Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 171.10 karṇārjunadvairathe tu vartamāne bhayānake /
MBh, 3, 12, 7.1 bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam /
MBh, 5, 140, 4.2 divyāni bhūtāni bhayāvahāni dṛśyanti caivātra bhayānakāni //
MBh, 5, 141, 23.1 kṛṣṇagrīvāśca śakunā lambamānā bhayānakāḥ /
MBh, 6, BhaGī 11, 27.1 vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni /
MBh, 6, 49, 40.3 jagataḥ prakṣayakaraṃ ghorarūpaṃ bhayānakam //
MBh, 6, 50, 9.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 6, 73, 24.1 tasmiṃstu tumule yuddhe vartamāne bhayānake /
MBh, 6, 76, 4.1 sainyāni raudrāṇi bhayānakāni vyūḍhāni samyag bahuladhvajāni /
MBh, 6, 84, 10.1 babhūva sarvasainyānāṃ ghorarūpo bhayānakaḥ /
MBh, 6, 91, 24.1 tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 6, 112, 52.2 bhīṣmaṃ prati mahārāja ghorarūpaṃ bhayānakam //
MBh, 7, 29, 24.2 hate tasmiñ jalaughāstu prādurāsan bhayānakāḥ //
MBh, 7, 81, 16.1 bhīmasenaṃ tathā kruddhaṃ bhīmarūpo bhayānakam /
MBh, 7, 135, 39.1 drauṇipārṣatayor yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 7, 149, 37.1 tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 7, 159, 13.1 triyāmā rajanī caiṣā ghorarūpā bhayānakā /
MBh, 8, 11, 14.2 śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau //
MBh, 8, 26, 36.2 asthivarṣaṃ ca patitam antarikṣād bhayānakam //
MBh, 8, 36, 29.1 tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 8, 50, 45.2 agratas tasya gacchanti bhakṣyahetor bhayānakāḥ //
MBh, 8, 64, 12.1 tato mahāstrāṇi mahādhanurdharau vimuñcamānāv iṣubhir bhayānakaiḥ /
MBh, 9, 7, 44.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 9, 8, 36.1 nirmaryāde tathā yuddhe vartamāne bhayānake /
MBh, 9, 11, 42.1 tathā pravṛtte saṃgrāme ghorarūpe bhayānake /
MBh, 9, 18, 34.1 siṃhanādāṃśca bahuśaḥ śṛṇu ghorān bhayānakān /
MBh, 9, 18, 39.2 saṃmardaḥ sumahāñ jajñe ghorarūpo bhayānakaḥ //
MBh, 9, 18, 51.2 nikṛttaṃ vibabhau tatra ghorarūpaṃ bhayānakam //
MBh, 9, 22, 1.2 vartamāne tathā yuddhe ghorarūpe bhayānake /
MBh, 9, 25, 21.1 mahad āsīt tayor yuddhaṃ citrarūpaṃ bhayānakam /
MBh, 16, 4, 2.2 hriyamāṇānyadṛśyanta rakṣobhiḥ subhayānakaiḥ //
MBh, 18, 3, 5.1 lohakumbhyaḥ śilāścaiva nādṛśyanta bhayānakāḥ /