvāvyaktaṃ paraṃ vidyād bhūtabhavyabhayaṃkaram //
MBh, 12, 309, 42.1 purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ /
MBh, 13, 94, 40.1 tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī /
MBh, 13, 133, 32.1 yastu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ /
Rāmāyaṇa
Rām, Ār, 16, 18.2 araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā //
Rām, Ki, 8, 18.1 vālino me bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 10, 25.1 vālinas tu bhayārtasya sarvalokābhayaṃkara /
Rām, Yu, 27, 5.1 rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram /
Rām, Yu, 97, 29.2 rāvaṇe nihate raudre sarvalokabhayaṃkare //
Rām, Utt, 77, 2.1 tato hate mahāvīrye vṛtre devabhayaṃkare /
Agnipurāṇa
AgniPur, 7, 3.2 tatra śūrpaṇakhāyātā bhakṣituṃ tān bhayaṅkarī //
Amarakośa
AKośa, 1, 224.2 bhayaṅkaraṃ pratibhayaṃ raudraṃ tūgramamī triṣu //
Daśakumāracarita
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
Kirātārjunīya
Kir, 11, 17.1 bhayaṃkaraḥ prāṇabhṛtāṃ mṛtyor bhuja ivāparaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 3.1 ardhanārīnaravapuḥ duṣprekṣyo 'tibhayaṅkaraḥ /
KūPur, 1, 15, 133.1 hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
KūPur, 2, 34, 53.2 daṃṣṭrākarālavadano jvālāmālī bhayaṅkaraḥ //
KūPur, 2, 37, 55.2 utpātāścābhavan ghorāḥ sarvabhūtabhayaṅkarāḥ //
Liṅgapurāṇa
LiPur, 1, 30, 6.2 taṃ dṛṣṭvā sasmitaṃ prāha śvetaṃ lokabhayaṃkaraḥ //
LiPur, 1, 30, 14.1 tato niśamya kupitastīkṣṇadaṃṣṭro bhayaṅkaraḥ /
LiPur, 1, 58, 6.1 vīrāṇāṃ vīrabhadraṃ ca piśācānāṃ bhayaṃkaram /
LiPur, 1, 63, 33.1 saudāminīṃ tathā kanyāṃ sarvalokabhayaṅkarīm /
LiPur, 1, 98, 164.2 jvālāmālāvṛtaṃ divyaṃ tīkṣṇadaṃṣṭraṃ bhayaṅkaram //
LiPur, 1, 98, 171.1 yadrūpaṃ bhavatā dṛṣṭaṃ sarvalokabhayaṃkaram /
LiPur, 2, 19, 37.1 daṃṣṭrākarālaṃ tava divyavaktraṃ vidyutprabhaṃ daityabhayaṅkaraṃ ca /
LiPur, 2, 22, 53.2 daṃṣṭrākarālavadanaṃ hyaṣṭamūrti bhayaṅkaram //
LiPur, 2, 50, 22.1 daṃṣṭrākarālavadano raudradṛṣṭirbhayaṅkaraḥ /
LiPur, 2, 51, 2.2 vajravāhanikā nāma sarvaśatrubhayaṅkarī /
LiPur, 2, 51, 16.2 tasmādvajreśvarīvidyā sarvaśatrubhayaṅkarī //
LiPur, 2, 51, 18.4 vidyā vajreśvarītyeṣā sarvaśatrubhayaṅkarī /
Matsyapurāṇa
MPur, 20, 4.2 anāvṛṣṭiśca mahatī sarvalokabhayaṃkarī //
MPur, 39, 25.1 catvāri karmāṇi bhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni /
MPur, 136, 27.1 tataḥ kṣubdhāmbudhinibhā bherī sā tu bhayaṃkarī /
MPur, 147, 21.2 jāyamāne tu daityendre tasmiṃllokabhayaṃkare //
MPur, 151, 28.2 kāladaṇḍāstramakarotsarvalokabhayaṃkaram //
Viṣṇupurāṇa
ViPur, 2, 13, 14.2 siṃhasya nādaḥ sumahānsarvaprāṇibhayaṃkaraḥ //
Śatakatraya
ŚTr, 1, 53.2 maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṅkaraḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 5.1 lalāṭo 'gnibhayaṃkaro 'ditinakṛt kośakṣayaṃ lohitaḥ śatrūṇāṃ vijaya śaśāṅkatanayaḥ sainyopabhebhaṃ guruḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 214.2 bhayaṃkaraṃ pratibhayaṃ bhīmaṃ bhīṣmaṃ bhayānakam //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 25.2 adharmaḥ pṛṣṭhato yasmān mṛtyur lokabhayaṃkaraḥ //
BhāgPur, 3, 26, 57.2 gudād apāno 'pānāc ca mṛtyur lokabhayaṃkaraḥ //
BhāgPur, 4, 14, 37.1 vīkṣyotthitāṃstadotpātānāhurlokabhayaṅkarān /
Bhāratamañjarī
BhāMañj, 1, 1366.1 parasparopamāpātramabhūdbhūtabhayaṃkaram /
BhāMañj, 6, 222.1 tataḥ pravṛtte samare tīvre bhīrubhayaṃkare /
BhāMañj, 6, 378.2 ghoraḥ samudabhūnnādaḥ sarvaprāṇibhayaṃkaraḥ //
BhāMañj, 6, 418.1 tasmin ākulasaṃgrāme vartamāne bhayaṃkare /
BhāMañj, 7, 126.2 ghoro babhūva saṃmardaḥ sarvalokabhayaṃkaraḥ //
BhāMañj, 7, 672.1 saṃhāre sarvayodhānāṃ tasmin atibhayaṃkare /
BhāMañj, 7, 742.2 saṃrambhaḥ sarvabhūtānāṃ babhūvātibhayaṃkaraḥ //
BhāMañj, 11, 25.3 bhayaṃkaraṃ bhayasyāpi kṛtāntasyeva daivatam //
BhāMañj, 13, 451.1 kālena śarabhākāraḥ sarvaprāṇibhayaṃkaraḥ /
BhāMañj, 19, 32.2 antardhānakaraṃ kṣīramāmapātre bhayaṃkaram //
Garuḍapurāṇa
GarPur, 1, 21, 5.2 nidrā mṛtyuśca māyā ca aṣṭasaṃkhyā bhayaṅkara //
GarPur, 1, 84, 9.1 siddhānāṃ prītijananaiḥ pāpānāṃ ca bhayaṅkaraiḥ /
GarPur, 1, 112, 15.2 maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ //
Hitopadeśa
Hitop, 1, 90.2 maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṃkaraḥ //
Narmamālā
KṣNarm, 2, 133.1 tatsaṃgatyāpyadṛśyanta bhūrjabhaṭṭā bhayaṅkarāḥ /
Rasaratnākara
RRĀ, Ras.kh., 2, 75.2 mahākālo raso nāma jarākālabhayaṃkaraḥ //
RRĀ, Ras.kh., 8, 101.2 ugraḥ saptaphaṇākāro dṛśyate 'tibhayaṃkaraḥ //
RRĀ, Ras.kh., 8, 105.1 tatastu dakṣiṇaṃ dvāraṃ gacchettatra bhayaṃkaram /
Ānandakanda
ĀK, 1, 14, 6.2 viṣajvālā samutpannā tīvrā lokabhayaṃkarī //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.2 garbho babhūvātha karānanasya bhayaṅkaraḥ krodhaparaḥ kṛtaghnaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 67.2 purā yuge mahāghore sarvalokabhayaṃkare //
SkPur (Rkh), Revākhaṇḍa, 32, 4.1 rūpavān subhagaścaiva sarvaśatrubhayaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 3.2 trailokyavijayī raudraḥ surāsurabhayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 2.1 tapaḥ kṛtvā suvipulaṃ surāsurabhayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 48, 43.2 riporbhayaṃkaraṃ divyaṃ dhvajamālādiśobhitam //
SkPur (Rkh), Revākhaṇḍa, 48, 54.2 mahad yuddham abhūt tātasurāsurabhayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 90, 106.1 yatra lohamukhāḥ kākā yatra śvāno bhayaṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 9.1 jvalacca cakraṃ niśitaṃ bhayaṃkaraṃ surāsurāṇāṃ ca sudarśanaṃ raṇe /
SkPur (Rkh), Revākhaṇḍa, 140, 2.1 mahiṣāsure mahākāye purā devabhayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 140, 4.2 saṅgrāme sumahāghore kṛte devabhayaṃkare //
SkPur (Rkh), Revākhaṇḍa, 155, 66.1 nāyāto mama loke tu sarvapāpabhayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 181, 13.2 niṣkāruṇyo durārādhyaḥ sarvabhūtabhayaṃkaraḥ //