Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 27.4 kālakūṭaṃ viṣaṃ ghoraṃ sarvasattvabhayaṃkaram /
MBh, 1, 17, 7.3 cakracchinnaṃ kham utpatya nanādātibhayaṃkaram /
MBh, 1, 17, 21.1 tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ /
MBh, 1, 19, 6.2 bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam //
MBh, 1, 19, 8.2 gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram //
MBh, 1, 19, 17.15 bhayaṃkarāṇāṃ sattvānāṃ payaso nidhim avyayam /
MBh, 1, 20, 5.1 agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ /
MBh, 1, 20, 13.2 bhayaṃkaraḥ pralaya ivāgnir utthito vināśayan yugaparivartanāntakṛt //
MBh, 1, 26, 7.2 acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram //
MBh, 1, 27, 11.2 ārebhire mahat karma tadā śakrabhayaṃkaram //
MBh, 1, 28, 23.3 nabhaḥ spṛśantaṃ jvālābhiḥ sarvabhūtabhayaṃkaram //
MBh, 1, 96, 31.16 adṛṣṭam aśrutaṃ kaiścit sarvalokabhayaṃkaram //
MBh, 1, 138, 3.3 gumbhitāśeṣadigbhāgaḥ śuśruve 'tibhayaṃkaraḥ /
MBh, 1, 220, 4.3 tasmin vane dahyamāne sarvabhūtabhayaṃkaraḥ /
MBh, 2, 22, 7.2 abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ //
MBh, 2, 24, 25.1 ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ /
MBh, 2, 28, 12.2 tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram //
MBh, 2, 55, 11.1 sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ /
MBh, 3, 217, 10.2 skandaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ //
MBh, 3, 265, 5.2 śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkaraḥ //
MBh, 4, 33, 6.2 ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare //
MBh, 4, 38, 55.2 gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 5, 10, 42.1 tato hate mahāvīrye vṛtre devabhayaṃkare /
MBh, 5, 59, 14.2 mahāśanisamaḥ śabdaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 5, 60, 16.2 mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ //
MBh, 5, 157, 4.2 pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram //
MBh, 5, 187, 35.2 bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī //
MBh, 6, 53, 11.2 pātayāmāsa samare tasminn atibhayaṃkare //
MBh, 6, 90, 29.1 vipracittiṃ durādharṣaṃ devatānāṃ bhayaṃkaram /
MBh, 7, 19, 64.1 vartamāne tathā yuddhe ghorarūpe bhayaṃkare /
MBh, 7, 35, 15.1 pravartamāne saṃgrāme tasminn atibhayaṃkare /
MBh, 7, 36, 15.1 tasmiṃstu ghore saṃgrāme vartamāne bhayaṃkare /
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 7, 145, 43.1 tāvanye dhanuṣī sajye kṛtvā śatrubhayaṃkare /
MBh, 7, 150, 6.1 nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ /
MBh, 7, 156, 2.3 yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ //
MBh, 7, 172, 36.2 prababhau sa ratho muktastāvakānāṃ bhayaṃkaraḥ //
MBh, 8, 23, 2.2 madreśvara raṇe śūra parasainyabhayaṃkara //
MBh, 8, 24, 87.1 sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ /
MBh, 8, 63, 66.1 kapiśreṣṭhas tu pārthasya vyāditāsyo bhayaṃkaraḥ /
MBh, 8, 66, 14.1 mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ vibhāti cātyarthasukhaṃ sugandhi tat /
MBh, 8, 67, 18.2 pinākanārāyaṇacakrasaṃnibhaṃ bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam //
MBh, 8, 68, 40.1 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ niśamya yuddhaṃ kuruvīramukhyayoḥ /
MBh, 9, 35, 25.3 agādhe sumahāghore sarvabhūtabhayaṃkare //
MBh, 9, 50, 34.1 atha kāle vyatikrānte mahatyatibhayaṃkare /
MBh, 9, 57, 47.2 mahāsvanā punar dīptā sanirghātā bhayaṃkarī /
MBh, 10, 6, 10.1 tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram /
MBh, 12, 1, 11.1 diṣṭyā muktāḥ stha saṃgrāmād asmāl lokabhayaṃkarāt /
MBh, 12, 117, 33.2 balavān kṣatajāhāro nānāsattvabhayaṃkaraḥ //
MBh, 12, 149, 8.2 kaṅkālabahule ghore sarvaprāṇibhayaṃkare //
MBh, 12, 246, 3.1 saṃmohacintāviṭapaḥ śokaśākho bhayaṃkaraḥ /
MBh, 12, 250, 2.2 raudrakarmābhijāyeta sarvaprāṇibhayaṃkarī //
MBh, 12, 272, 13.1 tataḥ samabhavad yuddhaṃ trailokyasya bhayaṃkaram /
MBh, 12, 274, 42.1 hāhābhūte pravṛtte tu nāde lokabhayaṃkare /
MBh, 12, 306, 36.2 viśvāvyaktaṃ paraṃ vidyād bhūtabhavyabhayaṃkaram //
MBh, 12, 309, 42.1 purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ /
MBh, 13, 94, 40.1 tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī /
MBh, 13, 133, 32.1 yastu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ /