Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 105.6 dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ /
MBh, 1, 42, 19.1 asanāmeti vai matvā bharaṇe cāvicārite /
MBh, 1, 42, 20.2 vāsuke bharaṇaṃ cāsyā na kuryām ityuvāca ha /
MBh, 1, 98, 17.19 ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutā sadā /
MBh, 1, 116, 22.61 śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam /
MBh, 1, 117, 29.6 eteṣāṃ bharaṇaṃ bhīṣma mahān dharmastathaiva ca /
MBh, 1, 212, 1.244 bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca /
MBh, 3, 2, 49.3 bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ //
MBh, 3, 2, 50.2 bharaṇaṃ pālanaṃ cāpi na kuryād anuyāyinām //
MBh, 3, 2, 78.2 tapasā siddhim anviccha dvijānāṃ bharaṇāya vai //
MBh, 4, 9, 15.3 na cainam anye 'pi viduḥ kathaṃcana prādācca tasmai bharaṇaṃ yathepsitam //
MBh, 5, 146, 9.2 bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ //
MBh, 12, 59, 54.1 abhṛtānāṃ ca bharaṇaṃ bhṛtānāṃ cānvavekṣaṇam /
MBh, 12, 60, 8.1 ārjavaṃ bhṛtyabharaṇaṃ navaite sārvavarṇikāḥ /
MBh, 12, 61, 15.1 bharaṇaṃ putradārāṇāṃ vedānāṃ pāraṇaṃ tathā /
MBh, 12, 65, 20.2 bharaṇaṃ putradārāṇāṃ śaucam adroha eva ca //
MBh, 12, 88, 33.1 pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam /
MBh, 12, 258, 33.2 mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ //
MBh, 12, 258, 35.1 bharaṇāddhi striyo bhartā pātyāccaiva striyāḥ patiḥ /
MBh, 12, 277, 21.1 jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā /
MBh, 13, 32, 12.1 ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ /
MBh, 13, 86, 5.3 kṛttikāścodayāmāsur apatyabharaṇāya vai //
MBh, 13, 128, 50.2 bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇyamoghatā //
MBh, 14, 93, 26.1 pālanāddhi patistvaṃ me bhartāsi bharaṇānmama /