Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 5, 1, 7.1 manuṣvadbharatavaditi /
ŚBM, 1, 5, 1, 8.1 bharatavaditi /
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 6, 8, 1, 14.1 pra prāyam agnir bharatasya śṛṇva iti /
ŚBM, 6, 8, 1, 14.2 prajāpatir vai bharataḥ /
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 21.0 tadetadgāthayābhigītaṃ śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta yajñaṃ kāśīnām bharataḥ satvatāmiveti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //