Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 24, 3.0 yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ pūrvīṣṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyam bharāṇām ity achāvākaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 72, 3.1 udbāhur hiraṇyajid gojid aśvajitau bhare /
Atharvaveda (Śaunaka)
AVŚ, 4, 29, 1.2 pra satyāvānam avatho bhareṣu tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 2.1 sacetasau druhvaṇo yau nudethe pra satyāvānam avatho bhareṣu /
AVŚ, 7, 50, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud ava bhare bhare /
AVŚ, 7, 50, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud ava bhare bhare /
AVŚ, 11, 1, 13.1 parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 14, 7.0 bhareṣv indram ity āgrayaṇasya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 27, 11.1 navo navo bhavasi jāyamāno bharo nāma brāhmaṇa upāsse /
Jaiminīyabrāhmaṇa
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 218, 13.0 suvṛktibhir iti vā ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 13.2 asmākaṃ vīrā uttare bhavantv asmān u devā avatā bhareṣv ā //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 6.0 nṛmaṇa ūrdhvabharasaṃ tvordhvabharā dṛśeyam //
Taittirīyasaṃhitā
TS, 2, 1, 11, 1.5 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
Āpastambaśrautasūtra
ĀpŚS, 19, 19, 19.1 bhareṣv indram iti yājyānuvākye bhavataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
Ṛgveda
ṚV, 1, 100, 1.2 satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 2.1 yasyānāptaḥ sūryasyeva yāmo bhare bhare vṛtrahā śuṣmo asti /
ṚV, 1, 100, 2.1 yasyānāptaḥ sūryasyeva yāmo bhare bhare vṛtrahā śuṣmo asti /
ṚV, 1, 102, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare bhare /
ṚV, 1, 102, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare bhare /
ṚV, 1, 109, 8.1 purandarā śikṣataṃ vajrahastāsmāṁ indrāgnī avatam bhareṣu /
ṚV, 1, 111, 5.1 ṛbhur bharāya saṃ śiśātu sātiṃ samaryajid vājo asmāṁ aviṣṭu /
ṚV, 1, 112, 1.2 yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 117, 18.1 śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti /
ṚV, 1, 129, 2.1 sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ /
ṚV, 1, 132, 1.3 asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam //
ṚV, 1, 132, 1.3 asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam //
ṚV, 1, 132, 2.1 svarjeṣe bhara āprasya vakmany uṣarbudhaḥ svasminn añjasi krāṇasya svasminn añjasi /
ṚV, 2, 23, 13.1 bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ dhanam /
ṚV, 3, 30, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 31, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 32, 17.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 34, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 35, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 36, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 37, 5.2 bhareṣu vājasātaye //
ṚV, 3, 38, 10.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 39, 9.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 43, 8.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 48, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 49, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 50, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 51, 8.2 jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve //
ṚV, 4, 21, 7.1 satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya /
ṚV, 4, 38, 5.1 uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu /
ṚV, 5, 15, 1.1 pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya /
ṚV, 5, 29, 8.2 kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna //
ṚV, 5, 36, 5.2 sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ //
ṚV, 5, 43, 2.2 pitā mātā madhuvacāḥ suhastā bhare bhare no yaśasāv aviṣṭām //
ṚV, 5, 43, 2.2 pitā mātā madhuvacāḥ suhastā bhare bhare no yaśasāv aviṣṭām //
ṚV, 6, 17, 8.1 adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya /
ṚV, 6, 23, 9.2 kuvit tasmā asati no bharāya na suṣvim indro 'vase mṛdhāti //
ṚV, 6, 45, 13.2 bhare vitantasāyyaḥ //
ṚV, 6, 46, 5.1 indra jyeṣṭhaṃ na ā bharaṃ ojiṣṭham papuri śravaḥ /
ṚV, 7, 32, 24.2 purūvasur hi maghavan sanād asi bhare bhare ca havyaḥ //
ṚV, 7, 32, 24.2 purūvasur hi maghavan sanād asi bhare bhare ca havyaḥ //
ṚV, 7, 82, 9.1 asmākam indrāvaruṇā bhare bhare puroyodhā bhavataṃ kṛṣṭyojasā /
ṚV, 7, 82, 9.1 asmākam indrāvaruṇā bhare bhare puroyodhā bhavataṃ kṛṣṭyojasā /
ṚV, 8, 13, 3.1 tam ahve vājasātaya indram bharāya śuṣmiṇam /
ṚV, 8, 16, 3.1 taṃ suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum /
ṚV, 8, 40, 3.1 tā hi madhyam bharāṇām indrāgnī adhikṣitaḥ /
ṚV, 8, 53, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚV, 8, 63, 12.1 asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ /
ṚV, 8, 66, 1.2 bṛhad gāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam //
ṚV, 9, 6, 6.2 sutam bharāya saṃ sṛja //
ṚV, 9, 10, 2.2 bharāsaḥ kāriṇām iva //
ṚV, 9, 16, 5.2 mahe bharāya kāriṇaḥ //
ṚV, 9, 47, 5.2 bhareṣu jigyuṣām asi //
ṚV, 9, 97, 6.1 stotre rāye harir arṣā punāna indram mado gacchatu te bharāya /
ṚV, 9, 97, 58.1 tvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat /
ṚV, 9, 106, 2.1 ayam bharāya sānasir indrāya pavate sutaḥ /
ṚV, 10, 44, 5.1 gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ /
ṚV, 10, 49, 1.2 aham bhuvaṃ yajamānasya coditāyajvanaḥ sākṣi viśvasmin bhare //
ṚV, 10, 50, 4.2 bhuvo nṝṃś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe //
ṚV, 10, 63, 9.1 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
ṚV, 10, 67, 9.2 bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare bhare anu madema jiṣṇum //
ṚV, 10, 67, 9.2 bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare bhare anu madema jiṣṇum //
ṚV, 10, 89, 18.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 100, 2.1 bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye /
ṚV, 10, 102, 2.2 rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṃ vy aced indrasenā //
ṚV, 10, 104, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 107, 11.2 bhojaṃ devāso 'vatā bhareṣu bhojaḥ śatrūn samanīkeṣu jetā //
Ṛgvedakhilāni
ṚVKh, 1, 8, 2.1 bhandiṣṭhā ime kavayaś caranti bhareṣu na grathitā turvaśāsaḥ /
ṚVKh, 3, 5, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 49.0 sani ivantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām //
Mahābhārata
MBh, 1, 92, 27.7 śroṇībhareṇa madhyena stanābhyām urasā dṛśā /
MBh, 1, 92, 27.8 kavarībhareṇa pādābhyām iṅgitena smitena ca /
MBh, 1, 96, 53.60 śroṇībharālasagamā rākācandranibhānanā /
MBh, 3, 212, 6.2 agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu //
Rāmāyaṇa
Rām, Utt, 60, 4.2 āgacchad bahusahasraṃ prāṇinām udvahan bharam //
Amarakośa
AKośa, 1, 77.1 nityānavaratājasramapyathātiśayo bharaḥ /
Amaruśataka
AmaruŚ, 1, 45.2 tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ //
AmaruŚ, 1, 51.2 pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī //
AmaruŚ, 1, 54.2 ete te kuṅkumāktastanakalaśabharāsphālanād ucchalantaḥ pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ //
AmaruŚ, 1, 84.1 malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi /
Bhallaṭaśataka
BhallŚ, 1, 6.2 bahuvidhābhyupakārabharakṣamo bhavati ko 'pi bhavān iva sanmaṇiḥ //
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 132.1 tataḥ kṛcchrād ivotthāya nitambabharamantharam /
BKŚS, 18, 100.2 anya evāyam āyātaḥ kuṭumbabharadāruṇam //
BKŚS, 28, 101.2 te jātā mañjarībhārabharabhaṅgurapallavāḥ //
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 70.1 garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam /
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 2, 1, 26.1 rurodha ca balabharadattakampaścampām //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
Harṣacarita
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Kirātārjunīya
Kir, 6, 17.1 adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ /
Kir, 6, 47.1 praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ /
Kir, 11, 5.1 āsaktabharanīkāśair aṅgaiḥ parikṛśair api /
Kir, 14, 40.2 samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva //
Kāvyādarśa
KāvĀ, 1, 98.1 gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 209.1 rūḍhamūlaḥ phalabharaiḥ puṣṇann aniśam arthinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 218.2 anyathānupapattyaiva payodharabharasthiteḥ //
Liṅgapurāṇa
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 1, 92, 31.1 punnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam /
LiPur, 1, 94, 27.2 tasya daṃṣṭrābharākrāntā devadevasya dhīmataḥ //
Matsyapurāṇa
MPur, 7, 54.1 nidrābharasamākrāntā divāparaśirāḥ kvacit /
MPur, 133, 54.1 ārohati rathaṃ deve hyaśvā harabharāturāḥ /
MPur, 158, 15.1 sitasaṭāpaṭaloddhatakaṃdharābharamahāmṛgarājarathasthitā /
Suśrutasaṃhitā
Su, Utt., 47, 43.2 pānātyayeṣu vikaṭorunitambavatyaḥ pīnonnatastanabharānatamadhyadeśāḥ //
Viṣṇupurāṇa
ViPur, 5, 13, 36.1 anuyāne 'samarthānyā nitambabharamantharā /
ViPur, 5, 20, 11.1 vilāsalalitaṃ prāha premagarbhabharālasam /
Śatakatraya
ŚTr, 1, 77.2 ito 'pi baḍavānalaḥ saha samastasaṃvartakair aho vitatam ūrjitaṃ bharasahaṃ sindhor vapuḥ //
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 2, 40.2 abhinavamadalīlālālasaṃ sundarīṇāṃ stanabharaparikhinnaṃ yauvanaṃ vā vanaṃ vā //
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 88.1 sahakārakusumakesaranikara bharāmodamūrchitadigante /
ŚTr, 2, 101.1 cumbanto gaṇḍabhittīr alakavati mukhe sītkṛtānyādadhānā vakṣaḥsūtkañcukeṣu stanabharapulakodbhedam āpādayantaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 3.1 tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ prayācitās toyabharāvalambinaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 20.1 taḍillatāśakradhanurvibhūṣitāḥ payodharāstoyabharāvalambinaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 27.1 navajalakaṇasaṅgāc chītatām ādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām /
ṚtuS, Dvitīyaḥ sargaḥ, 28.1 jalabharanamitānām āśrayo 'smākam uccairayamiti jalasekaistoyadāstoyanamrāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 10.1 ākampayan phalabharānataśālijālānyānartayaṃs taruvarān kusumāvanamrān /
ṚtuS, Caturthaḥ sargaḥ, 16.2 pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 14.1 pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 14.1 pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.2 madajanitavilāsair dṛṣṭipātair munīndrān stanabharanatanāryaḥ kāmayanti praśāntān //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 24.1 rāmakṛṣṇāv iti bhuvo bhagavān aharadbharam /
BhāgPur, 1, 16, 25.1 yadvāmba te bhūribharāvatārakṛtāvatārasya harerdharitri /
BhāgPur, 1, 16, 36.1 yo vai mamātibharam āsuravaṃśarājñāmakṣauhiṇīśatam apānudadātmatantraḥ /
BhāgPur, 1, 17, 26.1 iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī /
BhāgPur, 2, 9, 17.1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
BhāgPur, 10, 1, 22.2 sa yāvadurvyā bharamīśvareśvaraḥ svakālaśaktyā kṣapayaṃścaredbhuvi //
BhāgPur, 11, 4, 22.1 bhūmer bharāvataraṇāya yaduṣv ajanmā jātaḥ kariṣyati surair api duṣkarāṇi /
Bhāratamañjarī
BhāMañj, 13, 888.1 aiśvaryasaurabhabharānguṇabhṛṅgasaṅgānkāntālatāvalayitānabhimānavṛkṣān /
Garuḍapurāṇa
GarPur, 1, 1, 31.2 rāmakṛṣṇāviti bhuvo bhagavānaharadbharam //
Gītagovinda
GītGov, 3, 7.1 cintayāmi tadānanam kuṭilabhru kopabhareṇa /
GītGov, 4, 1.2 prāha premabharodbhrāntam mādhavam rādhikāsakhī //
GītGov, 4, 8.1 vahati ca galitavilocanajalabharam ānanakamalam udāram /
GītGov, 7, 33.1 śramajalakaṇabharasubhagaśarīrā /
GītGov, 7, 54.2 paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi //
GītGov, 8, 18.2 mama adya prakhyātapraṇayabharabhaṅgena kitava tvadālokaḥ śokād api kim api lajjām janayati //
GītGov, 10, 18.2 viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mamāntaram stanabharaparīrambhārambhe vidhehi vidheyatām //
GītGov, 11, 4.1 ghanajaghanastanabhārabhare daramantharacaraṇavihāram /
GītGov, 11, 44.2 nīlanalinam iva pītaparāgapaṭalabharavalayitamūlam //
GītGov, 11, 52.1 vipulapulakabharadanturitam ratikelikalābhiḥ adhīram /
GītGov, 12, 1.1 gatavati sakhīvṛnde amandatrapābharanirbharasmaraparavaśākūtasphītasmitasnapitādharām /
GītGov, 12, 36.1 racaya kucayoḥ patram citram kuruṣva kapolayoḥ ghaṭaya jaghane kāñcīm añca srajā kavarībharam /
Hitopadeśa
Hitop, 2, 16.2 tataḥ saṃjīvako 'pi kathaṃ katham api khuratraye bharaṃ kṛtvotthitaḥ /
Hitop, 2, 127.9 sā strīsvabhāvād asahā bharasya tayor dvayor ekataraṃ jahāti //
Kathāsaritsāgara
KSS, 1, 6, 113.1 athaikā tasya mahiṣī rājñaḥ stanabharālasā /
KSS, 1, 7, 8.1 atha devasya nikaṭaṃ prāpya bhaktibharākulaḥ /
KSS, 2, 1, 18.2 bhareṇa sarvato rājñāṃ śirāṃsi natimāyayuḥ //
KSS, 2, 1, 61.1 atha prapātābhimukhī bālā garbhabharālasā /
KSS, 2, 2, 215.1 tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam /
KSS, 2, 3, 2.1 yaugandharāyaṇādyeṣu bharaṃ vinyasya mantriṣu /
KSS, 2, 4, 142.1 tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ /
KSS, 3, 5, 118.2 nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī //
KSS, 4, 2, 258.2 mumude vāsavadattā garbhabharodāradohadinī //
KSS, 4, 3, 71.1 tato harṣabharāpūrapīḍanotphullayā dṛśā /
KSS, 5, 2, 45.2 bharād iva tad utpatya vahanaṃ samabhajyata //
KSS, 6, 2, 1.1 tataḥ kaliṅgadattasya rājño garbhabharālasā /
Narmamālā
KṣNarm, 1, 134.1 śivabhaktibharākrandaṃ muhurgāyankharasvaraḥ /
Rasahṛdayatantra
RHT, 1, 2.2 jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ //
Rasamañjarī
RMañj, 3, 89.2 sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ //
Rasaratnasamuccaya
RRS, 3, 138.1 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 5, 222.2 ravakān rājikātulyān reṇūn atibharānvitān //
Rasendracintāmaṇi
RCint, 7, 114.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
Rasendracūḍāmaṇi
RCūM, 14, 188.2 ravakān rājikātulyān reṇūnapi bharānvitān //
Rasendrasārasaṃgraha
RSS, 1, 220.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 12.2 śeṣādikebhyo dharaṇe dharitryā bharasya viśrāṇitaviśramaḥ san //
Tantrāloka
TĀ, 1, 11.1 tadāsvādabharāveśabṛṃhitāṃ matiṣaṭpadīm /
TĀ, 1, 80.2 tānyapyamuṣya nāthasya svātantryalaharībharaḥ //
TĀ, 3, 212.2 cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ //
TĀ, 26, 61.2 śivābhedabharādbhāvavargaḥ cyotati yaṃ rasam //
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
Ānandakanda
ĀK, 2, 1, 306.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //
Āryāsaptaśatī
Āsapt, 1, 7.2 svedabharapūryamāṇaḥ śambhoḥ salilāñjalir jayati //
Āsapt, 2, 30.1 ayi cūtavalli phalabharanatāṅgi viṣvagvikāsisaurabhye /
Āsapt, 2, 65.1 ayam andhakārasindhurabhārākrāntāvanībharākrāntaḥ /
Āsapt, 2, 226.2 jaghanabharaklamakūṇitanayanam idaṃ harati gatam asyāḥ //
Āsapt, 2, 284.2 garvabharamukharite sakhi taccikurān kim aparādhayasi //
Āsapt, 2, 371.1 premalaghūkṛtakeśavavakṣobharavipulapulakakucakalaśā /
Āsapt, 2, 440.1 mā śabarataruṇi pīvaravakṣoruhayor bhareṇa bhaja garvam /
Āsapt, 2, 467.1 yanmūlam ārdram udakaiḥ kusumaṃ pratiparva phalabharaḥ paritaḥ /
Āsapt, 2, 472.2 garvabharamantharākṣī paśyati padapaṅkajaṃ rādhā //
Āsapt, 2, 538.2 pīnottuṅgastanabharadūrībhūtaṃ rataśrāntau //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 17.1 dṛṣṭvaiva taṃ śivaṃ devī bhaktyā premabhareṇa ca /
Haribhaktivilāsa
HBhVil, 3, 111.1 muktāhāralasatpīnottuṅgastanabharānatāḥ /
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
HBhVil, 5, 188.1 hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ /
HBhVil, 5, 191.2 gurukucabharabhaṅgurāvalagnatrivalivijṛmbhitaromarājibhājām //
Haṃsadūta
Haṃsadūta, 1, 5.2 parāvṛttaśvāsāṅkuracalitakaṇṭhīṃ kalayatāṃ sakhīsaṃdohānāṃ pramadabharaśālī dhvanirabhūt //
Haṃsadūta, 1, 19.2 tadālokodbhedapramadabharavismāritagatikriye jāne tāvattvayi bata hatā gopavanitā //
Haṃsadūta, 1, 31.2 praṇetavyo navyastabakabharasaṃvardhitaśucas tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ //
Haṃsadūta, 1, 32.2 purī yasminnāste yadukulabhuvāṃ nirmalayaśo bharāṇāṃ dhārābhir dhavalitadharitrīparisarā //
Haṃsadūta, 1, 48.2 amandaṃ pūrṇendupratimamupadhānaṃ pramudito nidhāyāgre tasminn upahitakapholidvayabharaḥ //
Haṃsadūta, 1, 63.1 vilokethāḥ kṛṣṇaṃ madakalamarālīratikalā vidagdhavyāmugdhaṃ yadi puravadhūvibhramabharaiḥ /
Haṃsadūta, 1, 65.1 purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam /
Kokilasaṃdeśa
KokSam, 1, 48.1 tāmāyāntīṃ stanabharaparitrastabhugnāvalagnāṃ svedacchedacchuritavadanāṃ śroṇibhāreṇa khinnām /
KokSam, 1, 83.1 pūrvo bhāgaḥ stanabharanataḥ prekṣyate ceccalākṣaḥ paścādbhāgo lalitacikuro dṛśyate no nitambī /
KokSam, 2, 15.1 tasyādūre maratakatale hemabaddhālavālaḥ sikto mūle himajalabharaiścampakaḥ kaścidāste /
KokSam, 2, 54.1 aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 10.1 pūrṇacandranibhākāre pṛthuśroṇibharālase /
SkPur (Rkh), Revākhaṇḍa, 171, 41.1 na dṛṣṭaḥ śūlake vipro bharākrāntyā yudhiṣṭhira /