Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Rasikapriyā
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 2, 24, 8.0 sarasvatīvān bhāratīvān iti vāg eva sarasvatī prāṇo bharataḥ //
AB, 2, 25, 6.0 tasmāddhāpyetarhi bharatāḥ satvanāṃ vittim prayanti turīye haiva saṃgrahītāro vadante 'munaivānūkāśena yad ada indraḥ sārathir iva bhūtvodajayat //
AB, 3, 18, 9.0 taddhaika āhus tān vo maha iti śaṃsed etāṃ vāva vayam bharateṣu śasyamānām abhivyajānīma iti vadantaḥ //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 8, 23, 1.0 etena ha vā aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje //
AB, 8, 23, 1.0 etena ha vā aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje //
AB, 8, 23, 3.2 maṣṇāre bharato 'dadācchatam badvāni sapta ca //
AB, 8, 23, 4.1 bharatasyaiṣa dauḥṣanter agniḥ sācīguṇe citaḥ /
AB, 8, 23, 5.1 aṣṭāsaptatim bharato dauḥṣantir yamunām anu /
AB, 8, 23, 7.1 mahākarma bharatasya na pūrve nāpare janāḥ /
Atharvaprāyaścittāni
AVPr, 6, 9, 12.1 ā bharataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībhiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
Kauśikasūtra
KauśS, 9, 3, 6.2 mā no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 2.0 agnir vai bharataḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
MS, 2, 13, 7, 4.2 ghṛtapratīko bṛhatā divispṛśā dyumad vibhāti bharatebhyaḥ śuciḥ //
Pañcaviṃśabrāhmaṇa
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
Taittirīyasaṃhitā
TS, 1, 8, 10, 18.1 eṣa vo bharatā rājā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 34.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 17.8 brahman pravarāyāśrāvayiṣyāmīty āmantryāśrāvya pratyāśruta āha agnir devo daivyo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvad iti //
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 7.1 athainaṃ ratnibhya āvedayaty eṣa vo bharatā rājeti /
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.4 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti saṃyājye /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 5, 1, 7.1 manuṣvadbharatavaditi /
ŚBM, 1, 5, 1, 8.1 bharatavaditi /
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 6, 8, 1, 14.1 pra prāyam agnir bharatasya śṛṇva iti /
ŚBM, 6, 8, 1, 14.2 prajāpatir vai bharataḥ /
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 21.0 tadetadgāthayābhigītaṃ śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta yajñaṃ kāśīnām bharataḥ satvatāmiveti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 16, 4.0 sajanīyaṃ cādhvaryavo bharatendrāya somam iti ca tāḥ saptaviṃśatir ṛco bhavanti //
Ṛgveda
ṚV, 1, 96, 3.2 ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām //
ṚV, 2, 36, 2.2 āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ //
ṚV, 3, 33, 11.1 yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ /
ṚV, 3, 33, 12.1 atāriṣur bharatā gavyavaḥ sam abhakta vipraḥ sumatiṃ nadīnām /
ṚV, 3, 53, 24.1 ima indra bharatasya putrā apapitvaṃ cikitur na prapitvam /
ṚV, 5, 11, 1.2 ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ //
ṚV, 5, 54, 14.2 yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam //
ṚV, 6, 16, 4.1 tvām īᄆe adha dvitā bharato vājibhiḥ śunam /
ṚV, 7, 8, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
ṚV, 7, 33, 6.1 daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 66.0 bahvaca iñaḥ prācyabharateṣu //
Aṣṭādhyāyī, 4, 2, 113.0 na dvyacaḥ prācyabharateṣu //
Aṣṭādhyāyī, 8, 3, 75.0 pariskandaḥ prācyabharateṣu //
Mahābhārata
MBh, 1, 1, 45.2 tebhyo 'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca //
MBh, 1, 1, 48.3 nītir bharatavaṃśasya vistaraścaiva sarvaśaḥ //
MBh, 1, 1, 170.1 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca /
MBh, 1, 2, 77.4 śakuntalāyāṃ duṣyantād bharataścāpi jajñivān /
MBh, 1, 2, 236.3 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 2, 236.6 bharatānāṃ mahajjanma mahābhāratam ityuta /
MBh, 1, 36, 20.6 jānāti bharataśreṣṭhastata enam adharṣayat //
MBh, 1, 38, 18.2 avasakto dhanuṣkoṭyā skandhe bharatasattama /
MBh, 1, 45, 27.2 tasya śuddhātmanaḥ prādāt skandhe bharatasattama //
MBh, 1, 47, 1.4 brahman bharataśārdūlo rājā pārikṣitastadā //
MBh, 1, 54, 10.2 sagaṇo 'bhyudyayau tūrṇaṃ prītyā bharatasattamaḥ //
MBh, 1, 55, 5.2 tat te 'haṃ sampravakṣyāmi pṛcchate bharatarṣabha //
MBh, 1, 56, 31.3 bharatānāṃ yataścāyam itihāso mahādbhutaḥ /
MBh, 1, 56, 33.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 57, 49.2 māse ca daśame prāpte tadā bharatasattama /
MBh, 1, 58, 9.3 ṛtau dārāṃśca gacchanti tadā sma bharatarṣabha //
MBh, 1, 58, 16.1 evam āyuṣmatībhistu prajābhir bharatarṣabha /
MBh, 1, 58, 23.1 kāle gāvaḥ prasūyante nāryaśca bharatarṣabha /
MBh, 1, 58, 25.1 tataḥ samudite loke mānuṣe bharatarṣabha /
MBh, 1, 59, 6.2 na tān balasthān bālye 'pi jaghnur bharatasattama //
MBh, 1, 61, 83.2 duryodhanasahāyāste paulastyā bharatarṣabha /
MBh, 1, 61, 88.1 draupadeyāśca ye pañca babhūvur bharatarṣabha /
MBh, 1, 61, 88.2 viśvedevagaṇān rājaṃstān viddhi bharatarṣabha /
MBh, 1, 62, 2.4 bhagavan vistareṇeha bharatasya mahātmanaḥ /
MBh, 1, 62, 3.3 pṛthivyāścaturantāyā goptā bharatasattama //
MBh, 1, 63, 1.2 saṃbhavaṃ bharatasyāhaṃ caritaṃ ca mahāmateḥ /
MBh, 1, 67, 23.8 tasmāt svadharmāt skhalitā bhītā sā bharatarṣabha /
MBh, 1, 69, 33.2 tasmād bhavatvayaṃ nāmnā bharato nāma te sutaḥ /
MBh, 1, 69, 44.2 bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat /
MBh, 1, 69, 44.4 kāladharmaṃ sa bharatastato rājyam avāptavān /
MBh, 1, 69, 44.5 bharate bhāram āveśya kṛtakṛtyo 'bhavan nṛpaḥ /
MBh, 1, 69, 44.8 dauḥṣantir bharato rājyaṃ yathānyāyam avāpa saḥ //
MBh, 1, 69, 48.3 yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau //
MBh, 1, 69, 49.1 bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam /
MBh, 1, 69, 50.1 bharatasyānvavāye hi devakalpā mahaujasaḥ /
MBh, 1, 70, 1.3 bharatasya kuroḥ pūror ajamīḍhasya cānvaye //
MBh, 1, 73, 1.3 kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha //
MBh, 1, 89, 1.7 saṃbabhūva yathā rājā bharato dvijasattama //
MBh, 1, 89, 16.1 duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ /
MBh, 1, 89, 16.3 śakuntalāyāṃ bharato dauḥṣantir abhavat sutaḥ /
MBh, 1, 89, 16.4 tasmād bharatavaṃśasya vipratasthe mahad yaśaḥ /
MBh, 1, 89, 16.7 dauḥṣantir bharato yajñair īje śākuntalo nṛpaḥ //
MBh, 1, 89, 17.1 bharatas tisṛṣu strīṣu nava putrān ajījanat /
MBh, 1, 89, 18.1 tato mahadbhiḥ kratubhir ījāno bharatastadā /
MBh, 1, 89, 19.2 bhumanyuṃ bharataśreṣṭha yauvarājye 'bhyaṣecayat //
MBh, 1, 89, 32.3 anvakīryanta bharatāḥ sapatnaiśca mahābalaiḥ /
MBh, 1, 89, 36.2 athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 89, 40.1 bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam /
MBh, 1, 89, 52.1 pratīpasya trayaḥ putrā jajñire bharatarṣabha /
MBh, 1, 89, 54.1 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ /
MBh, 1, 89, 55.3 bharatasya mahat karma prathitaṃ sarvarājasu /
MBh, 1, 89, 55.5 iṣṭavān sa mahārāja dauḥṣantir bharataḥ purā /
MBh, 1, 89, 55.13 punaḥ sahasraṃ padmānāṃ kaṇvāya bharato dadau /
MBh, 1, 90, 29.2 tasyām asya jajñe bharataḥ /
MBh, 1, 92, 18.13 babhūva karmakṛd rājā śaṃtanur bharatarṣabha //
MBh, 1, 92, 24.16 śriyā bharataśārdūla samapadyanta bhūmipāḥ /
MBh, 1, 92, 36.1 tatheti rājñā sā tūktā tadā bharatasattama /
MBh, 1, 92, 46.4 abravīd bharataśreṣṭho vākyaṃ paramaduḥkhitaḥ //
MBh, 1, 93, 5.1 yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama /
MBh, 1, 93, 7.1 sa vāruṇistapastepe tasmin bharatasattama /
MBh, 1, 93, 8.2 gāṃ prajātā tu sā devī kaśyapād bharatarṣabha //
MBh, 1, 93, 11.1 atha tad vanam ājagmuḥ kadācid bharatarṣabha /
MBh, 1, 93, 32.2 vaśaṃ kopasya samprāpta āpavo bharatarṣabha //
MBh, 1, 94, 3.2 āsīd bharatavaṃśasya goptā sādhujanasya ca //
MBh, 1, 94, 5.1 etānyāsan mahāsattve śaṃtanau bharatarṣabha /
MBh, 1, 94, 39.2 rāṣṭraṃ ca rañjayāmāsa vṛttena bharatarṣabha /
MBh, 1, 94, 66.2 varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha //
MBh, 1, 94, 74.1 kanyāpitṛtvāt kiṃcit tu vakṣyāmi bharatarṣabha /
MBh, 1, 94, 80.2 cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha //
MBh, 1, 95, 4.1 aprāptavati tasmiṃśca yauvanaṃ bharatarṣabha /
MBh, 1, 96, 6.7 kiṃkāraṇam ihāyāto nirlajjo bharatarṣabhaḥ /
MBh, 1, 96, 39.3 tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha /
MBh, 1, 96, 53.31 devavrataṃ samutsṛjya sānujaṃ bharatarṣabham /
MBh, 1, 99, 1.2 punar bharatavaṃśasya hetuṃ saṃtānavṛddhaye /
MBh, 1, 99, 3.16 bāla eva gataḥ svargaṃ bhārato bharatarṣabha /
MBh, 1, 99, 5.7 yastu rājā vasur nāma śrutaste bharatarṣabha /
MBh, 1, 99, 45.2 bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt //
MBh, 1, 101, 4.3 anusāryamāṇā bahubhī rakṣibhir bharatarṣabha /
MBh, 1, 104, 9.19 tām arkaḥ punar evedam abravīd bharatarṣabha /
MBh, 1, 105, 1.9 dadarśa rājaśārdūlaṃ pāṇḍuṃ bharatasattamam //
MBh, 1, 105, 7.2 goptā bharatavaṃśasya śrīmān sarvāstrakovidaḥ /
MBh, 1, 105, 12.1 tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha /
MBh, 1, 105, 20.1 śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ /
MBh, 1, 106, 6.1 samprayuktaśca kuntyā ca mādryā ca bharatarṣabha /
MBh, 1, 110, 26.1 anye 'pi hyāśramāḥ santi ye śakyā bharatarṣabha /
MBh, 1, 110, 39.2 śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ /
MBh, 1, 111, 4.2 brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha /
MBh, 1, 111, 10.2 na sīdetām aduḥkhārhe mā gamo bharatarṣabha /
MBh, 1, 111, 21.5 sa samānīya kuntīṃ ca mādrīṃ ca bharatarṣabha /
MBh, 1, 112, 33.2 trīñ śālvāṃścaturo madrān sutān bharatasattama //
MBh, 1, 112, 34.1 tathā tvam api mayyeva manasā bharatarṣabha /
MBh, 1, 113, 31.3 adharmaḥ sumahān eṣa strīṇāṃ bharatasattama /
MBh, 1, 114, 11.13 śailābhyāśena gacchantyāstadā bharatasattama /
MBh, 1, 114, 11.19 trāsāt tasyāḥ sutastvaṅkāt papāta bharatarṣabha /
MBh, 1, 114, 14.1 yasminn ahani bhīmastu jajñe bharatasattama /
MBh, 1, 114, 61.8 bharatena dilīpena sarvaiśca janamejaya /
MBh, 1, 114, 61.12 devalokād ihāgamya praikṣanta bharatarṣabham /
MBh, 1, 116, 22.71 duḥsaṃcayaṃ tapaḥ kṛtvā labdhvā nau bharatarṣabha /
MBh, 1, 116, 26.1 māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ /
MBh, 1, 119, 3.1 kṛtaśaucāṃstatastāṃstu pāṇḍavān bharatarṣabhān /
MBh, 1, 119, 4.1 satataṃ smānvatapyanta tam eva bharatarṣabham /
MBh, 1, 119, 12.1 tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama /
MBh, 1, 121, 2.3 iti saṃcintya gāṅgeyastadā bharatasattamaḥ /
MBh, 1, 121, 7.1 agniṣṭujjātaḥ sa munistato bharatasattama /
MBh, 1, 122, 15.2 bharatasyānvaye jātā ye vīṭāṃ nādhigacchata /
MBh, 1, 122, 15.9 evam uktaḥ pratyuvāca prahasya bharatān idam //
MBh, 1, 122, 46.1 rājaputrāstathaivānye sametya bharatarṣabha /
MBh, 1, 123, 51.2 sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha //
MBh, 1, 123, 68.2 jagāma gaṅgām abhito majjituṃ bharatarṣabha //
MBh, 1, 124, 21.2 baddhatūṇāḥ sadhanuṣo viviśur bharatarṣabhāḥ //
MBh, 1, 128, 5.2 upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ //
MBh, 1, 132, 2.1 sa purocanam ekāntam ānīya bharatarṣabha /
MBh, 1, 133, 6.2 śocamānāḥ pāṇḍuputrān atīva bharatarṣabha //
MBh, 1, 133, 9.3 vivāsyamānān asthāne kaunteyān bharatarṣabhān //
MBh, 1, 134, 8.1 arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ /
MBh, 1, 138, 6.2 krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ //
MBh, 1, 138, 10.1 tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ /
MBh, 1, 138, 13.1 sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha /
MBh, 1, 139, 11.2 jagāma tatra yatra sma pāṇḍavā bharatarṣabha //
MBh, 1, 139, 16.3 hiḍimbī tu mahāraudrā tadā bharatasattama /
MBh, 1, 142, 20.7 jīvantaṃ na pramokṣyāmi mā bhaiṣīr bharatarṣabha //
MBh, 1, 144, 7.2 mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ /
MBh, 1, 145, 7.2 aticakrāma sumahān kālo 'tha bharatarṣabha /
MBh, 1, 145, 8.1 tataḥ kadācid bhaikṣāya gatāste bharatarṣabhāḥ /
MBh, 1, 151, 1.15 evam uktastu bhīmena brāhmaṇo bharatarṣabha /
MBh, 1, 151, 18.38 agṛhṇāt parirabhyainaṃ bāhubhyāṃ bharatarṣabha /
MBh, 1, 151, 21.1 hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha /
MBh, 1, 156, 1.3 pāṇḍavā bharatarṣabha /
MBh, 1, 158, 54.2 tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha //
MBh, 1, 159, 3.5 ko hi vastriṣu lokeṣu na veda bharatarṣabha /
MBh, 1, 162, 10.4 unmattaka ivāsaṃjñastadāsīd bharatarṣabhaḥ //
MBh, 1, 163, 23.5 ādityalokaṃ ca tato jagāma bharatarṣabha /
MBh, 1, 163, 23.7 pauravā ājamīḍhāśca bhāratā bharatarṣabha /
MBh, 1, 164, 1.2 sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha /
MBh, 1, 165, 3.1 kanyakubje mahān āsīt pārthivo bharatarṣabha /
MBh, 1, 165, 25.2 sā tu teṣāṃ balān nandī balānāṃ bharatarṣabha /
MBh, 1, 165, 39.2 viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha /
MBh, 1, 169, 2.2 pautrasya bharataśreṣṭha cakāra bhagavān svayam //
MBh, 1, 172, 10.1 pulastyastu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha /
MBh, 1, 173, 5.2 śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā //
MBh, 1, 173, 22.8 nānyato bharataśreṣṭha sa hi lokagurur yataḥ //
MBh, 1, 173, 25.2 svadāre bharataśreṣṭha śāpadoṣasamanvitaḥ /
MBh, 1, 174, 9.2 nāthavantam ivātmānaṃ menire bharatarṣabhāḥ //
MBh, 1, 176, 30.2 avatīrṇā tato raṅgaṃ draupadī bharatarṣabha //
MBh, 1, 192, 7.130 dhanvino dhvajinaḥ śubhrān āsthāya bharatarṣabhāḥ /
MBh, 1, 194, 10.3 pāṇḍavān bharataśreṣṭha vikramastatra rocatām //
MBh, 1, 194, 17.1 vikrameṇa mahī prāptā bharatena mahātmanā /
MBh, 1, 195, 7.1 atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha /
MBh, 1, 196, 8.1 tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha /
MBh, 1, 199, 9.14 tava putrāstu jīvanti tvaṃ trātā bharatarṣabha /
MBh, 1, 204, 26.1 tasmād bravīmi vaḥ snehāt sarvān bharatasattamān /
MBh, 1, 206, 6.1 puṇyāni caiva tīrthāni dadarśa bharatarṣabha /
MBh, 1, 207, 5.2 prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ //
MBh, 1, 207, 21.2 putrikā hetuvidhinā saṃjñitā bharatarṣabha /
MBh, 1, 208, 1.2 tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ /
MBh, 1, 209, 1.2 tato vayaṃ pravyathitāḥ sarvā bharatasattama /
MBh, 1, 212, 1.114 tasmāt subhadrā cakame pauruṣād bharatarṣabham /
MBh, 1, 212, 1.117 adṛṣṭe kṛtabhāvābhūt subhadrā bharatarṣabhe /
MBh, 1, 212, 1.124 yathārūpaṃ hi śuśrāva subhadrā bharatarṣabham /
MBh, 1, 212, 1.134 parvasaṃdhau ca kasmiṃścit subhadrā bharatarṣabham /
MBh, 1, 212, 1.316 dvāviṃśaddivasān pārtha ihoṣya bharatarṣabha /
MBh, 1, 212, 1.324 sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ /
MBh, 1, 212, 1.404 prekṣan raivatakadvāraṃ niryayau bharatarṣabhaḥ /
MBh, 1, 212, 1.425 evam uktā tato bhadrā pārthena bharatarṣabha /
MBh, 1, 212, 2.2 kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ /
MBh, 1, 213, 7.1 bharatasyānvaye jātaṃ śaṃtanośca mahātmanaḥ /
MBh, 1, 213, 21.9 jānatā vāsudevena vāsito bharatarṣabhaḥ /
MBh, 1, 213, 80.2 cakāra vidhivad dhaumyasteṣāṃ bharatasattama //
MBh, 1, 214, 3.1 sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ /
MBh, 1, 214, 12.4 cikīrṣuḥ sumahātejā reme bharatasattamaḥ //
MBh, 1, 215, 11.128 vilayaṃ pāvakaṃ śīghram anayan bharatottama /
MBh, 1, 216, 33.1 parigṛhya samāviṣṭastad vanaṃ bharatarṣabha /
MBh, 1, 225, 19.1 parikramya tataḥ sarve trayo 'pi bharatarṣabha /
MBh, 2, 1, 9.2 codito vāsudevastu mayena bharatarṣabha /
MBh, 2, 3, 10.2 āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama //
MBh, 2, 5, 13.1 kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha /
MBh, 2, 5, 34.2 rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha //
MBh, 2, 5, 44.2 vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha //
MBh, 2, 5, 47.1 kaccid vyasaninaṃ śatruṃ niśamya bharatarṣabha /
MBh, 2, 5, 109.1 kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha /
MBh, 2, 5, 110.1 kaccid abhyasyate śaśvad gṛhe te bharatarṣabha /
MBh, 2, 6, 12.5 yadi te śravaṇe buddhir vartate bharatarṣabha //
MBh, 2, 8, 11.1 bharatastathā surathaḥ sunītho naiṣadho nalaḥ /
MBh, 2, 8, 11.2 bharataḥ surathaścaiva tathā rājā taporathaḥ /
MBh, 2, 9, 25.1 eṣā mayā saṃpatatā vāruṇī bharatarṣabha /
MBh, 2, 11, 3.1 aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha /
MBh, 2, 11, 6.4 provāca bharataśreṣṭha vrataṃ varṣasahasrikam /
MBh, 2, 11, 60.2 tebhyo rājasahasrebhyastad viddhi bharatarṣabha //
MBh, 2, 11, 63.2 te tatsadaḥ samāsādya modante bharatarṣabha //
MBh, 2, 13, 3.2 nideśavāgbhistat te ha viditaṃ bharatarṣabha //
MBh, 2, 13, 5.2 tāni caikaśataṃ viddhi kulāni bharatarṣabha //
MBh, 2, 13, 43.2 svapuraṃ śūrasenānāṃ prayayau bharatarṣabha //
MBh, 2, 13, 60.1 sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama /
MBh, 2, 13, 67.3 jarāsaṃdhavadhopāyaścintyatāṃ bharatarṣabha /
MBh, 2, 14, 11.2 kārtavīryastapoyogād balāt tu bharato vibhuḥ /
MBh, 2, 14, 12.2 bārhadratho jarāsaṃdhastad viddhi bharatarṣabha //
MBh, 2, 14, 17.2 paśūnām iva kā prītir jīvite bharatarṣabha //
MBh, 2, 16, 15.1 tasyābhijanasaṃyuktair guṇair bharatasattama /
MBh, 2, 16, 16.1 sa kāśirājasya sute yamaje bharatarṣabha /
MBh, 2, 16, 31.2 dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha /
MBh, 2, 16, 49.1 tataste bharataśreṣṭha kāśirājasute śubhe /
MBh, 2, 19, 33.2 idam ūcur amitraghnāḥ sarve bharatasattama //
MBh, 2, 20, 30.1 sa tu senāpatī rājā sasmāra bharatarṣabha /
MBh, 2, 21, 21.2 samam etena yudhyasva bāhubhyāṃ bharatarṣabha //
MBh, 2, 22, 6.1 bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha /
MBh, 2, 22, 37.1 tataḥ pratītamanasaste nṛpā bharatarṣabha /
MBh, 2, 22, 55.1 tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha /
MBh, 2, 23, 6.1 svasti vācyārhato viprān prayāhi bharatarṣabha /
MBh, 2, 23, 17.1 sa tān api maheṣvāso vijitya bharatarṣabha /
MBh, 2, 26, 2.2 vṛto bharataśārdūlo dviṣacchokavivardhanaḥ //
MBh, 2, 26, 11.1 tatastu dharmarājasya śāsanād bharatarṣabhaḥ /
MBh, 2, 27, 23.2 sarvānmlecchagaṇāṃścaiva vijigye bharatarṣabhaḥ //
MBh, 2, 28, 34.1 mayā tu rakṣitavyeyaṃ purī bharatasattama /
MBh, 2, 28, 55.1 dharmarājāya tat sarvaṃ nivedya bharatarṣabha /
MBh, 2, 29, 19.2 vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ //
MBh, 2, 30, 36.1 eteṣāṃ śiṣyavargāśca putrāśca bharatarṣabha /
MBh, 2, 30, 53.2 nakulaṃ hāstinapuraṃ bhīṣmāya bharatarṣabha //
MBh, 2, 33, 12.1 sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha /
MBh, 2, 34, 6.1 atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha /
MBh, 2, 42, 45.1 gateṣu pārthivendreṣu sarveṣu bharatarṣabha /
MBh, 2, 43, 1.2 vasan duryodhanastasyāṃ sabhāyāṃ bharatarṣabha /
MBh, 2, 45, 4.2 dīnaścintāparaścaiva tad viddhi bharatarṣabha //
MBh, 2, 45, 28.2 tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha //
MBh, 2, 45, 55.1 mayi saṃnihite caiva bhīṣme ca bharatarṣabhe /
MBh, 2, 46, 5.2 śṛṇu me vistareṇemāṃ kathāṃ bharatasattama /
MBh, 2, 50, 2.2 adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha //
MBh, 2, 50, 4.1 atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha /
MBh, 2, 50, 9.2 krīḍan strībhir nirātaṅkaḥ praśāmya bharatarṣabha //
MBh, 2, 50, 15.2 sa vai dharmo 'stvadharmo vā svavṛttau bharatarṣabha //
MBh, 2, 50, 16.2 pratyamitraśriyaṃ dīptāṃ bubhūṣur bharatarṣabha //
MBh, 2, 55, 14.1 tadātvakāmaḥ pāṇḍūṃstvaṃ mā druho bharatarṣabha /
MBh, 2, 57, 15.2 dhruvaṃ na roced bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 2, 58, 18.3 jyeṣṭho rājan variṣṭho 'si namaste bharatarṣabha //
MBh, 2, 60, 14.3 draupadyāḥ saṃmataṃ dūtaṃ prāhiṇod bharatarṣabha //
MBh, 2, 61, 32.1 abhyantarā ca sarvasve draupadī bharatarṣabha /
MBh, 2, 63, 16.3 daiverito nūnam ayaṃ purastāt paro 'nayo bharateṣūdapādi //
MBh, 2, 63, 28.2 dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha /
MBh, 2, 65, 16.2 ityukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 66, 3.1 duryodhanaṃ samāsādya sāmātyaṃ bharatarṣabha /
MBh, 2, 66, 3.2 duḥkhārto bharataśreṣṭha idaṃ vacanam abravīt //
MBh, 2, 66, 17.2 evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha //
MBh, 2, 66, 21.1 etat kṛtyatamaṃ rājann asmākaṃ bharatarṣabha /
MBh, 2, 67, 6.2 vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ //
MBh, 2, 67, 8.3 mahādhanaṃ glahaṃ tvekaṃ śṛṇu me bharatarṣabha //
MBh, 2, 67, 14.3 buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ //
MBh, 2, 67, 20.1 anena vyavasāyena dīvyāma bharatarṣabha /
MBh, 2, 69, 1.2 āmantrayāmi bharatāṃstathā vṛddhaṃ pitāmaham /
MBh, 2, 69, 7.1 yudhiṣṭhira vijānīhi mamedaṃ bharatarṣabha /
MBh, 2, 71, 12.2 bāhvor bale nāsti samo mameti bharatarṣabha //
MBh, 2, 72, 22.2 dhvajāś ca vyavaśīryanta bharatānām abhūtaye //
MBh, 2, 72, 27.2 etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā //
MBh, 2, 72, 35.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 6, 1.2 pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ /
MBh, 3, 6, 15.2 bruvan na rucyai bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 3, 7, 19.1 adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha /
MBh, 3, 8, 8.1 satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha /
MBh, 3, 11, 27.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 12, 71.1 samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ /
MBh, 3, 13, 40.2 nāvayor antaraṃ śakyaṃ vedituṃ bharatarṣabha //
MBh, 3, 14, 12.2 pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam //
MBh, 3, 14, 17.1 aho kṛcchram anuprāptāḥ sarve sma bharatarṣabha /
MBh, 3, 15, 2.2 śālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha /
MBh, 3, 15, 4.1 yajñe te bharataśreṣṭha rājasūye 'rhaṇāṃ prati /
MBh, 3, 16, 2.3 upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm //
MBh, 3, 16, 7.1 soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā /
MBh, 3, 16, 9.1 śāstradṛṣṭena vidhinā saṃyuktā bharatarṣabha /
MBh, 3, 16, 18.2 tat puraṃ bharataśreṣṭha yathendrabhavanaṃ tathā //
MBh, 3, 17, 12.2 mumoca bharataśreṣṭha yathā varṣaṃ sahasradṛk //
MBh, 3, 18, 1.2 evam uktvā raukmiṇeyo yādavān bharatarṣabha /
MBh, 3, 19, 24.2 yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ //
MBh, 3, 20, 11.1 so 'pasavyāṃ camūṃ tasya śālvasya bharatarṣabha /
MBh, 3, 21, 7.1 tato 'haṃ bharataśreṣṭha samāśvāsya pure janam /
MBh, 3, 21, 10.1 te mayāśvāsitā vīrā yathāvad bharatarṣabha /
MBh, 3, 23, 1.2 tato 'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ /
MBh, 3, 23, 50.2 āsīn mahātmanāṃ teṣāṃ kāmyake bharatarṣabha //
MBh, 3, 24, 7.2 te cāpi tasmin bharataprabarhe tadā babhūvuḥ pitarīva putrāḥ //
MBh, 3, 25, 6.1 tvayā hyupāsitā nityaṃ brāhmaṇā bharatarṣabha /
MBh, 3, 25, 16.2 puṇyaṃ dvaitavanaṃ ramyaṃ viviśur bharatarṣabhāḥ //
MBh, 3, 25, 25.2 vimucya vāhān avaruhya sarve tatropatasthur bharataprabarhāḥ //
MBh, 3, 28, 33.1 nūnaṃ ca tava naivāsti manyur bharatasattama /
MBh, 3, 30, 48.1 kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye /
MBh, 3, 33, 5.1 jaṅgameṣu viśeṣeṇa manuṣyā bharatarṣabha /
MBh, 3, 33, 57.2 so 'smā artham imaṃ prāha pitre me bharatarṣabha //
MBh, 3, 34, 9.2 ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha //
MBh, 3, 34, 18.1 athavā vayam evaitān nihatya bharatarṣabha /
MBh, 3, 35, 7.2 yan mābravīd dhṛtarāṣṭrasya putra ekaglahārthaṃ bharatānāṃ samakṣam //
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 37, 26.1 śreyasas te paraḥ kālaḥ prāpto bharatasattama /
MBh, 3, 37, 39.1 tataḥ kāmyakam āsādya punas te bharatarṣabhāḥ /
MBh, 3, 38, 2.1 vivikte viditaprajñam arjunaṃ bharatarṣabham /
MBh, 3, 38, 10.2 tapasā yojayātmānam ugreṇa bharatarṣabha //
MBh, 3, 48, 1.3 abravīt saṃjayaṃ sūtam āmantrya bharatarṣabha //
MBh, 3, 48, 22.1 ete cānye ca bahavo ye ca te bharatarṣabha /
MBh, 3, 49, 3.2 duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā /
MBh, 3, 66, 21.2 yānena bharataśreṣṭha svannapānaparicchadām //
MBh, 3, 74, 6.1 sā vai pitrābhyanujñātā mātrā ca bharatarṣabha /
MBh, 3, 78, 6.2 devanena naraśreṣṭha sabhāryo bharatarṣabha //
MBh, 3, 79, 8.2 nighnanto bharataśreṣṭha medhyān bahuvidhān mṛgān //
MBh, 3, 80, 38.1 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama /
MBh, 3, 80, 52.2 phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha //
MBh, 3, 80, 65.1 dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha /
MBh, 3, 80, 79.3 dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha //
MBh, 3, 80, 81.1 varadānaṃ tato gacchet tīrthaṃ bharatasattama /
MBh, 3, 80, 84.2 mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha //
MBh, 3, 80, 86.1 tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha /
MBh, 3, 80, 88.1 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha /
MBh, 3, 80, 94.1 tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha /
MBh, 3, 80, 100.2 tatra snātvā tu yonyāṃ vai naro bharatasattama //
MBh, 3, 80, 110.2 prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha //
MBh, 3, 80, 112.1 yathāśakti caruṃ tatra nivedya bharatarṣabha /
MBh, 3, 80, 121.2 snāyante bharataśreṣṭha vṛttāṃ vai kārttikīṃ sadā //
MBh, 3, 80, 122.2 gosahasraphalaṃ caiva prāpnuyād bharatarṣabha //
MBh, 3, 81, 20.1 kurukṣetrasya tad dvāraṃ viśrutaṃ bharatarṣabha /
MBh, 3, 81, 35.1 kāyaśodhanam āsādya tīrthaṃ bharatasattama /
MBh, 3, 81, 46.2 kośeśvarasya tīrtheṣu snātvā bharatasattama /
MBh, 3, 81, 51.1 śvānalomāpanayane tīrthe bharatasattama /
MBh, 3, 81, 63.3 ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama //
MBh, 3, 81, 74.1 tīrthe ca sarvadevānāṃ snātvā bharatasattama /
MBh, 3, 81, 91.1 śrīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama /
MBh, 3, 81, 93.1 tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama /
MBh, 3, 81, 119.1 viśvāmitrasya tatraiva tīrthaṃ bharatasattama /
MBh, 3, 81, 129.1 madhusravaṃ ca tatraiva tīrthaṃ bharatasattama /
MBh, 3, 81, 132.1 āsaptamaṃ kulaṃ caiva punāti bharatarṣabha /
MBh, 3, 81, 152.1 gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha /
MBh, 3, 81, 171.1 gaṅgāhradaś ca tatraiva tīrthaṃ bharatasattama /
MBh, 3, 82, 22.1 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha /
MBh, 3, 82, 56.3 punātyāsaptamaṃ caiva kulaṃ bharatasattama //
MBh, 3, 82, 67.1 śatasāhasrikaṃ tatra tīrthaṃ bharatasattama /
MBh, 3, 82, 67.3 gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha //
MBh, 3, 82, 81.2 sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha //
MBh, 3, 82, 83.1 yonidvāraṃ ca tatraiva viśrutaṃ bharatarṣabha /
MBh, 3, 82, 104.1 tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha /
MBh, 3, 82, 113.1 bharatasyāśramaṃ gatvā sarvapāpapramocanam /
MBh, 3, 82, 117.2 manoḥ prajāpater lokān āpnoti bharatarṣabha //
MBh, 3, 82, 124.1 tatra māsaṃ vased vīra kauśikyāṃ bharatarṣabha /
MBh, 3, 83, 60.1 tatra kūpo mahārāja viśruto bharatarṣabha /
MBh, 3, 85, 2.1 brāhmaṇānumatān puṇyān āśramān bharatarṣabha /
MBh, 3, 85, 9.2 bahumūlaphalā cāpi kauśikī bharatarṣabha /
MBh, 3, 85, 14.2 prayāgam iti vikhyātaṃ tasmād bharatasattama //
MBh, 3, 86, 4.1 rājarṣes tatra ca sarinnṛgasya bharatarṣabha /
MBh, 3, 86, 7.2 yūpaś ca bharataśreṣṭha varuṇasrotase girau //
MBh, 3, 88, 7.1 tatraiva bharato rājā cakravartī mahāyaśāḥ /
MBh, 3, 88, 11.2 yajantau kratubhir nityaṃ puṇyair bharatasattama //
MBh, 3, 89, 19.1 ahaṃ ca karṇaṃ jānāmi yathāvad bharatarṣabha /
MBh, 3, 91, 9.1 bharatasya ca vīrasya sārvabhaumasya pārthiva /
MBh, 3, 93, 23.1 tatra sma gāthā gāyanti manuṣyā bharatarṣabha /
MBh, 3, 99, 3.2 muhūrtaṃ bharataśreṣṭha lokatrāsakaraṃ mahat //
MBh, 3, 104, 8.2 vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha //
MBh, 3, 104, 8.2 vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha //
MBh, 3, 105, 1.3 yathoktaṃ taccakārātha śraddadhad bharatarṣabha //
MBh, 3, 105, 9.1 tataḥ kāle bahutithe vyatīte bharatarṣabha /
MBh, 3, 106, 6.2 pautraṃ bharataśārdūla idaṃ vacanam abravīt //
MBh, 3, 106, 40.2 tapaḥsiddhisamāyogāt sa rājā bharatarṣabha /
MBh, 3, 109, 1.2 tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha /
MBh, 3, 110, 1.2 eṣā devanadī puṇyā kauśikī bharatarṣabha /
MBh, 3, 114, 8.1 hṛte paśau tadā devās tam ūcur bharatarṣabha /
MBh, 3, 115, 30.1 taṃ tu kṛtsno dhanurvedaḥ pratyabhād bharatarṣabha /
MBh, 3, 119, 9.2 pravrājya pārthān sukham āpnuvanti dhik pāpabuddhīn bharatapradhānān //
MBh, 3, 129, 11.1 atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama /
MBh, 3, 129, 15.1 atraiva bharato rājā medhyam aśvam avāsṛjat /
MBh, 3, 135, 1.3 etat kardamilaṃ nāma bharatasyābhiṣecanam //
MBh, 3, 140, 2.1 eṣā gaṅgā saptavidhā rājate bharatarṣabha /
MBh, 3, 146, 52.1 tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ /
MBh, 3, 149, 24.1 balihomanamaskārair mantraiś ca bharatarṣabha /
MBh, 3, 149, 43.1 mantramūlā nayāḥ sarve cārāś ca bharatarṣabha /
MBh, 3, 153, 1.2 tatastāni mahārhāṇi divyāni bharatarṣabha /
MBh, 3, 153, 21.2 uddeśajñāḥ kuberasya nalinyā bharatarṣabha //
MBh, 3, 155, 9.1 sukhodarkam imaṃ kleśam acirād bharatarṣabha /
MBh, 3, 155, 19.1 abhyanandat sa rājarṣiḥ putravad bharatarṣabhān /
MBh, 3, 155, 23.2 anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān //
MBh, 3, 156, 20.1 ihasthair eva tat sarvaṃ śrotavyaṃ bharatarṣabhāḥ /
MBh, 3, 156, 21.1 na cāpyataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ /
MBh, 3, 156, 27.2 gireḥ śikharam udyānam idaṃ bharatasattama //
MBh, 3, 157, 6.3 śāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ //
MBh, 3, 157, 8.2 evaṃ te nyavasaṃs tatra pāṇḍavā bharatarṣabhāḥ //
MBh, 3, 157, 13.2 tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ //
MBh, 3, 157, 19.2 pañcavarṇāni pātyante puṣpāṇi bharatarṣabha /
MBh, 3, 157, 35.1 tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ /
MBh, 3, 157, 38.2 rākṣasādhipateḥ sthānaṃ dadarśa bharatarṣabhaḥ //
MBh, 3, 158, 44.1 na bhīmasene kopo me prīto 'smi bharatarṣabha /
MBh, 3, 159, 25.2 tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabha /
MBh, 3, 159, 27.2 kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ //
MBh, 3, 163, 29.2 tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha //
MBh, 3, 164, 20.2 ataḥ paraṃ tvahaṃ vai tvāṃ darśaye bharatarṣabha //
MBh, 3, 164, 38.2 vicalan prathamotpāte hayānāṃ bharatarṣabha //
MBh, 3, 166, 16.2 prācodayat same deśe mātalir bharatarṣabha //
MBh, 3, 168, 15.2 asakṛccāha māṃ bhītaḥ kvāsīti bharatarṣabha //
MBh, 3, 170, 9.2 brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtam //
MBh, 3, 170, 26.2 nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha //
MBh, 3, 170, 40.2 dṛṣṭvā gāṇḍīvasaṃyogam ānīya bharatarṣabha //
MBh, 3, 171, 13.1 diṣṭyā ca lokapālais tvaṃ sameto bharatarṣabha /
MBh, 3, 174, 1.3 sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd bharatarṣabhāṇām //
MBh, 3, 174, 2.2 kuberakāntaṃ bharatarṣabhāṇāṃ mahīdharaṃ vāridharaprakāśam //
MBh, 3, 178, 19.1 jñānaṃ caivātra buddhiśca manaśca bharatarṣabha /
MBh, 3, 179, 17.2 tat sarvaṃ bharataśreṣṭhāḥ samūhur yogam uttamam //
MBh, 3, 182, 21.2 svadeśam agaman hṛṣṭā rājāno bharatarṣabha //
MBh, 3, 185, 35.3 śṛṅgī tatrājagāmāśu tadā bharatasattama //
MBh, 3, 185, 42.1 evaṃbhūte tadā loke saṃkule bharatarṣabha /
MBh, 3, 185, 46.1 sā baddhā tatra tais tūrṇam ṛṣibhir bharatarṣabha /
MBh, 3, 185, 47.2 khyātam adyāpi kaunteya tad viddhi bharatarṣabha //
MBh, 3, 185, 52.2 sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha //
MBh, 3, 186, 24.1 alpāvaśiṣṭe tu tadā yugānte bharatarṣabha /
MBh, 3, 186, 59.2 sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabha //
MBh, 3, 187, 49.2 āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara //
MBh, 3, 188, 9.2 bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha /
MBh, 3, 188, 53.2 yugānte bharataśreṣṭha vṛttilobhāt kariṣyati //
MBh, 3, 189, 27.1 jāto 'si prathite vaṃśe kurūṇāṃ bharatarṣabha /
MBh, 3, 192, 1.2 yudhiṣṭhiro dharmarājaḥ papraccha bharatarṣabha /
MBh, 3, 192, 23.2 uttaṅkaḥ prāñjalir vavre varaṃ bharatasattama //
MBh, 3, 194, 8.4 pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha //
MBh, 3, 195, 7.2 āgamya ca sa duṣṭātmā taṃ deśaṃ bharatarṣabha /
MBh, 3, 195, 20.3 dīpyamānaṃ yathā sūryas tejasā bharatarṣabha //
MBh, 3, 195, 26.1 teṣu krodhāgnidagdheṣu tadā bharatasattama /
MBh, 3, 195, 28.2 dadāha bharataśreṣṭha sarvalokābhayāya vai //
MBh, 3, 196, 1.3 papraccha bharataśreṣṭho dharmapraśnaṃ sudurvacam //
MBh, 3, 196, 14.3 tattvena bharataśreṣṭha gadatas tan nibodha me //
MBh, 3, 197, 7.1 grāme śucīni pracaran kulāni bharatarṣabha /
MBh, 3, 197, 9.2 bhartā praviṣṭaḥ sahasā tasyā bharatasattama //
MBh, 3, 197, 17.1 vrīḍitā sābhavat sādhvī tadā bharatasattama /
MBh, 3, 209, 6.2 bharato nāmataḥ so 'gnir dvitīyaḥ śaṃyutaḥ sutaḥ //
MBh, 3, 209, 7.1 tisraḥ kanyā bhavantyanyā yāsāṃ sa bharataḥ patiḥ /
MBh, 3, 209, 7.2 bharatas tu sutas tasya bharatyekā ca putrikā //
MBh, 3, 209, 8.1 bharato bharatasyāgneḥ pāvakas tu prajāpateḥ /
MBh, 3, 209, 8.1 bharato bharatasyāgneḥ pāvakas tu prajāpateḥ /
MBh, 3, 209, 8.2 mahān atyartham ahitas tathā bharatasattama //
MBh, 3, 211, 1.2 gurubhir niyamair yukto bharato nāma pāvakaḥ /
MBh, 3, 211, 1.4 bharatyeṣa prajāḥ sarvās tato bharata ucyate //
MBh, 3, 212, 6.1 dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat /
MBh, 3, 213, 41.2 ṛṣibhyo bharataśreṣṭha prāyacchata divaukasām //
MBh, 3, 222, 52.1 mayi sarvaṃ samāsajya kuṭumbaṃ bharatarṣabhāḥ /
MBh, 3, 228, 23.2 niryayau bharataśreṣṭho balena mahatā vṛtaḥ //
MBh, 3, 240, 1.2 bhoḥ suyodhana rājendra bharatānāṃ kulodvaha /
MBh, 3, 240, 31.2 vinirjaye pāṇḍavānām abhavad bharatarṣabha //
MBh, 3, 241, 23.2 pravartatāṃ mahāyajñas tavāpi bharatarṣabha //
MBh, 3, 243, 5.1 yayātir nahuṣaś cāpi māndhātā bharatas tathā /
MBh, 3, 243, 6.1 etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha /
MBh, 3, 243, 9.2 diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ //
MBh, 3, 244, 16.2 tad vanaṃ bharataśreṣṭhāḥ svargaṃ sukṛtino yathā //
MBh, 3, 245, 1.3 varṣāṇyekādaśātīyuḥ kṛcchreṇa bharatarṣabha //
MBh, 3, 248, 1.3 kāmyake bharataśreṣṭhā vijahrus te yathāmarāḥ //
MBh, 3, 256, 22.2 samprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ //
MBh, 3, 258, 1.2 prāptam apratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha /
MBh, 3, 258, 7.2 rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ //
MBh, 3, 258, 8.1 rāmasya mātā kausalyā kaikeyī bharatasya tu /
MBh, 3, 259, 4.2 ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ //
MBh, 3, 261, 25.2 bharatas tad avāpnotu vanaṃ gacchatu rāghavaḥ //
MBh, 3, 261, 26.2 duḥkhārto bharataśreṣṭha na kiṃcid vyājahāra ha //
MBh, 3, 261, 30.2 ānāyya bharataṃ devī kaikeyī vākyam abravīt //
MBh, 3, 275, 59.2 bharatāya hanūmantaṃ dūtaṃ prasthāpayat tadā //
MBh, 3, 275, 61.1 sa tatra maladigdhāṅgaṃ bharataṃ cīravāsasam /
MBh, 3, 275, 62.1 sametya bharatenātha śatrughnena ca vīryavān /
MBh, 3, 275, 62.2 rāghavaḥ sahasaumitrir mumude bharatarṣabha //
MBh, 3, 275, 63.1 tathā bharataśatrughnau sametau guruṇā tadā /
MBh, 3, 275, 64.1 tasmai tad bharato rājyam āgatāyābhisatkṛtam /
MBh, 3, 276, 7.3 vijeṣyasi raṇe sarvān amitrān bharatarṣabha //
MBh, 3, 276, 12.1 tasmāt tvaṃ kuruśārdūla mā śuco bharatarṣabha /
MBh, 3, 277, 22.1 rājaputryāṃ tu garbhaḥ sa mālavyāṃ bharatarṣabha /
MBh, 3, 280, 9.1 śvobhūte bhartṛmaraṇe sāvitryā bharatarṣabha /
MBh, 3, 280, 15.2 ekāntastham idaṃ vākyaṃ prītyā bharatasattama //
MBh, 3, 284, 4.3 pṛcchate bharataśreṣṭha śuśrūṣasva giraṃ mama //
MBh, 3, 294, 7.3 karṇena bharataśreṣṭha nānyaṃ varam ayācata //
MBh, 3, 296, 29.1 karṇinālīkanārācān utsṛjan bharatarṣabha /
MBh, 3, 297, 22.1 setum āśritya tiṣṭhantaṃ dadarśa bharatarṣabhaḥ /
MBh, 3, 297, 75.3 tasmāt te bhrātaraḥ sarve jīvantu bharatarṣabha //
MBh, 3, 298, 6.3 tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha //
MBh, 3, 299, 25.2 prayujyāpṛcchya bharatān yathāsvān svān yayur gṛhān //
MBh, 4, 1, 2.68 prayujyāpṛcchya bharatān yathāsvān prayayur gṛhān /
MBh, 4, 1, 8.3 ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha //
MBh, 4, 2, 20.48 so 'yaṃ rājño virāṭasya bhavane bharatarṣabha /
MBh, 4, 2, 21.9 bāhū me bharataśreṣṭha mahāvyañjanalakṣitau /
MBh, 4, 3, 4.3 purā yudhiṣṭhirasyāhaṃ hayaṅgo bharatarṣabha /
MBh, 4, 5, 6.7 neto dūre virāṭasya nagaraṃ bharatarṣabha /
MBh, 4, 5, 15.3 pracakrame nidhānāya śastrāṇāṃ bharatarṣabha /
MBh, 4, 5, 15.9 abravīd āyudhānīha nidhātuṃ bharatarṣabha //
MBh, 4, 18, 26.1 dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam /
MBh, 4, 19, 13.2 yasya prasādād durnītaṃ prāptāsmi bharatarṣabha //
MBh, 4, 24, 16.2 sarvathā vipranaṣṭāste namaste bharatarṣabha //
MBh, 4, 27, 1.2 tataḥ śāṃtanavo bhīṣmo bharatānāṃ pitāmahaḥ /
MBh, 4, 30, 29.1 tad anīkaṃ virāṭasya śuśubhe bharatarṣabha /
MBh, 4, 36, 46.2 samāśvāsya muhūrtaṃ tam uttaraṃ bharatarṣabha //
MBh, 4, 49, 13.1 tataḥ sa viddho bharatarṣabheṇa bāṇena gātrāvaraṇātigena /
MBh, 4, 53, 13.2 dṛṣṭvā prākampata muhur bharatānāṃ mahad balam //
MBh, 4, 53, 58.2 vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabha //
MBh, 4, 53, 63.2 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha //
MBh, 4, 57, 13.2 aśmavṛṣṭir ivākāśād abhavad bharatarṣabha //
MBh, 4, 58, 13.1 evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha /
MBh, 4, 64, 37.2 saha putreṇa matsyasya prahṛṣṭo bharatarṣabhaḥ //
MBh, 4, 67, 37.2 nagaraṃ matsyarājasya śuśubhe bharatarṣabha //
MBh, 5, 7, 27.2 gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha //
MBh, 5, 9, 9.1 iti saṃcintya bahudhā buddhimān bharatarṣabha /
MBh, 5, 9, 38.2 kalaviṅkā viniṣpetustenāsya bharatarṣabha //
MBh, 5, 9, 49.3 saṃrabdhayostadā ghoraṃ suciraṃ bharatarṣabha //
MBh, 5, 10, 31.1 bāḍham ityeva ṛṣayastam ūcur bharatarṣabha /
MBh, 5, 16, 11.1 atha tatrāpi padmāni vicinvan bharatarṣabha /
MBh, 5, 18, 21.2 evam āśvāsito rājā śalyena bharatarṣabha /
MBh, 5, 19, 26.2 tisro 'nyāḥ samavartanta vāhinyo bharatarṣabha //
MBh, 5, 31, 22.2 sarve sumanasastāta śāmyāma bharatarṣabha //
MBh, 5, 33, 21.2 na kiṃcid avamanyante paṇḍitā bharatarṣabha //
MBh, 5, 33, 25.2 hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha //
MBh, 5, 33, 34.2 ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha //
MBh, 5, 33, 55.1 trayo nyāyā manuṣyāṇāṃ śrūyante bharatarṣabha /
MBh, 5, 33, 62.2 pitā mātāgnir ātmā ca guruśca bharatarṣabha //
MBh, 5, 34, 47.2 lavaṇottaraṃ daridrāṇāṃ bhojanaṃ bharatarṣabha //
MBh, 5, 35, 66.1 sarvair guṇair upetāśca pāṇḍavā bharatarṣabha /
MBh, 5, 36, 58.2 dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha //
MBh, 5, 39, 17.2 viguṇā hyapi saṃrakṣyā jñātayo bharatarṣabha //
MBh, 5, 39, 21.2 sukhāni saha bhojyāni jñātibhir bharatarṣabha //
MBh, 5, 46, 7.2 sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha /
MBh, 5, 48, 12.1 tāvabrūtāṃ vṛṇīṣveti tadā bharatasattama /
MBh, 5, 48, 27.2 rāmeṇa caiva śaptasya karṇasya bharatarṣabha //
MBh, 5, 48, 41.1 etānyasya mṛṣoktāni bahūni bharatarṣabha /
MBh, 5, 48, 43.1 yad āha bharataśreṣṭho bhīṣmastat kriyatāṃ nṛpa /
MBh, 5, 49, 31.2 bhīṣmasya vadham icchantī pretyāpi bharatarṣabha //
MBh, 5, 49, 43.1 tathā cedipater bhrātā śarabho bharatarṣabha /
MBh, 5, 51, 19.2 teṣāṃ samantācca tathā raṇāgre kṣayaḥ kilāyaṃ bharatān upaiti //
MBh, 5, 53, 3.2 tvayā hyevāditaḥ pārthā nikṛtā bharatarṣabha //
MBh, 5, 53, 14.1 tasyādya vasudhā rājannikhilā bharatarṣabha /
MBh, 5, 54, 7.2 jñātikṣayabhayād rājan bhītena bharatarṣabha //
MBh, 5, 54, 22.2 parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha /
MBh, 5, 54, 24.1 asmatsaṃsthā ca pṛthivī vartate bharatarṣabha /
MBh, 5, 54, 41.2 tulyarūpā viśiṣṭāśca kṣepsyanti bharatarṣabha //
MBh, 5, 54, 50.2 śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha //
MBh, 5, 56, 47.3 yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ //
MBh, 5, 57, 2.1 duryodhana nivartasva yuddhād bharatasattama /
MBh, 5, 57, 12.2 yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha //
MBh, 5, 60, 5.2 kāmāl lobhād anukrośād dveṣācca bharatarṣabha //
MBh, 5, 62, 18.2 śriyaṃ te samprayacchanti dviṣadbhyo bharatarṣabha //
MBh, 5, 62, 19.2 dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha //
MBh, 5, 70, 16.2 vasema sahitā yeṣu mā ca no bharatā naśan //
MBh, 5, 72, 20.2 nīcair bhūtvānuyāsyāmo mā sma no bharatā naśan //
MBh, 5, 74, 18.2 sarvāṃstitikṣe saṃkleśānmā sma no bharatā naśan //
MBh, 5, 80, 44.2 acirād drakṣyase kṛṣṇe rudatīr bharatastriyaḥ //
MBh, 5, 81, 47.2 drauṇiṃ ca somadattaṃ ca sarvāṃśca bharatān pṛthak //
MBh, 5, 82, 15.2 sukhaṃ paramadharmiṣṭham atyagād bharatarṣabha //
MBh, 5, 86, 23.2 ityuktvā bharataśreṣṭho vṛddhaḥ paramamanyumān /
MBh, 5, 87, 7.1 na sma kaścid gṛhe rājaṃstad āsīd bharatarṣabha /
MBh, 5, 88, 19.2 bharatasya dilīpasya śiber auśīnarasya ca //
MBh, 5, 93, 10.2 sveṣu bandhuṣu mukhyeṣu tad vettha bharatarṣabha //
MBh, 5, 93, 12.2 na duṣkaro hyatra śamo mato me bharatarṣabha //
MBh, 5, 93, 16.2 sahabhūtāstu bharatāstavaiva syur janeśvara //
MBh, 5, 93, 21.2 ko nu tān viparītātmā yudhyeta bharatarṣabha //
MBh, 5, 93, 29.2 yad vindethāḥ sukhaṃ rājaṃstad brūhi bharatarṣabha //
MBh, 5, 93, 36.1 suvāsasaḥ sragviṇaśca satkṛtya bharatarṣabha /
MBh, 5, 93, 37.2 tad eva te bhavatvadya śaśvacca bharatarṣabha //
MBh, 5, 93, 38.2 tān pālaya yathānyāyaṃ putrāṃśca bharatarṣabha //
MBh, 5, 93, 39.2 mā te dharmastathaivārtho naśyeta bharatarṣabha //
MBh, 5, 93, 43.1 tasminnaḥ samaye tiṣṭha sthitānāṃ bharatarṣabha /
MBh, 5, 93, 47.1 āhuścemāṃ pariṣadaṃ putrāste bharatarṣabha /
MBh, 5, 93, 50.2 te satyam āhur dharmaṃ ca nyāyyaṃ ca bharatarṣabha //
MBh, 5, 93, 52.2 praśāmya bharataśreṣṭha mā manyuvaśam anvagāḥ //
MBh, 5, 94, 44.2 praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kṛthāḥ //
MBh, 5, 122, 9.2 asatāṃ viparītā tu lakṣyate bharatarṣabha //
MBh, 5, 122, 13.2 saṃdhatsva puruṣavyāghra pāṇḍavair bharatarṣabha //
MBh, 5, 122, 17.2 tiṣṭha tāta pituḥ śāstre mātuśca bharatarṣabha //
MBh, 5, 122, 27.2 aśiṣṭebhyo 'samarthebhyo mūḍhebhyo bharatarṣabha //
MBh, 5, 122, 31.1 tvayāpi pratipattavyaṃ tathaiva bharatarṣabha /
MBh, 5, 122, 32.1 trivargayuktā prājñānām ārambhā bharatarṣabha /
MBh, 5, 122, 37.1 sa tvaṃ tātānupāyena lipsase bharatarṣabha /
MBh, 5, 122, 51.1 kiṃ te janakṣayeṇeha kṛtena bharatarṣabha /
MBh, 5, 122, 57.2 tvatkṛte na vinaśyeyur ete bharatasattama //
MBh, 5, 123, 1.3 keśavasya vacaḥ śrutvā provāca bharatarṣabha //
MBh, 5, 123, 7.2 pituśca bharataśreṣṭha vidurasya ca dhīmataḥ //
MBh, 5, 123, 17.1 kiṃ te sukhapriyeṇeha proktena bharatarṣabha /
MBh, 5, 123, 17.3 na hi tvām utsahe vaktuṃ bhūyo bharatasattama //
MBh, 5, 123, 19.1 duryodhana na śocāmi tvām ahaṃ bharatarṣabha /
MBh, 5, 124, 13.2 skandhe nikṣipatāṃ bāhuṃ śāntaye bharatarṣabha //
MBh, 5, 124, 15.2 sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha //
MBh, 5, 127, 21.2 avāptuṃ rakṣituṃ vāpi bhoktuṃ vā bharatarṣabha //
MBh, 5, 127, 45.2 svam aṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha //
MBh, 5, 127, 53.2 tad alaṃ tāta lobhena praśāmya bharatarṣabha //
MBh, 5, 128, 45.2 govardhano dhāritaśca gavārthe bharatarṣabha //
MBh, 5, 129, 15.2 vismayaṃ paramaṃ jagmuḥ pārthivā bharatarṣabha //
MBh, 5, 129, 32.2 anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ //
MBh, 5, 136, 9.1 praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 137, 9.2 ahitatvāya kalpante doṣā bharatasattama //
MBh, 5, 145, 35.3 trīn sa putrān ajanayat tadā bharatasattama //
MBh, 5, 147, 6.1 yaduśca bharataśreṣṭha devayānyāḥ suto 'bhavat /
MBh, 5, 154, 8.3 tathedam arthavad vākyam uktaṃ te bharatarṣabha //
MBh, 5, 155, 34.2 duryodhanam upāgacchat tathaiva bharatarṣabha //
MBh, 5, 156, 2.2 tathā vyūḍheṣvanīkeṣu yat teṣu bharatarṣabha /
MBh, 5, 160, 1.2 duryodhanasya tad vākyaṃ niśamya bharatarṣabhaḥ /
MBh, 5, 160, 9.1 kaitavya gatvā bharatān sametya suyodhanaṃ dhārtarāṣṭraṃ bravīhi /
MBh, 5, 160, 26.1 keśavārjunayor vākyaṃ niśamya bharatarṣabhaḥ /
MBh, 5, 162, 23.1 tato 'haṃ bharataśreṣṭha sarvasenāpatistava /
MBh, 5, 164, 7.1 doṣastvasya mahān eko yenaiṣa bharatarṣabha /
MBh, 5, 166, 22.3 sarve jitamahīpālā digjaye bharatarṣabha //
MBh, 5, 169, 21.1 sarvāṃstvanyān haniṣyāmi pārthivān bharatarṣabha /
MBh, 5, 170, 1.2 kimarthaṃ bharataśreṣṭha na hanyāstvaṃ śikhaṇḍinam /
MBh, 5, 170, 4.1 mahārājo mama pitā śaṃtanur bharatarṣabhaḥ /
MBh, 5, 170, 5.1 tato 'haṃ bharataśreṣṭha pratijñāṃ paripālayan /
MBh, 5, 170, 10.1 rājānaśca samāhūtāḥ pṛthivyāṃ bharatarṣabha /
MBh, 5, 170, 12.2 ratham āropayāṃcakre kanyāstā bharatarṣabha //
MBh, 5, 171, 1.2 tato 'haṃ bharataśreṣṭha mātaraṃ vīramātaram /
MBh, 5, 171, 8.1 etad buddhyā viniścitya manasā bharatarṣabha /
MBh, 5, 172, 17.2 atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ //
MBh, 5, 172, 18.2 nāśraddadhacchālvapatiḥ kanyāyā bharatarṣabha //
MBh, 5, 175, 8.2 sahitā bharataśreṣṭha niṣeduḥ parivārya tam //
MBh, 5, 176, 15.3 rātriśca bharataśreṣṭha sukhaśītoṣṇamārutā //
MBh, 5, 179, 6.2 gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha //
MBh, 5, 179, 13.1 pāṇḍuraṃ kārmukaṃ gṛhya prāyāṃ bharatasattama /
MBh, 5, 179, 15.2 kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha //
MBh, 5, 179, 26.2 sarvaṃ tad bharataśreṣṭha yathāvṛttaṃ svayaṃvare //
MBh, 5, 180, 27.1 tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha /
MBh, 5, 180, 36.2 dhig dhig ityabruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha //
MBh, 5, 181, 15.1 tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame /
MBh, 5, 181, 15.3 gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam //
MBh, 5, 181, 36.1 evaṃ tad abhavad yuddhaṃ tadā bharatasattama /
MBh, 5, 182, 1.3 anyedyustumulaṃ yuddhaṃ tadā bharatasattama //
MBh, 5, 183, 9.1 matvā tu nihataṃ rāmastato māṃ bharatarṣabha /
MBh, 5, 183, 19.1 tato 'haṃ bharataśreṣṭha vegavantaṃ mahābalam /
MBh, 5, 183, 25.1 etad autpātikaṃ ghoram āsīd bharatasattama /
MBh, 5, 184, 10.2 tvam eva samare rāmaṃ vijetā bharatarṣabha //
MBh, 5, 185, 6.1 tato bharataśārdūla dhiṣṇyam ākāśagaṃ yathā /
MBh, 5, 186, 6.1 yathāha bharataśreṣṭha nāradas tat tathā kuru /
MBh, 5, 186, 6.2 etaddhi paramaṃ śreyo lokānāṃ bharatarṣabha //
MBh, 5, 190, 18.1 tataḥ katipayāhasya tacchrutvā bharatarṣabha /
MBh, 5, 192, 8.2 daśārṇapatinā sārdhaṃ virodhe bharatarṣabha //
MBh, 5, 193, 1.2 śikhaṇḍivākyaṃ śrutvātha sa yakṣo bharatarṣabha /
MBh, 5, 193, 21.1 abravīd bharataśreṣṭha drupadaḥ praṇayānataḥ /
MBh, 5, 193, 60.2 drupadasya kule jātā śikhaṇḍī bharatarṣabha //
MBh, 5, 195, 1.3 āhūya bharataśreṣṭha idaṃ vacanam abravīt //
MBh, 6, 1, 26.2 dharmāṃśca sthāpayāmāsur yuddhānāṃ bharatarṣabha //
MBh, 6, 2, 2.1 bhaviṣyati raṇe ghore bharatānāṃ pitāmahaḥ /
MBh, 6, 2, 13.1 ahaṃ ca kīrtim eteṣāṃ kurūṇāṃ bharatarṣabha /
MBh, 6, 5, 2.2 saṃjayaṃ saṃśitātmānam apṛcchad bharatarṣabha //
MBh, 6, 5, 9.3 śāstracakṣur avekṣasva namaste bharatarṣabha //
MBh, 6, 5, 19.2 tattvena bharataśreṣṭha sa lokānna praṇaśyati //
MBh, 6, 8, 17.1 daśa varṣasahasrāṇi tatrāyur bharatarṣabha /
MBh, 6, 8, 20.1 yojanānāṃ sahasraṃ ca śataṃ ca bharatarṣabha /
MBh, 6, 8, 26.2 nāmnā saṃvartako nāma kālāgnir bharatarṣabha //
MBh, 6, 9, 14.2 āyuṣpramāṇaṃ jīvanti narā bharatasattama //
MBh, 6, 9, 17.1 sa prabhuḥ sarvabhūtānāṃ vibhuśca bharatarṣabha /
MBh, 6, 10, 56.2 athāpare janapadā dakṣiṇā bharatarṣabha //
MBh, 6, 10, 63.2 uttarāścāpare mlecchā janā bharatasattama //
MBh, 6, 10, 72.1 rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām /
MBh, 6, 11, 3.2 catvāri bhārate varṣe yugāni bharatarṣabha /
MBh, 6, 11, 7.1 na pramāṇasthitir hyasti puṣye 'smin bharatarṣabha /
MBh, 6, 12, 9.3 kṣīrodo bharataśreṣṭha yena saṃparivāritaḥ //
MBh, 6, 12, 11.1 śākadvīpasya saṃkṣepo yathāvad bharatarṣabha /
MBh, 6, 12, 30.3 ikṣuvardhanikā caiva tathā bharatasattama //
MBh, 6, 13, 33.2 diggajā bharataśreṣṭha vāmanairāvatādayaḥ /
MBh, 6, 13, 48.1 śrutvedaṃ bharataśreṣṭha bhūmiparva manonugam /
MBh, 6, 14, 2.2 ācaṣṭa nihataṃ bhīṣmaṃ bharatānām amadhyamam //
MBh, 6, 14, 3.1 saṃjayo 'haṃ mahārāja namaste bharatarṣabha /
MBh, 6, 14, 3.2 hato bhīṣmaḥ śāṃtanavo bharatānāṃ pitāmahaḥ //
MBh, 6, 15, 47.2 paramāstravidaṃ vīraṃ jaghāna bharatarṣabham //
MBh, 6, 15, 54.1 yasminn astraṃ ca medhā ca nītiśca bharatarṣabhe /
MBh, 6, 17, 12.1 evam uktā mahīpālā bhīṣmeṇa bharatarṣabha /
MBh, 6, 17, 13.2 nyāsitaḥ samare śastraṃ bhīṣmeṇa bharatarṣabha //
MBh, 6, 17, 19.1 ye tvadīyā maheṣvāsā rājāno bharatarṣabha /
MBh, 6, 19, 22.2 yatto bhīṣmavināśāya prayayau bharatarṣabha //
MBh, 6, 19, 38.1 papāta mahatī colkā prāṅmukhī bharatarṣabha /
MBh, 6, 19, 39.1 atha sajjīyamāneṣu sainyeṣu bharatarṣabha /
MBh, 6, 19, 39.3 vyaśīryata sanādā ca tadā bharatasattama //
MBh, 6, 19, 44.1 sraṃsanta iva majjāno yodhānāṃ bharatarṣabha /
MBh, 6, 22, 1.3 prativyūhann anīkāni bhīṣmasya bharatarṣabha //
MBh, 6, 22, 14.2 abravīd bharataśreṣṭhaṃ guḍākeśaṃ janārdanaḥ //
MBh, 6, 22, 16.2 etāni hatvā puruṣapravīra kāṅkṣasva yuddhaṃ bharatarṣabheṇa //
MBh, 6, 22, 21.1 saṃhatānām anīkānāṃ vyūḍhānāṃ bharatarṣabha /
MBh, 6, BhaGī 3, 41.1 tasmāttvamindriyāṇyādau niyamya bharatarṣabha /
MBh, 6, BhaGī 7, 11.2 dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha //
MBh, 6, BhaGī 7, 16.2 ārto jijñāsurarthārthī jñānī ca bharatarṣabha //
MBh, 6, BhaGī 8, 23.2 prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha //
MBh, 6, BhaGī 13, 26.2 kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha //
MBh, 6, BhaGī 14, 12.2 rajasyetāni jāyante vivṛddhe bharatarṣabha //
MBh, 6, BhaGī 17, 12.2 ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam //
MBh, 6, BhaGī 18, 4.1 niścayaṃ śṛṇu me tatra tyāge bharatasattama /
MBh, 6, BhaGī 18, 36.1 sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha /
MBh, 6, 42, 21.1 lāghavaṃ droṇaśiṣyāṇām apaśyaṃ bharatarṣabha /
MBh, 6, 43, 4.1 talatrābhihatāścaiva jyāśabdā bharatarṣabha /
MBh, 6, 44, 4.2 abhajyanta yugair eva yugāni bharatarṣabha //
MBh, 6, 44, 48.1 ketunā pañcatāreṇa tālena bharatarṣabha /
MBh, 6, 45, 3.1 etair atirathair guptaḥ pañcabhir bharatarṣabha /
MBh, 6, 45, 6.1 nṛtyato rathamārgeṣu bhīṣmasya bharatarṣabha /
MBh, 6, 45, 26.1 dhvajaṃ saubhadraviśikhaiḥ patitaṃ bharatarṣabha /
MBh, 6, 45, 51.2 śaṅkhasya caturo vāhān ahanad bharatarṣabha //
MBh, 6, 45, 63.2 avahāram akurvanta sainyānāṃ bharatarṣabha //
MBh, 6, 46, 1.2 kṛte 'vahāre sainyānāṃ prathame bharatarṣabha /
MBh, 6, 46, 27.1 mā śuco bharataśreṣṭha na tvaṃ śocitum arhasi /
MBh, 6, 46, 46.2 anūpagāḥ kirātāśca grīvāyāṃ bharatarṣabha //
MBh, 6, 48, 28.2 pratyavidhyad ameyātmā kirīṭī bharatarṣabha //
MBh, 6, 48, 57.1 na tayor antaraṃ kaścid dadṛśe bharatarṣabha /
MBh, 6, 50, 33.2 na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha //
MBh, 6, 50, 61.1 tataḥ kaliṅgasainyānāṃ pramukhe bharatarṣabha /
MBh, 6, 50, 108.2 nainam abhyutsahan kecit tāvakā bharatarṣabha //
MBh, 6, 50, 110.1 sampūjyamānaḥ pāñcālyair matsyaiśca bharatarṣabha /
MBh, 6, 51, 10.1 abhimanyustu saṃkruddho bhrātaraṃ bharatarṣabha /
MBh, 6, 51, 22.2 prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭinaḥ //
MBh, 6, 53, 20.2 bhūr bhāti bharataśreṣṭha sragdāmair iva citritā //
MBh, 6, 57, 24.1 sa hatāśve rathe tiṣṭhan dadarśa bharatarṣabha /
MBh, 6, 60, 15.2 putrasya te mahārāja vadhārthaṃ bharatarṣabha //
MBh, 6, 60, 72.1 evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha /
MBh, 6, 61, 23.2 kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati /
MBh, 6, 61, 31.1 kriyatāṃ pāṇḍavaiḥ sārdhaṃ śamo bharatasattama /
MBh, 6, 63, 2.3 na paraṃ puṇḍarīkākṣād dṛśyate bharatarṣabha /
MBh, 6, 64, 18.2 śiśye ca śayane śubhre tāṃ rātriṃ bharatarṣabha //
MBh, 6, 65, 28.1 śikhaṇḍinaṃ samāsādya bharatānāṃ pitāmahaḥ /
MBh, 6, 66, 6.2 aśmavṛṣṭir ivākāśe babhūva bharatarṣabha //
MBh, 6, 66, 7.2 patitāni sma dṛśyante śirāṃsi bharatarṣabha //
MBh, 6, 66, 14.2 tāvakānāṃ pareṣāṃ ca saṃyuge bharatottama /
MBh, 6, 66, 15.2 tāvakānāṃ pareṣāṃ ca yodhānāṃ bharatarṣabha //
MBh, 6, 67, 8.2 anyonyam abhisaṃśliṣya yodhāste bharatarṣabha //
MBh, 6, 67, 16.2 pāṇḍavān samare jagmustāvakā bharatarṣabha //
MBh, 6, 67, 27.2 nakṣatravimalābhāni śastrāṇi bharatarṣabha //
MBh, 6, 67, 28.2 saṃpetur dikṣu sarvāsu carmāṇi bharatarṣabha //
MBh, 6, 70, 30.2 ayodhayanta saṃrabdhāḥ pāṇḍavā bharatarṣabha //
MBh, 6, 73, 1.3 na hi duryodhanastāni paśyate bharatarṣabha /
MBh, 6, 74, 34.2 bhūr bhāti bharataśreṣṭha parvatair ācitā yathā //
MBh, 6, 77, 1.3 abravīd bharataśreṣṭhaḥ saṃpraharṣakaraṃ vacaḥ //
MBh, 6, 78, 17.2 aṣṭābhir bharataśreṣṭha sūtam ekena patriṇā //
MBh, 6, 78, 30.1 tataḥ śarasahasrāṇi bahūni bharatarṣabha /
MBh, 6, 82, 20.1 raṇe bharatasiṃhasya dadṛśuḥ kṣatriyā gatim /
MBh, 6, 82, 25.1 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham /
MBh, 6, 83, 33.2 danteṣu bharataśreṣṭha sadhūmaḥ sarvatodiśam //
MBh, 6, 86, 84.1 vartamāne tathā raudre saṃgrāme bharatarṣabha /
MBh, 6, 87, 19.2 saṃkruddho bharataśreṣṭha putro duryodhanastava //
MBh, 6, 87, 21.2 mumoca bharataśreṣṭha niśācarabalaṃ prati //
MBh, 6, 88, 2.2 saṃśayaṃ paramaṃ prāptaḥ putraste bharatarṣabha //
MBh, 6, 88, 33.2 bhūriśravasi saṃkruddhaḥ prāhiṇod bharatarṣabha /
MBh, 6, 89, 1.3 jighāṃsur bharataśreṣṭha duryodhanam upādravat //
MBh, 6, 89, 7.2 uvāca bharataśreṣṭho bhīmasenam idaṃ vacaḥ //
MBh, 6, 89, 24.1 śastrāṇāṃ bharataśreṣṭha manuṣyāṇāṃ ca garjatām /
MBh, 6, 91, 6.1 so 'haṃ bharataśārdūla bhīmasenapurogamaiḥ /
MBh, 6, 91, 9.1 etacchrutvā tu vacanaṃ rājño bharatasattama /
MBh, 6, 91, 47.1 sa gāḍhaviddho vyathito nāgo bharatasattama /
MBh, 6, 91, 71.2 viśoko bharataśreṣṭha bhagadattena saṃyuge //
MBh, 6, 91, 76.2 tvarito bharataśreṣṭha tatrāyād vikirañ śarān //
MBh, 6, 92, 27.1 prapatanta sma te vīrā virejur bharatarṣabha /
MBh, 6, 93, 7.2 mā śuco bharataśreṣṭha prakariṣye priyaṃ tava //
MBh, 6, 95, 14.1 evaṃ māṃ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit /
MBh, 6, 95, 49.1 antarhitā mahānādāḥ śrūyante bharatarṣabha /
MBh, 6, 97, 36.2 raṇāya mahate yuktā daṃśitā bharatarṣabha //
MBh, 6, 98, 38.1 dravadbhistair mahānāgaiḥ samantād bharatarṣabha /
MBh, 6, 99, 7.1 śikhaṇḍī taṃ ca vivyādha bharatānāṃ pitāmaham /
MBh, 6, 101, 3.1 chāditaḥ pāṇḍavaiḥ śūraiḥ samantād bharatarṣabha /
MBh, 6, 101, 21.1 atyāsannā hayārohā ṛṣṭibhir bharatarṣabha /
MBh, 6, 101, 25.2 abravīd bharataśreṣṭha madrarājam idaṃ vacaḥ //
MBh, 6, 102, 15.1 amoghā hyapatan bāṇāḥ pituste bharatarṣabha /
MBh, 6, 102, 34.2 kṣatradharmam anusmṛtya yudhyasva bharatarṣabha //
MBh, 6, 103, 54.2 pūjayanto mahārāja pāṇḍavā bharatarṣabha /
MBh, 6, 103, 62.2 ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha //
MBh, 6, 103, 79.2 śarair ghātayatu kṣipraṃ samantād bharatarṣabha //
MBh, 6, 104, 7.2 prayayau siṃhanādena nādayan bharatarṣabha //
MBh, 6, 104, 21.1 te vadhyamānāḥ samare tāvakā bharatarṣabha /
MBh, 6, 104, 23.1 trātāraṃ nādhyagacchanta tāvakā bharatarṣabha /
MBh, 6, 105, 5.3 yudhyamānasya saṃgrāme bhīṣmasya bharatarṣabha /
MBh, 6, 105, 13.1 tasya śabdena vitrastāstāvakā bharatarṣabha /
MBh, 6, 105, 25.3 iti tat kṛtavāṃścāhaṃ yathoktaṃ bharatarṣabha //
MBh, 6, 105, 28.1 ityuktvā bharataśreṣṭhaḥ kṣatriyān pratapañ śaraiḥ /
MBh, 6, 105, 29.1 anīkamadhye tiṣṭhantaṃ gāṅgeyaṃ bharatarṣabha /
MBh, 6, 106, 3.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 106, 32.2 lalāṭe bharataśreṣṭha śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 109, 15.2 bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmanaḥ //
MBh, 6, 110, 8.1 tau tatra rathināṃ śreṣṭhau kaunteyau bharatarṣabhau /
MBh, 6, 110, 31.2 vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha //
MBh, 6, 112, 6.2 daśabhir bharataśreṣṭha duryodhanam amarṣaṇam //
MBh, 6, 112, 63.1 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham /
MBh, 6, 112, 78.1 śikhaṇḍī tu raṇe bhīṣmam āsādya bharatarṣabha /
MBh, 6, 112, 84.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 112, 88.1 sa samantāt parivṛto bhārato bharatarṣabha /
MBh, 6, 113, 21.1 tasmiṃstu divase prāpte daśame bharatarṣabha /
MBh, 6, 114, 19.2 abhyadhāvan parīpsantaḥ phalgunaṃ bharatarṣabha //
MBh, 6, 114, 22.2 saṃgrāme bharataśreṣṭha devānāṃ dānavair iva //
MBh, 6, 114, 28.2 saṃkruddho bharataśreṣṭha bhīṣmabāhubaleritām //
MBh, 6, 114, 41.1 śikhaṇḍī tu mahārāja bharatānāṃ pitāmaham /
MBh, 6, 114, 93.2 gāṅgeyaṃ bharataśreṣṭhaṃ dakṣiṇena ca bhāskaram //
MBh, 6, 114, 102.1 tasmin hate mahāsattve bharatānām amadhyame /
MBh, 6, 114, 102.2 na kiṃcit pratyapadyanta putrāste bharatarṣabha /
MBh, 6, 114, 111.2 bharatānāṃ ca ye pūrve te cainaṃ praśaśaṃsire //
MBh, 6, 115, 12.2 ityabhāṣanta bhūtāni śayānaṃ bharatarṣabham //
MBh, 6, 115, 14.1 iti sma śaratalpasthaṃ bharatānām amadhyamam /
MBh, 6, 115, 15.1 hate śāṃtanave bhīṣme bharatānāṃ pitāmahe /
MBh, 6, 115, 29.1 te tu bhīṣmaṃ samāsādya śayānaṃ bharatarṣabham /
MBh, 6, 115, 42.1 anumānya mahātmānaṃ bharatānām amadhyamam /
MBh, 6, 115, 43.2 atuṣyad bharataśreṣṭho bhīṣmo dharmārthatattvavit //
MBh, 6, 116, 9.1 bhīṣmastu vedanāṃ dhairyānnigṛhya bharatarṣabha /
MBh, 6, 116, 21.2 śayānaṃ bharataśreṣṭhaṃ sarvaśastrabhṛtāṃ varam //
MBh, 7, 1, 21.2 niryayur bharataśreṣṭhāḥ śastrāṇyādāya sarvaśaḥ //
MBh, 7, 1, 24.1 patite bharataśreṣṭhe babhūva kuruvāhinī /
MBh, 7, 1, 27.2 bhāratī bharataśreṣṭha patite jāhnavīsute //
MBh, 7, 2, 8.3 parājiteṣu bharateṣu durmanāḥ karṇo bhṛśaṃ nyaśvasad aśru vartayan //
MBh, 7, 2, 35.2 yayau tadāyodhanam ugradhanvā yatrāvasānaṃ bharatarṣabhasya //
MBh, 7, 3, 7.2 bhīṣmam ādhirathir dṛṣṭvā bharatānām amadhyamam //
MBh, 7, 3, 13.2 pāṇḍavā bharataśreṣṭha kariṣyanti kurukṣayam //
MBh, 7, 9, 3.1 patitaṃ cainam ājñāya samantād bharatastriyaḥ /
MBh, 7, 11, 11.1 athavā bharataśreṣṭha nirjitya yudhi pāṇḍavān /
MBh, 7, 16, 12.2 anāgaḥsvapi cāgaskṛd asmāsu bharatarṣabha //
MBh, 7, 18, 8.1 adṛśyaṃ ca muhūrtena cakruste bharatarṣabha /
MBh, 7, 18, 37.1 sā bhūmir bharataśreṣṭha nihataistair mahārathaiḥ /
MBh, 7, 19, 3.2 abhyayād bharataśreṣṭha dharmarājajighṛkṣayā //
MBh, 7, 27, 15.1 yat tadānāmayajjiṣṇur bharatānām apāyinām /
MBh, 7, 40, 11.2 śīghram abhyapatat senāṃ bhāratīṃ bharatarṣabha //
MBh, 7, 40, 20.3 sa śabdo bharataśreṣṭha diśaḥ sarvā vyanādayat //
MBh, 7, 50, 2.1 vyapayāteṣu sainyeṣu vāsāya bharatarṣabha /
MBh, 7, 50, 65.1 etacca sarvavīrāṇāṃ kāṅkṣitaṃ bharatarṣabha /
MBh, 7, 50, 68.1 ime te bhrātaraḥ sarve dīnā bharatasattama /
MBh, 7, 54, 8.1 sarve te vyathitāḥ sainyāstvadīyā bharatarṣabha /
MBh, 7, 60, 1.3 didṛkṣur bharataśreṣṭhaṃ rājānaṃ sasuhṛdgaṇam //
MBh, 7, 61, 34.1 anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām /
MBh, 7, 62, 2.2 vilāpo niṣphalo rājanmā śuco bharatarṣabha //
MBh, 7, 62, 3.2 mā śuco bharataśreṣṭha diṣṭam etat purātanam //
MBh, 7, 64, 3.1 abhihārayatsu śanakair bharateṣu yuyutsuṣu /
MBh, 7, 70, 34.1 tāvakānāṃ pareṣāṃ ca yudhyatāṃ bharatarṣabha /
MBh, 7, 74, 31.1 tān arjunaḥ śaraistūrṇaṃ nihatya bharatarṣabha /
MBh, 7, 74, 33.2 abhyavarṣaṃstadā pārthaṃ samantād bharatarṣabha //
MBh, 7, 77, 23.1 tayoḥ samīpaṃ samprāpya putraste bharatarṣabha /
MBh, 7, 78, 7.1 kaccid gāṇḍīvataḥ prāṇāstathaiva bharatarṣabha /
MBh, 7, 78, 44.1 sa śabdo bharataśreṣṭha vyāpya sarvā diśo daśa /
MBh, 7, 80, 7.1 indrāyudhasavarṇābhāḥ patākā bharatarṣabha /
MBh, 7, 80, 25.1 sa ketuḥ śobhayāmāsa sainyaṃ te bharatarṣabha /
MBh, 7, 81, 18.2 ājaghne bharataśreṣṭha sarvamarmasu bhārata //
MBh, 7, 81, 19.2 roṣito bharataśreṣṭha kaunteyena yaśasvinā //
MBh, 7, 81, 41.2 tasthāvūrdhvabhujo rājā vyāyudho bharatarṣabha //
MBh, 7, 84, 17.2 haiḍimbo bharataśreṣṭha śarair vivyādha saptabhiḥ //
MBh, 7, 84, 26.3 hāhākāram akurvanta sainyāni bharatarṣabha //
MBh, 7, 86, 2.2 sātyakir bharataśreṣṭha pratyuvāca yudhiṣṭhiram //
MBh, 7, 90, 1.2 ātmāparādhāt sambhūtaṃ vyasanaṃ bharatarṣabha /
MBh, 7, 90, 33.2 viśīrṇaṃ bharataśreṣṭha hārdikyaḥ paravīrahā //
MBh, 7, 90, 43.1 taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha /
MBh, 7, 93, 21.2 dakṣiṇaṃ bhujam āsādya pīḍayan bharatarṣabha //
MBh, 7, 94, 7.1 tayor abhūd bharata saṃprahāraḥ sudāruṇastaṃ samabhipraśaṃsan /
MBh, 7, 96, 28.3 atyarjunaṃ śineḥ pautro yudhyate bharatarṣabha //
MBh, 7, 101, 48.2 droṇena vadhyamāneṣu sainyeṣu bharatarṣabha //
MBh, 7, 102, 99.1 tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha /
MBh, 7, 104, 23.2 mahīdhara ivodagrastriśṛṅgo bharatarṣabha //
MBh, 7, 107, 17.2 cāpaṃ bharataśārdūlastyaktātmā karṇam abhyayāt //
MBh, 7, 107, 29.2 durdarśaṃ bharataśreṣṭha pretarājapuraṃ yathā //
MBh, 7, 107, 39.2 kṣaṇena bhūmiḥ saṃjajñe saṃvṛtā bharatarṣabha //
MBh, 7, 108, 18.2 āhanad bharataśreṣṭha bhīmaṃ vaikartanaḥ śaraiḥ //
MBh, 7, 109, 12.1 tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha /
MBh, 7, 112, 5.1 raśmijālair ivārkasya vitatair bharatarṣabha /
MBh, 7, 112, 43.2 saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam /
MBh, 7, 114, 94.1 tad balaṃ bharataśreṣṭha savājidvipamānavam /
MBh, 7, 117, 22.2 jighāṃsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 117, 51.1 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha /
MBh, 7, 119, 22.2 bhūtaṃ bhavyaṃ bhaviṣyacca balena bharatarṣabha //
MBh, 7, 120, 38.2 sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ //
MBh, 7, 125, 8.2 āgaskṛt sarvalokasya putraste bharatarṣabha //
MBh, 7, 129, 12.1 teṣu śūreṣu yuddhāya gateṣu bharatarṣabha /
MBh, 7, 129, 24.2 dyaur ivāsīt sanakṣatrā rajanyāṃ bharatarṣabha //
MBh, 7, 131, 101.1 sa punar bharataśreṣṭha krodhād raktāntalocanaḥ /
MBh, 7, 131, 110.2 yodhānāṃ prītijananaṃ drauṇeśca bharatarṣabha //
MBh, 7, 133, 44.2 evam uktastu rādheyaḥ prahasan bharatarṣabha /
MBh, 7, 134, 19.2 vārayāmāsa tat sainyaṃ samantād bharatarṣabha //
MBh, 7, 134, 52.1 rādheyaṃ nirjitaṃ dṛṣṭvā tāvakā bharatarṣabha /
MBh, 7, 135, 24.2 marmabhidbhiḥ śaraistīkṣṇair jaghāna bharatarṣabha //
MBh, 7, 135, 48.1 tataḥ pravivyathe senā pāṇḍavī bharatarṣabha /
MBh, 7, 137, 7.2 chādayāmāsa bāṇaughaiḥ samantād bharatarṣabha //
MBh, 7, 137, 41.2 niṣasāda rathopasthe droṇo bharatasattama //
MBh, 7, 137, 45.1 upāramasva yuddhāya droṇād bharatasattama /
MBh, 7, 139, 28.1 ityuktvā bharataśreṣṭha putro duryodhanastava /
MBh, 7, 139, 29.1 tataḥ pravavṛte yuddhaṃ rātrau tad bharatarṣabha /
MBh, 7, 140, 31.2 cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ //
MBh, 7, 141, 43.2 pañcabhir bharataśreṣṭha tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 141, 54.2 sārathiṃ ca gadā gurvī mamarda bharatarṣabha //
MBh, 7, 142, 13.1 tam abhidrutya rādheyo muhūrtād bharatarṣabha /
MBh, 7, 142, 31.2 kaśmalaṃ cāviśat tīvraṃ virāṭo bharatarṣabha /
MBh, 7, 142, 38.2 draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha //
MBh, 7, 142, 41.1 athainaṃ niśitair bāṇaiścaturbhir bharatarṣabha /
MBh, 7, 143, 8.2 vivyādha samare kruddho bharatānāṃ mahārathaḥ //
MBh, 7, 144, 10.1 saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha /
MBh, 7, 144, 20.1 rātriśca bharataśreṣṭha yodhānāṃ yuddhaśālinām /
MBh, 7, 144, 37.1 sā niśā bharataśreṣṭha pradīpair avabhāsitā /
MBh, 7, 144, 40.2 avadhīt samare putraṃ pitā bharatasattama //
MBh, 7, 145, 8.1 dhṛṣṭadyumnastu nirviddho droṇena bharatarṣabha /
MBh, 7, 146, 17.1 tataḥ samabhavad yuddham ākulaṃ bharatarṣabha /
MBh, 7, 146, 35.1 tato rathād avaplutya saubalo bharatarṣabha /
MBh, 7, 146, 39.1 tad balaṃ bharataśreṣṭha vadhyamānaṃ tathā niśi /
MBh, 7, 146, 41.1 vijitya samare yodhāṃstāvakān bharatarṣabha /
MBh, 7, 150, 66.1 dṛṣṭvā ca vihatāṃ māyāṃ karṇena bharatarṣabha /
MBh, 7, 158, 23.3 vaiklavyaṃ bharataśreṣṭha yathā prākṛtapūruṣe //
MBh, 7, 158, 55.1 na cāgād dvairathaṃ jiṣṇur diṣṭyā taṃ bharatarṣabha /
MBh, 7, 158, 57.1 tato bhavet te vyasanaṃ ghoraṃ bharatasattama /
MBh, 7, 158, 59.1 mā krudho bharataśreṣṭha mā ca śoke manaḥ kṛthāḥ /
MBh, 7, 159, 30.2 muhūrtam asvapan rājañ śrāntāni bharatarṣabha //
MBh, 7, 162, 7.1 śabdaḥ samabhavad rājan divispṛg bharatarṣabha /
MBh, 7, 164, 31.2 tvatkṛte sukṛtāṃl lokān gaccheyaṃ bharatarṣabha //
MBh, 7, 164, 130.2 pārāvatasavarṇāśca śoṇāśca bharatarṣabha //
MBh, 7, 165, 85.1 anyonyaṃ te samākrośan sainikā bharatarṣabha /
MBh, 7, 166, 33.1 sa tathāhaṃ kariṣyāmi yathā bharatasattama /
MBh, 7, 168, 2.2 utsmayann iva kaunteyam arjunaṃ bharatarṣabha //
MBh, 7, 170, 20.1 śastrākṛtibhir ākīrṇam atīva bharatarṣabha /
MBh, 8, 3, 2.2 ārtanādo mahān āsīt strīṇāṃ bharatasattama //
MBh, 8, 3, 3.2 śokārṇave mahāghore nimagnā bharatastriyaḥ //
MBh, 8, 3, 4.1 rājānaṃ ca samāsādya gāndhārī bharatarṣabha /
MBh, 8, 4, 101.1 hrīniṣedhā bharatā rājaputrāś citrāyudhaḥ śrutakarmā jayaś ca /
MBh, 8, 6, 3.1 tam avasthitam ājñāya putras te bharatarṣabha /
MBh, 8, 6, 39.2 iti taṃ bandinaḥ prāhur dvijāś ca bharatarṣabha //
MBh, 8, 7, 3.2 karṇasya matam ājñāya putras te bharatarṣabha /
MBh, 8, 7, 38.1 na droṇavyasanaṃ kaścij jānīte bharatarṣabha /
MBh, 8, 8, 45.2 prādravad vyathitā senā tvadīyā bharatarṣabha //
MBh, 8, 10, 12.2 vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ //
MBh, 8, 12, 35.2 vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ //
MBh, 8, 14, 27.1 eṣa pārtha mahāraudro vartate bharatakṣayaḥ /
MBh, 8, 14, 42.2 bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ //
MBh, 8, 18, 5.1 śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha /
MBh, 8, 18, 9.2 śiraś cicheda sahasā yantur bharatasattama //
MBh, 8, 22, 4.1 eko 'bhyarakṣad bharatān eko bhavam atoṣayat /
MBh, 8, 22, 28.1 tat tv idānīm atikramya mā śuco bharatarṣabha /
MBh, 8, 22, 52.2 āyāntu paścāt satataṃ mām eva bharatarṣabha //
MBh, 8, 23, 54.3 abravīn madrarājasya sutaṃ bharatasattama //
MBh, 8, 25, 5.1 yatrāsmi bharataśreṣṭha yogyaḥ karmaṇi karhicit /
MBh, 8, 27, 16.1 prādurāsīt tadā rājaṃs tvatsainye bharatarṣabha /
MBh, 8, 31, 3.2 pativyūhya mahātejā yathāvad bharatarṣabha //
MBh, 8, 32, 19.1 duryodhano 'pi sahito bhrātṛbhir bharatarṣabha /
MBh, 8, 33, 64.2 sasnus tasyāṃ papuś cāsṛṅ mamluś ca bharatarṣabha //
MBh, 8, 34, 5.2 matiṃ dadhre vināśāya karṇasya bharatarṣabha //
MBh, 8, 35, 24.1 viratho bharataśreṣṭhaḥ prahasann anilopamaḥ /
MBh, 8, 35, 32.1 te bhīmabhayasaṃtrastās tāvakā bharatarṣabha /
MBh, 8, 39, 5.2 śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam //
MBh, 8, 39, 28.2 cukṣubhe bharataśreṣṭha timineva nadīmukham //
MBh, 8, 40, 7.2 vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ //
MBh, 8, 40, 10.1 tāv ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām /
MBh, 8, 40, 27.2 jighāṃsur bharataśreṣṭhaṃ dhṛṣṭadyumno vyavāsṛjat //
MBh, 8, 40, 37.2 bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha //
MBh, 8, 42, 37.3 nātarad bharataśreṣṭha yatamāno mahārathaḥ //
MBh, 8, 43, 17.1 upavāsakṛśo rājā bhṛśaṃ bharatasattama /
MBh, 8, 43, 20.1 yudhiṣṭhiraṃ pāṇḍaveyaṃ hateti bharatarṣabha /
MBh, 8, 43, 45.1 ātmānaṃ ca kṛtātmānaṃ samīkṣya bharatarṣabha /
MBh, 8, 43, 49.2 uttamaṃ yatnam āsthāya pratyehi bharatarṣabha //
MBh, 8, 43, 51.1 ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha /
MBh, 8, 43, 55.2 bhāratī bharataśreṣṭha senā kṛpaṇadarśanā //
MBh, 8, 43, 74.2 puraṃdarasame kruddhe nivṛtte bharatarṣabhe //
MBh, 8, 44, 31.1 athānyad dhanur ādāya putras te bharatarṣabha /
MBh, 8, 44, 45.1 tato 'vaplutya sahasā śakunir bharatarṣabha /
MBh, 8, 45, 62.2 tvam eva jānīhi mahānubhāva rājñaḥ pravṛttiṃ bharatarṣabhasya /
MBh, 8, 46, 2.2 smitapūrvam amitraghnaḥ pūjayan bharatarṣabha //
MBh, 8, 49, 1.3 asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham //
MBh, 8, 49, 25.1 idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha /
MBh, 8, 50, 10.1 uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ /
MBh, 8, 50, 11.2 dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha //
MBh, 8, 50, 18.1 evam uktaḥ pratyuvāca vijayo bharatarṣabha /
MBh, 8, 50, 21.2 śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam //
MBh, 8, 50, 38.3 arjuno bharataśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 8, 51, 91.2 karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ //
MBh, 8, 51, 108.1 tam adya niśitair bāṇair nihatya bharatarṣabha /
MBh, 8, 55, 30.1 sainikān sa maheṣvāso yodhāṃś ca bharatarṣabha /
MBh, 8, 55, 33.2 śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ //
MBh, 8, 55, 73.1 tathā karṇaṃ samāsādya tāvakā bharatarṣabha /
MBh, 8, 59, 6.2 nirbhayā bharataśreṣṭham abhyavartanta phalgunam //
MBh, 8, 59, 20.1 tatas tryaṅgeṇa mahatā balena bharatarṣabha /
MBh, 8, 63, 23.1 dhārtarāṣṭrās tataḥ karṇaṃ sabalā bharatarṣabha /
MBh, 8, 63, 30.1 tato 'ntarikṣe sākṣepā vivādā bharatarṣabha /
MBh, 8, 65, 24.3 sasarja bāṇān bharatarṣabho 'pi śataṃśatān ekavad āśuvegān //
MBh, 9, 1, 9.2 babhūva bharataśreṣṭha devāsuraraṇopamam //
MBh, 9, 1, 22.2 snuṣābhir bharataśreṣṭha gāndhāryā vidureṇa ca //
MBh, 9, 1, 25.1 saṃjayo 'haṃ naravyāghra namaste bharatarṣabha /
MBh, 9, 1, 36.1 kālena nihataṃ sarvaṃ jagad vai bharatarṣabha /
MBh, 9, 1, 43.1 vidvan kṣattar mahāprājña tvaṃ gatir bharatarṣabha /
MBh, 9, 1, 49.1 evam uktastataḥ kṣattā tāḥ striyo bharatarṣabha /
MBh, 9, 1, 50.1 niścakramustataḥ sarvāstāḥ striyo bharatarṣabha /
MBh, 9, 2, 50.1 duḥkhena mahatā rājā saṃtapto bharatarṣabha /
MBh, 9, 2, 62.1 brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam /
MBh, 9, 3, 40.2 sa te saṃśayitastāta ātmā ca bharatarṣabha //
MBh, 9, 6, 5.2 abhyaṣiñcata senāyā madhye bharatasattama /
MBh, 9, 6, 20.1 praharṣaṃ prāpya senā tu tāvakī bharatarṣabha /
MBh, 9, 7, 12.1 tad balaṃ bharataśreṣṭha kṣubdhārṇavasamasvanam /
MBh, 9, 7, 29.2 śalyam evābhidudrāva jighāṃsur bharatarṣabha //
MBh, 9, 7, 37.1 ekādaśa sahasrāṇi rathānāṃ bharatarṣabha /
MBh, 9, 7, 38.1 pūrṇe śatasahasre dve hayānāṃ bharatarṣabha /
MBh, 9, 7, 40.2 eta eva samājagmur yuddhāya bharatarṣabha //
MBh, 9, 8, 42.1 tato nyavartata balaṃ tāvakaṃ bharatarṣabha /
MBh, 9, 8, 46.2 ātmatrāṇakṛtotsāhāstāvakā bharatarṣabha //
MBh, 9, 9, 42.2 śuśubhe bharataśreṣṭho giristha iva kesarī /
MBh, 9, 9, 49.2 pradudrāva bhayāt senā tāvakī bharatarṣabha //
MBh, 9, 11, 30.1 teṣām āpatatāṃ tūrṇaṃ putraste bharatarṣabha /
MBh, 9, 13, 3.1 śarakaṇṭakitāste tu tāvakā bharatarṣabha /
MBh, 9, 13, 17.2 babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā /
MBh, 9, 13, 22.2 jīmūtānāṃ yathā vṛṣṭistapānte bharatarṣabha //
MBh, 9, 14, 5.1 pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha /
MBh, 9, 16, 67.1 tāṃstathā bhajyatastrastān kauravān bharatarṣabha /
MBh, 9, 18, 10.1 te raṇād bharataśreṣṭha tāvakāḥ prādravan diśaḥ /
MBh, 9, 20, 7.1 tena śabdena vitrastān pāñcālān bharatarṣabha /
MBh, 9, 21, 9.1 yudhiṣṭhiraṃ śatenājau vivyādha bharatarṣabha /
MBh, 9, 21, 31.1 tayor yuddhaṃ mahaccāsīt saṃgrāme bharatarṣabha /
MBh, 9, 21, 42.2 vīraśoṇitasiktāyāṃ bhūmau bharatasattama /
MBh, 9, 22, 29.1 anīkaṃ daśasāhasram aśvānāṃ bharatarṣabha /
MBh, 9, 22, 43.1 śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha /
MBh, 9, 22, 45.2 śalabhānām ivākāśe tadā bharatasattama //
MBh, 9, 22, 88.1 evam āsīd amaryādaṃ yuddhaṃ bharatasattama /
MBh, 9, 23, 3.1 śakunestu vacaḥ śrutvā ta ūcur bharatarṣabha /
MBh, 9, 24, 3.1 tat sainyaṃ bharataśreṣṭha vadhyamānaṃ kirīṭinā /
MBh, 9, 24, 11.2 varmāṇi ca samāropya kecid bharatasattama //
MBh, 9, 26, 41.1 tam arjunaḥ pṛṣatkānāṃ śatena bharatarṣabha /
MBh, 9, 26, 50.3 tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha //
MBh, 9, 28, 11.1 tat sainyaṃ bharataśreṣṭha muhūrtena mahātmabhiḥ /
MBh, 9, 28, 23.1 ekākī bharataśreṣṭha tato duryodhano nṛpaḥ /
MBh, 9, 28, 72.1 tāḥ striyo bharataśreṣṭha saukumāryasamanvitāḥ /
MBh, 9, 28, 91.1 prāptakālam idaṃ sarvaṃ bhavato bharatakṣaye /
MBh, 9, 29, 38.1 teṣāṃ tad vacanaṃ śrutvā cārāṇāṃ bharatarṣabha /
MBh, 9, 29, 39.1 atha sthitānāṃ pāṇḍūnāṃ dīnānāṃ bharatarṣabha /
MBh, 9, 29, 47.1 siṃhanādāṃstataścakruḥ kṣveḍāṃśca bharatarṣabha /
MBh, 9, 30, 7.2 jahi tvaṃ bharataśreṣṭha pāpātmānaṃ suyodhanam //
MBh, 9, 30, 43.2 bhaṅktvā pāñcālapāṇḍūnām utsāhaṃ bharatarṣabha //
MBh, 9, 31, 20.1 putrāṇāṃ bharataśreṣṭha śakuneḥ saubalasya ca /
MBh, 9, 31, 58.1 atha vā phalgunenādya tvayā vā bharatarṣabha /
MBh, 9, 32, 5.1 kathaṃ nāma bhavet kāryam asmābhir bharatarṣabha /
MBh, 9, 32, 34.1 ityuktvā bharataśreṣṭho gadām udyamya vīryavān /
MBh, 9, 32, 40.2 gāṅgeyo bharataśreṣṭhaḥ sarveṣāṃ naḥ pitāmahaḥ //
MBh, 9, 34, 19.2 rathair gajaistathāśvaiśca preṣyaiśca bharatarṣabha /
MBh, 9, 34, 26.1 bubhukṣitasya cānnāni svādūni bharatarṣabha /
MBh, 9, 35, 29.2 nimagnaṃ bharataśreṣṭha pāpakṛnnarake yathā //
MBh, 9, 36, 2.1 yasmāt sā bharataśreṣṭha dveṣānnaṣṭā sarasvatī /
MBh, 9, 40, 20.2 nipatya śirasā bhūmau prāñjalir bharatarṣabha //
MBh, 9, 44, 34.2 skandāya dadatuḥ prītāvaśvinau bharatarṣabha //
MBh, 9, 44, 40.2 pradadau kārttikeyāya vāyur bharatasattama //
MBh, 9, 47, 53.2 puṣpāṇāṃ bharataśreṣṭha divyānāṃ divyagandhinām //
MBh, 9, 48, 4.1 tān kratūn bharataśreṣṭha śatakṛtvo mahādyutiḥ /
MBh, 9, 48, 21.2 āpluto bharataśreṣṭha tīrthapravara uttame //
MBh, 9, 50, 16.1 pariṣvajya ciraṃ kālaṃ tadā bharatasattama /
MBh, 9, 50, 24.2 putram ādāya muditā jagāma bharatarṣabha //
MBh, 9, 51, 23.2 duḥkhito bharataśreṣṭha tasyā rūpabalātkṛtaḥ /
MBh, 9, 54, 28.1 mattāviva jigīṣantau mātaṅgau bharatarṣabhau /
MBh, 9, 54, 29.2 ubhau bharataśārdūlau vikrameṇa samanvitau //
MBh, 9, 55, 22.1 adyāntam eṣāṃ duḥkhānāṃ gantā bharatasattama /
MBh, 9, 55, 23.2 samāptaṃ bharataśreṣṭha mātāpitrośca darśanam //
MBh, 9, 56, 53.1 tasmiṃstu bharataśreṣṭhe jānubhyām avanīṃ gate /
MBh, 9, 56, 54.2 amarṣād bharataśreṣṭha putraste samakupyata //
MBh, 9, 56, 56.1 tataḥ sa bharataśreṣṭho gadāpāṇir abhidravat /
MBh, 9, 57, 40.2 mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha //
MBh, 9, 57, 49.2 antarikṣe mahānādaḥ śrūyate bharatarṣabha //
MBh, 9, 57, 57.2 āvignamanasaḥ sarve babhūvur bharatarṣabha //
MBh, 9, 61, 8.2 sthitaḥ priyahite nityam atīva bharatarṣabha //
MBh, 9, 61, 9.2 athāham avarokṣyāmi paścād bharatasattama //
MBh, 9, 61, 32.1 te prāpya dhanam akṣayyaṃ tvadīyaṃ bharatarṣabha /
MBh, 9, 62, 7.3 tat te 'haṃ sampravakṣyāmi yathāvad bharatarṣabha //
MBh, 9, 62, 50.2 śivena pāṇḍavān dhyāhi namaste bharatarṣabha //
MBh, 9, 62, 51.2 bhaktir bharataśārdūla snehaścāpi svabhāvataḥ //
MBh, 9, 62, 53.2 sa śocan bharataśreṣṭha na śāntim adhigacchati //
MBh, 9, 64, 13.2 uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram //
MBh, 9, 64, 16.2 nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha //
MBh, 10, 8, 87.2 tṛptāni vyanadann uccair mudā bharatasattama //
MBh, 10, 8, 107.2 patitair abhavat kīrṇā medinī bharatarṣabha //
MBh, 10, 9, 18.2 taṃ śayānaṃ nṛpaśreṣṭhaṃ tato bharatasattama /
MBh, 10, 12, 3.1 bhīmaḥ priyaste sarvebhyo bhrātṛbhyo bharatarṣabha /
MBh, 10, 12, 16.2 yācamānaḥ prayatnena matto 'straṃ bharatarṣabha //
MBh, 10, 13, 10.1 te samārchannaravyāghrāḥ kṣaṇena bharatarṣabha /
MBh, 10, 14, 12.1 nāradaḥ sa ca dharmātmā bharatānāṃ pitāmahaḥ /
MBh, 10, 17, 8.1 vedāhaṃ hi mahādevaṃ tattvena bharatarṣabha /
MBh, 11, 5, 16.1 bhūyo bhūyaḥ samīhante madhūni bharatarṣabha /
MBh, 11, 7, 6.1 so 'yaṃ lokasamāvarto martyānāṃ bharatarṣabha /
MBh, 11, 9, 3.1 kṣipram ānaya gāndhārīṃ sarvāśca bharatastriyaḥ /
MBh, 11, 10, 4.2 sarvam anyat parikṣīṇaṃ sainyaṃ te bharatarṣabha //
MBh, 11, 11, 5.1 sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama /
MBh, 11, 11, 24.1 tvāṃ krodhavaśam āpannaṃ viditvā bharatarṣabha /
MBh, 11, 16, 14.1 adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ /
MBh, 11, 16, 19.1 amūstvabhisamāgamya smarantyo bharatarṣabhān /
MBh, 11, 16, 53.2 dṛṣṭvā kāścinna jānanti bhartṝn bharatayoṣitaḥ //
MBh, 11, 19, 6.2 adyāpi na jahātyenaṃ lakṣmīr bharatasattamam //
MBh, 11, 24, 4.1 diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam /
MBh, 11, 25, 42.2 striyaḥ paripatiṣyanti yathaitā bharatastriyaḥ //
MBh, 12, 1, 1.3 viduro dhṛtarāṣṭraśca sarvāśca bharatastriyaḥ //
MBh, 12, 4, 1.3 duryodhanena sahito mumude bharatarṣabha //
MBh, 12, 10, 2.2 vināśe dhārtarāṣṭrāṇāṃ kiṃ phalaṃ bharatarṣabha //
MBh, 12, 11, 1.3 tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha //
MBh, 12, 12, 13.1 iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha /
MBh, 12, 13, 13.2 tad viddhi pṛthivīpāla bhaktyā bharatasattama //
MBh, 12, 14, 35.1 sāhaṃ sarvādhamā loke strīṇāṃ bharatasattama /
MBh, 12, 16, 23.1 tasmād adyaiva gantavyaṃ yuddhasya bharatarṣabha /
MBh, 12, 22, 5.2 vadhaśca bharataśreṣṭha kāle śastreṇa saṃyuge //
MBh, 12, 22, 8.1 sa bhavān sarvadharmajñaḥ sarvātmā bharatarṣabha /
MBh, 12, 22, 15.1 bhavitavyaṃ tathā tacca yad vṛttaṃ bharatarṣabha /
MBh, 12, 25, 3.1 tān ime bharataśreṣṭha prāpnuvantu mahārathāḥ /
MBh, 12, 29, 40.1 bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma /
MBh, 12, 29, 42.2 iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā //
MBh, 12, 29, 43.1 bharatasya mahat karma sarvarājasu pārthivāḥ /
MBh, 12, 29, 44.2 sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau //
MBh, 12, 32, 4.1 tat pramāṇaṃ pramāṇānāṃ śāśvataṃ bharatarṣabha /
MBh, 12, 37, 43.2 samāsena mahaddhyetacchrotavyaṃ bharatarṣabha //
MBh, 12, 38, 13.2 rāmād astrāṇi śakrācca prāptavān bharatarṣabha //
MBh, 12, 39, 47.2 cārvāko nṛpatiśreṣṭha mā śuco bharatarṣabha //
MBh, 12, 47, 1.2 śaratalpe śayānastu bharatānāṃ pitāmahaḥ /
MBh, 12, 49, 40.1 jamadagnidhenvāste vatsam āninyur bharatarṣabha /
MBh, 12, 49, 61.2 avartanta dvijāgryāṇāṃ dāreṣu bharatarṣabha //
MBh, 12, 54, 6.1 te 'bhigamya mahātmāno bharatānāṃ pitāmaham /
MBh, 12, 54, 39.2 vidvāñ jijñāsamānaistvaṃ prabrūhi bharatarṣabha //
MBh, 12, 56, 8.2 prabrūhi bharataśreṣṭha tvaṃ hi buddhimatāṃ varaḥ //
MBh, 12, 59, 11.1 etad icchāmyahaṃ sarvaṃ tattvena bharatarṣabha /
MBh, 12, 59, 33.1 trayī cānvīkṣikī caiva vārtā ca bharatarṣabha /
MBh, 12, 59, 46.2 śastrāṇāṃ pāyanajñānaṃ tathaiva bharatarṣabha //
MBh, 12, 59, 60.1 mṛgayākṣāstathā pānaṃ striyaśca bharatarṣabha /
MBh, 12, 59, 68.2 vṛttir bharataśārdūla nityaṃ caivānvavekṣaṇam //
MBh, 12, 59, 141.2 kārtsnyena bharataśreṣṭha kim anyad iha vartatām //
MBh, 12, 60, 3.2 kena paurāśca bhṛtyāśca vardhante bharatarṣabha //
MBh, 12, 62, 2.3 varṇāstān anuvartante trayo bharatasattama //
MBh, 12, 63, 23.1 na caitannaiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha /
MBh, 12, 64, 2.1 sarvāṇyetāni dharmāṇi kṣātre bharatasattama /
MBh, 12, 68, 1.2 kim āhur daivataṃ viprā rājānaṃ bharatarṣabha /
MBh, 12, 69, 11.1 cārāṃśca vidyāt prahitān pareṇa bharatarṣabha /
MBh, 12, 70, 31.1 yasyāṃ bhavanti bhūtāni tad viddhi bharatarṣabha /
MBh, 12, 78, 1.2 keṣāṃ rājā prabhavati vittasya bharatarṣabha /
MBh, 12, 79, 3.3 brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha //
MBh, 12, 88, 1.3 samyag jijñāsamānāya prabrūhi bharatarṣabha //
MBh, 12, 88, 7.2 mahāntaṃ bharataśreṣṭha susphītajanasaṃkulam /
MBh, 12, 91, 18.2 dharmaḥ śreyaskaratamo rājñāṃ bharatasattama //
MBh, 12, 92, 6.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 12, 92, 53.2 ātiṣṭha divyaṃ panthānam ahnāya bharatarṣabha //
MBh, 12, 97, 2.2 sādayatyeṣa rājānaṃ mahīṃ ca bharatarṣabha //
MBh, 12, 98, 1.2 kṣatradharmānna pāpīyān dharmo 'sti bharatarṣabha /
MBh, 12, 98, 2.2 vidvañ jijñāsamānāya prabrūhi bharatarṣabha //
MBh, 12, 101, 1.2 yathā jayārthinaḥ senāṃ nayanti bharatarṣabha /
MBh, 12, 108, 10.2 gaṇānāṃ ca kulānāṃ ca rājñāṃ ca bharatarṣabha /
MBh, 12, 108, 22.2 nayantyarivaśaṃ sadyo gaṇān bharatasattama //
MBh, 12, 110, 1.3 vidvañ jijñāsamānāya prabrūhi bharatarṣabha //
MBh, 12, 113, 12.2 abhakṣayat tato grīvām uṣṭrasya bharatarṣabha //
MBh, 12, 114, 1.2 rājā rājyam anuprāpya durbalo bharatarṣabha /
MBh, 12, 116, 13.3 labdhuṃ labdhvā cāpi sadā rakṣituṃ bharatarṣabha //
MBh, 12, 120, 2.2 praṇayaṃ rājadharmāṇāṃ prabrūhi bharatarṣabha //
MBh, 12, 121, 5.1 etad icchāmyahaṃ jñātuṃ tattvena bharatarṣabha /
MBh, 12, 128, 5.2 guhyaṃ mā dharmam aprākṣīr atīva bharatarṣabha /
MBh, 12, 128, 6.1 dharmo hyaṇīyān vacanād buddheśca bharatarṣabha /
MBh, 12, 131, 8.3 īdṛśasya kuto rājñaḥ sukhaṃ bharatasattama //
MBh, 12, 136, 1.2 sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha /
MBh, 12, 136, 2.1 tad icchāmi parāṃ buddhiṃ śrotuṃ bharatasattama /
MBh, 12, 136, 7.1 kathaṃ mitram ariṃ caiva vindeta bharatarṣabha /
MBh, 12, 136, 117.3 jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha //
MBh, 12, 137, 109.2 mayoktaṃ bharataśreṣṭha kim anyacchrotum icchasi //
MBh, 12, 139, 10.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 12, 139, 57.1 viśvāmitrastato rājann ityukto bharatarṣabha /
MBh, 12, 140, 33.2 iti śakro 'bravīd dhīmān āpatsu bharatarṣabha //
MBh, 12, 141, 2.3 arhaḥ praṣṭuṃ bhavāṃścaiva praśnaṃ bharatasattama //
MBh, 12, 141, 7.2 bhārgavaṃ paripapraccha praṇato bharatarṣabha //
MBh, 12, 142, 36.2 babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ //
MBh, 12, 145, 12.2 jagāma paramāṃ siddhiṃ tadā bharatasattama //
MBh, 12, 146, 1.2 abuddhipūrvaṃ yaḥ pāpaṃ kuryād bharatasattama /
MBh, 12, 149, 115.2 babhūvur bharataśreṣṭha prasādācchaṃkarasya vai //
MBh, 12, 150, 1.3 saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca //
MBh, 12, 150, 6.2 abhigamyābravīd enaṃ nārado bharatarṣabha //
MBh, 12, 152, 1.3 etad icchāmyahaṃ jñātuṃ tattvena bharatarṣabha //
MBh, 12, 157, 1.2 yataḥ prabhavati krodhaḥ kāmaśca bharatarṣabha /
MBh, 12, 157, 5.2 iti martyo vijānīyāt satataṃ bharatarṣabha //
MBh, 12, 158, 13.1 eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ /
MBh, 12, 159, 3.1 anyatra dakṣiṇā yā tu deyā bharatasattama /
MBh, 12, 160, 74.1 bharataścāpi dauḥṣantir lebhe bhūmiśayād asim /
MBh, 12, 160, 86.2 aser utpattisaṃsargo yathāvad bharatarṣabha //
MBh, 12, 165, 12.2 bhūmau varakuthāstīrṇāḥ preṣyair bharatasattama //
MBh, 12, 168, 3.2 sa tam evābhijānāti nānyaṃ bharatasattama //
MBh, 12, 200, 2.2 tattvena bharataśreṣṭha śrotum icchāmi keśavam //
MBh, 12, 200, 5.1 keśavo bharataśreṣṭha bhagavān īśvaraḥ prabhuḥ /
MBh, 12, 200, 19.2 so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ //
MBh, 12, 200, 32.2 padbhyāṃ śūdraśataṃ caiva keśavo bharatarṣabha //
MBh, 12, 200, 35.1 na caiṣāṃ maithuno dharmo babhūva bharatarṣabha /
MBh, 12, 200, 42.2 tretāprabhṛti vartante te janā bharatarṣabha //
MBh, 12, 200, 45.2 śāśvatatvaṃ mahābāho yathāvad bharatarṣabha //
MBh, 12, 201, 1.2 ke pūrvam āsan patayaḥ prajānāṃ bharatarṣabha /
MBh, 12, 201, 2.2 śrūyatāṃ bharataśreṣṭha yanmā tvaṃ paripṛcchasi /
MBh, 12, 202, 2.2 tanme sarvaṃ yathātattvaṃ prabrūhi bharatarṣabha //
MBh, 12, 202, 20.2 yogam āsthāya bhagavāṃstadā bharatasattama //
MBh, 12, 220, 2.1 tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha /
MBh, 12, 223, 2.2 atra te vartayiṣyāmi pṛcchato bharatarṣabha /
MBh, 12, 250, 21.1 tato jagāma sā kanyā kauśikīṃ bharatarṣabha /
MBh, 12, 263, 17.2 niṣpatya patito bhūmau devānāṃ bharatarṣabha //
MBh, 12, 265, 3.2 prāpya tāñ jāyate kāmo dveṣo vā bharatarṣabha //
MBh, 12, 272, 4.1 kathaṃ vinihato vṛtraḥ śakreṇa bharatarṣabha /
MBh, 12, 272, 5.1 etanme saṃśayaṃ brūhi pṛcchato bharatarṣabha /
MBh, 12, 272, 17.1 vimānāgryair mahārāja siddhāśca bharatarṣabha /
MBh, 12, 273, 8.2 vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha //
MBh, 12, 273, 12.1 kapālamālinī caiva kṛśā ca bharatarṣabha /
MBh, 12, 273, 13.2 vajriṇaṃ mṛgayāmāsa tadā bharatasattama //
MBh, 12, 273, 19.1 gṛhīta eva tu tayā devendro bharatarṣabha /
MBh, 12, 273, 20.2 brahmā saṃcintayāmāsa tadā bharatasattama //
MBh, 12, 273, 45.3 svāni sthānāni samprāpya remire bharatarṣabha //
MBh, 12, 274, 41.2 pṛthivī vyacalad rājann atīva bharatarṣabha //
MBh, 12, 278, 38.2 caritaṃ bharataśreṣṭha yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 289, 26.1 ātmanāṃ ca sahasrāṇi bahūni bharatarṣabha /
MBh, 12, 289, 30.2 nidarśanāni sūkṣmāṇi śṛṇu me bharatarṣabha //
MBh, 12, 289, 50.2 na kaścid vrajati hyasmin kṣemeṇa bharatarṣabha //
MBh, 12, 290, 35.1 sāttvikānāṃ ca jantūnāṃ kutsitaṃ bharatarṣabha /
MBh, 12, 290, 80.3 buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha /
MBh, 12, 290, 101.2 abhijñānāni tasyāhur mataṃ hi bharatarṣabha //
MBh, 12, 307, 1.2 aiśvaryaṃ vā mahat prāpya dhanaṃ vā bharatarṣabha /
MBh, 12, 320, 39.1 iti janma gatiścaiva śukasya bharatarṣabha /
MBh, 12, 322, 14.1 ye vimuktā bhavantīha narā bharatasattama /
MBh, 12, 340, 3.2 sa tam evābhijānāti nānyaṃ bharatasattama //
MBh, 12, 353, 4.2 kathitā bharataśreṣṭha pṛṣṭenākliṣṭakarmaṇā //
MBh, 13, 2, 26.1 etad rājño vacaḥ śrutvā viprāste bharatarṣabha /
MBh, 13, 3, 17.1 kim etad iti tattvena prabrūhi bharatarṣabha /
MBh, 13, 3, 19.1 sthāne mataṃgo brāhmaṇyaṃ nālabhad bharatarṣabha /
MBh, 13, 4, 2.1 bharatasyānvaye caivājamīḍho nāma pārthivaḥ /
MBh, 13, 4, 2.2 babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ varaḥ //
MBh, 13, 4, 60.1 etat te sarvam ākhyātaṃ tattvena bharatarṣabha /
MBh, 13, 7, 1.2 karmaṇāṃ me samastānāṃ śubhānāṃ bharatarṣabha /
MBh, 13, 8, 12.2 tvattaśca me priyatarā brāhmaṇā bharatarṣabha //
MBh, 13, 9, 5.2 niśamya bharataśreṣṭha buddhyā paramayuktayā //
MBh, 13, 9, 21.2 yadīcchecchobhanāṃ jātiṃ prāptuṃ bharatasattama //
MBh, 13, 9, 24.1 mahaddhi bharataśreṣṭha brāhmaṇastīrtham ucyate /
MBh, 13, 10, 5.1 nidarśanam idaṃ rājañ śṛṇu me bharatarṣabha /
MBh, 13, 10, 8.3 dīkṣitair bharataśreṣṭha yatāhāraiḥ kṛtātmabhiḥ //
MBh, 13, 10, 9.1 vedādhyayanaghoṣaiśca nāditaṃ bharatarṣabha /
MBh, 13, 10, 12.1 athāsya buddhir abhavat tapasye bharatarṣabha /
MBh, 13, 10, 17.3 niveśya bharataśreṣṭha niyamastho 'bhavat sukham //
MBh, 13, 10, 23.1 evaṃ sa bahuśastasya śūdrasya bharatarṣabha /
MBh, 13, 10, 24.1 atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha /
MBh, 13, 10, 25.1 bāḍham ityeva taṃ vipra uvāca bharatarṣabha /
MBh, 13, 10, 26.1 atha darbhāṃśca vanyāśca oṣadhīr bharatarṣabha /
MBh, 13, 10, 32.2 purohitakule vipra ājāto bharatarṣabha //
MBh, 13, 10, 36.1 sa taṃ purodhāya sukham avasad bharatarṣabha /
MBh, 13, 10, 40.1 tato 'bravīnnarendraṃ sa purodhā bharatarṣabha /
MBh, 13, 11, 1.2 kīdṛśe puruṣe tāta strīṣu vā bharatarṣabha /
MBh, 13, 19, 1.2 yad idaṃ sahadharmeti procyate bharatarṣabha /
MBh, 13, 23, 1.2 kim āhur bharataśreṣṭha pātraṃ viprāḥ sanātanam /
MBh, 13, 23, 7.1 brāhmaṇā bharataśreṣṭha satataṃ brahmavādinaḥ /
MBh, 13, 24, 12.1 ye bhāgā rakṣasāṃ proktāsta uktā bharatarṣabha /
MBh, 13, 24, 23.1 strīpūrvāḥ kāṇḍapṛṣṭhāśca yāvanto bharatarṣabha /
MBh, 13, 24, 24.1 śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha /
MBh, 13, 24, 28.1 sāvitrīṃ japate yastu trikālaṃ bharatarṣabha /
MBh, 13, 24, 30.1 akalkako hyatarkaśca brāhmaṇo bharatarṣabha /
MBh, 13, 24, 34.1 kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha /
MBh, 13, 24, 59.1 mahāphalavidhir dāne śrutaste bharatarṣabha /
MBh, 13, 24, 75.1 śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha /
MBh, 13, 24, 76.1 upādhyāyāṃśca bhṛtyāṃśca bhaktāṃśca bharatarṣabha /
MBh, 13, 24, 81.2 bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha //
MBh, 13, 24, 95.1 suvarṇasya ca dātāro gavāṃ ca bharatarṣabha /
MBh, 13, 26, 1.2 tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha /
MBh, 13, 26, 2.1 pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha /
MBh, 13, 26, 35.2 samāgacchanti māghyāṃ tu prayāge bharatarṣabha //
MBh, 13, 26, 36.2 snātvā tu bharataśreṣṭha nirmalaḥ svargam āpnuyāt //
MBh, 13, 27, 3.2 ājagmur bharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ //
MBh, 13, 32, 1.2 ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha /
MBh, 13, 33, 12.2 vividhācārayuktāśca brāhmaṇā bharatarṣabha //
MBh, 13, 34, 12.3 brāhmaṇo bharataśreṣṭha svadharmaṃ veda medhayā //
MBh, 13, 34, 16.2 bharadvājo vaitahavyān ailāṃśca bharatarṣabha //
MBh, 13, 34, 19.2 saṃvādaṃ vāsudevasya pṛthvyāśca bharatarṣabha //
MBh, 13, 38, 1.2 strīṇāṃ svabhāvam icchāmi śrotuṃ bharatasattama /
MBh, 13, 40, 3.1 pramadāśca yathā sṛṣṭā brahmaṇā bharatarṣabha /
MBh, 13, 40, 40.2 devaśarmā mahābhāgastato bharatasattama //
MBh, 13, 43, 23.1 etāḥ kṛtyāśca kāryāśca kṛtāśca bharatarṣabha /
MBh, 13, 44, 14.1 yasyāstu na bhaved bhrātā pitā vā bharatarṣabha /
MBh, 13, 44, 16.1 prajano hīyate tasyā ratiśca bharatarṣabha /
MBh, 13, 47, 26.1 evam etat samuddiṣṭaṃ dharmeṣu bharatarṣabha /
MBh, 13, 47, 52.1 vaiśyasya vartamānasya vaiśyāyāṃ bharatarṣabha /
MBh, 13, 47, 53.1 pañcadhā tu bhavet kāryaṃ vaiśyasvaṃ bharatarṣabha /
MBh, 13, 49, 17.1 anyatra kṣetrajaḥ putro lakṣyate bharatarṣabha /
MBh, 13, 50, 3.1 purā maharṣiścyavano bhārgavo bharatarṣabha /
MBh, 13, 50, 9.2 tataścordhvasthito dhīmān abhavad bharatarṣabha //
MBh, 13, 50, 13.2 matsyodakaṃ samāsādya tadā bharatasattama //
MBh, 13, 51, 41.2 ārohamāṇāṃstridivaṃ matsyāṃśca bharatarṣabha //
MBh, 13, 51, 43.2 param ityabravīt prītastadā bharatasattama //
MBh, 13, 53, 12.3 nāsūyāṃ cakratustau ca daṃpatī bharatarṣabha //
MBh, 13, 53, 52.2 pasparśāmṛtakalpābhyāṃ snehād bharatasattama //
MBh, 13, 56, 15.4 evam astviti dharmātmā tadā bharatasattama //
MBh, 13, 57, 9.2 saubhāgyaṃ caiva tapasā prāpyate bharatarṣabha //
MBh, 13, 57, 43.1 tato yudhiṣṭhiraḥ prāha pāṇḍavān bharatarṣabha /
MBh, 13, 58, 4.2 dattaṃ dātāram anveti yad dānaṃ bharatarṣabha //
MBh, 13, 58, 37.2 tvatto 'pi me priyatarā brāhmaṇā bharatarṣabha //
MBh, 13, 58, 40.1 so 'ham etādṛśāṃllokān dṛṣṭvā bharatasattama /
MBh, 13, 61, 93.2 mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 62, 1.3 guṇādhikebhyo viprebhyo dadyād bharatasattama //
MBh, 13, 62, 42.1 prāṇān dadāti bhūtānāṃ tejaśca bharatarṣabha /
MBh, 13, 65, 29.2 āsaptamaṃ tārayati kulaṃ bharatasattama //
MBh, 13, 65, 47.1 prāṇā vai prāṇinām ete procyante bharatarṣabha /
MBh, 13, 65, 61.2 sa vai brahmavidāṃ lokān prāpnuyād bharatarṣabha //
MBh, 13, 66, 3.2 hanta te vartayiṣyāmi yathāvad bharatarṣabha /
MBh, 13, 67, 27.1 dātavyāḥ satataṃ dīpāstasmād bharatasattama /
MBh, 13, 69, 16.1 kṛśaṃ ca bharate yā gaur mama putram apastanam /
MBh, 13, 69, 30.1 tatastasmin divaṃ prāpte nṛge bharatasattama /
MBh, 13, 73, 11.2 etat pitāmahenoktam indrāya bharatarṣabha /
MBh, 13, 74, 32.3 satyavantaḥ svargaloke modante bharatarṣabha //
MBh, 13, 75, 26.1 purūravā bharataścakravartī yasyānvaye bhāratāḥ sarva eva /
MBh, 13, 80, 3.1 na hi puṇyatamaṃ kiṃcid gobhyo bharatasattama /
MBh, 13, 80, 11.2 putrāyākathayat sarvaṃ tattvena bharatarṣabha //
MBh, 13, 80, 26.2 divyagandharasaiḥ puṣpaiḥ phalaiśca bharatarṣabha //
MBh, 13, 81, 2.3 gobhir nṛpeha saṃvādaṃ śriyā bharatasattama //
MBh, 13, 83, 16.2 pratigrahītā sākṣānme piteti bharatarṣabha //
MBh, 13, 83, 20.1 tato darbheṣu tat sarvam adadaṃ bharatarṣabha /
MBh, 13, 83, 22.1 prīyamāṇāstu mām ūcuḥ prītāḥ sma bharatarṣabha /
MBh, 13, 83, 25.1 tad idaṃ samyag ārabdhaṃ tvayādya bharatarṣabha /
MBh, 13, 83, 28.2 suvarṇadāne 'karavaṃ matiṃ bharatasattama //
MBh, 13, 90, 18.1 ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 96, 2.1 puṣkarārthaṃ kṛtaṃ stainyaṃ purā bharatasattama /
MBh, 13, 97, 1.2 yad idaṃ śrāddhadharmeṣu dīyate bharatarṣabha /
MBh, 13, 98, 18.1 chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye /
MBh, 13, 98, 19.2 apsarobhiśca satataṃ devaiśca bharatarṣabha //
MBh, 13, 98, 22.1 etat te bharataśreṣṭha mayā kārtsnyena kīrtitam /
MBh, 13, 98, 22.2 chatropānahadānasya phalaṃ bharatasattama //
MBh, 13, 99, 1.3 tad ahaṃ śrotum icchāmi tvatto 'dya bharatarṣabha //
MBh, 13, 100, 1.2 gārhasthyaṃ dharmam akhilaṃ prabrūhi bharatarṣabha /
MBh, 13, 100, 3.2 papraccha bharataśreṣṭha yad etat pṛcchase 'dya mām //
MBh, 13, 101, 1.2 ālokadānaṃ nāmaitat kīdṛśaṃ bharatarṣabha /
MBh, 13, 102, 1.2 śrutaṃ me bharataśreṣṭha puṣpadhūpapradāyinām /
MBh, 13, 103, 23.2 adṛṣṭenātha bhṛguṇā bhūtale bharatarṣabha //
MBh, 13, 104, 1.2 brāhmaṇasvāni ye mandā haranti bharatarṣabha /
MBh, 13, 104, 29.1 tasmād rakṣyaṃ tvayā putra brahmasvaṃ bharatarṣabha /
MBh, 13, 107, 122.2 parivādo na dharmāya procyate bharatarṣabha //
MBh, 13, 108, 1.2 yathā jyeṣṭhaḥ kaniṣṭheṣu vartate bharatarṣabha /
MBh, 13, 108, 19.1 jyeṣṭhā mātṛsamā cāpi bhaginī bharatarṣabha /
MBh, 13, 109, 5.2 svargaṃ puṇyaṃ ca labhate kathaṃ bharatasattama //
MBh, 13, 109, 8.2 upavāsavidhau śreṣṭhā ye guṇā bharatarṣabha //
MBh, 13, 109, 10.2 upavāsavidhiṃ puṇyam ācaṣṭa bharatarṣabha //
MBh, 13, 109, 33.2 dve cānye bharataśreṣṭha pravṛttim anuvartatā //
MBh, 13, 109, 54.2 sa gatvā strīśatākīrṇe ramate bharatarṣabha //
MBh, 13, 110, 134.1 eṣa te bharataśreṣṭha yajñānāṃ vidhir uttamaḥ /
MBh, 13, 110, 135.3 devadvijātipūjāyāṃ rato bharatasattama //
MBh, 13, 114, 2.3 śṛṇu saṃkīrtyamānāni ṣaḍ eva bharatarṣabha //
MBh, 13, 116, 51.1 asvargyam ayaśasyaṃ ca rakṣovad bharatarṣabha /
MBh, 13, 125, 1.3 prabrūhi bharataśreṣṭha yad atra vyatiricyate //
MBh, 13, 125, 3.1 guṇāṃstu śṛṇu me rājan sāntvasya bharatarṣabha /
MBh, 13, 126, 3.2 śāstā ca na hi naḥ kaścit tvām ṛte bharatarṣabha //
MBh, 13, 144, 2.2 śṛṇuṣvāvahito rājan dvijānāṃ bharatarṣabha /
MBh, 13, 144, 49.1 ityahaṃ raukmiṇeyasya pṛcchato bharatarṣabha /
MBh, 13, 144, 51.2 yacca mām āha bhīṣmo 'yaṃ tat satyaṃ bharatarṣabha //
MBh, 13, 146, 5.1 ātmano 'rdhaṃ tu tasyāgnir ucyate bharatarṣabha /
MBh, 13, 147, 21.1 sadaiva bharataśreṣṭha mā te bhūd atra saṃśayaḥ /
MBh, 13, 149, 3.2 nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama //
MBh, 13, 151, 42.2 duḥṣanto bharataścaiva cakravartī mahāyaśāḥ //
MBh, 13, 153, 18.1 abravīd bharataśreṣṭhaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 13, 154, 7.2 samayujyata lokaiḥ svair bharatānāṃ kulodvahaḥ //
MBh, 13, 154, 16.2 kṛṣṇena bharatastrībhir ye ca paurāḥ samāgatāḥ //
MBh, 14, 3, 10.1 yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ /
MBh, 14, 11, 19.1 tato vṛtraṃ śarīrasthaṃ jaghāna bharatarṣabha /
MBh, 14, 12, 11.3 tasmād abhyupagantavyaṃ yuddhāya bharatarṣabha //
MBh, 14, 15, 30.3 stūyamānaśca satataṃ bandibhir bharatarṣabha //
MBh, 14, 16, 15.1 asmābhiḥ paripṛṣṭaśca yad āha bharatarṣabha /
MBh, 14, 19, 52.1 surahasyam idaṃ proktaṃ devānāṃ bharatarṣabha /
MBh, 14, 19, 58.3 ataḥ paraṃ sukhaṃ tvanyat kiṃ nu syād bharatarṣabha //
MBh, 14, 50, 49.1 mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho /
MBh, 14, 51, 5.2 punar evābravīd vākyam idaṃ bharatasattama //
MBh, 14, 51, 27.2 subhadrādyāśca tāḥ sarvā bharatānāṃ striyastathā /
MBh, 14, 52, 1.2 tathā prayāntaṃ vārṣṇeyaṃ dvārakāṃ bharatarṣabhāḥ /
MBh, 14, 52, 14.2 api sā saphalā kṛṣṇa kṛtā te bharatān prati //
MBh, 14, 56, 19.1 uttaṅkastu tathoktaḥ sa jagāma bharatarṣabha /
MBh, 14, 57, 56.1 evaṃprabhāvaḥ sa munir uttaṅko bharatarṣabha /
MBh, 14, 58, 14.1 tadā ca kṛṣṇasāṃnidhyam āsādya bharatarṣabha /
MBh, 14, 63, 7.3 śive deśe same caiva tadā bharatasattama //
MBh, 14, 68, 2.2 cukrośa kuntī duḥkhārtā sarvāśca bharatastriyaḥ //
MBh, 14, 68, 5.1 pratilabhya tu sā saṃjñām uttarā bharatarṣabha /
MBh, 14, 68, 24.1 ityukto vāsudevena sa bālo bharatarṣabha /
MBh, 14, 69, 4.1 babhūvur muditā rājaṃstatastā bharatastriyaḥ /
MBh, 14, 69, 5.2 striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ //
MBh, 14, 69, 7.3 kuruvaṃśastavākhyābhir āśīrbhir bharatarṣabha //
MBh, 14, 70, 6.2 kuntīṃ ca rājaśārdūla tadā bharatasattamāḥ //
MBh, 14, 72, 16.1 evamādyā manuṣyāṇāṃ strīṇāṃ ca bharatarṣabha /
MBh, 14, 73, 23.2 indrasyevāyudhasyāsīd rūpaṃ bharatasattama //
MBh, 14, 74, 2.2 yuyudhe bharataśreṣṭha vajradatto mahīpatiḥ //
MBh, 14, 75, 1.2 evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha /
MBh, 14, 76, 20.2 loke 'smin bharataśreṣṭha tad adbhutam ivābhavat //
MBh, 14, 77, 25.1 eṣa te bharataśreṣṭha svasrīyasyātmajaḥ śiśuḥ /
MBh, 14, 77, 46.1 krameṇa sa hayastvevaṃ vicaran bharatarṣabha /
MBh, 14, 78, 13.2 manaścakre mahātejā yuddhāya bharatarṣabha //
MBh, 14, 80, 18.1 yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ /
MBh, 14, 82, 32.2 bhāryābhyām abhyanujñātaḥ prāyād bharatasattamaḥ //
MBh, 14, 83, 11.2 cakāra moghāṃstān bāṇān ayatnād bharatarṣabha //
MBh, 14, 84, 16.2 parayā bharataśreṣṭhaṃ pūjayā samavasthitau /
MBh, 14, 87, 14.2 gṛhītvā dhanam ājagmur bahūni bharatarṣabha //
MBh, 14, 90, 26.1 tato yūpocchraye prāpte ṣaḍ bailvān bharatarṣabha /
MBh, 14, 91, 3.2 śrapayāmāsur avyagrāḥ śāstravad bharatarṣabha //
MBh, 14, 91, 8.2 abravīd bharataśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram //
MBh, 14, 91, 37.2 rasālākardamāḥ kulyā babhūvur bharatarṣabha //
MBh, 14, 91, 41.2 vipāpmā bharataśreṣṭhaḥ kṛtārthaḥ prāviśat puram //
MBh, 14, 92, 3.2 dīnāndhakṛpaṇe cāpi tadā bharatasattama //
MBh, 14, 95, 11.2 na vavarṣa sahasrākṣastadā bharatasattama //
MBh, 15, 5, 21.1 ucitaṃ naḥ kule tāta sarveṣāṃ bharatarṣabha /
MBh, 15, 7, 11.2 anujānīhi māṃ rājaṃstāpasye bharatarṣabha //
MBh, 15, 10, 8.1 sarve tvātyayikāḥ kālāḥ kāryāṇāṃ bharatarṣabha /
MBh, 15, 11, 11.1 saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha /
MBh, 15, 13, 4.3 kaunteyaṃ samanujñātum iyeṣa bharatarṣabha //
MBh, 15, 13, 21.2 bāṣpasaṃdigdhayā vācā rurudur bharatarṣabha //
MBh, 15, 15, 23.2 kurusaṃvaraṇādīnāṃ bharatasya ca dhīmataḥ //
MBh, 15, 16, 12.2 veda puṇyaṃ ca kārtsnyena samyag bharatasattama //
MBh, 15, 16, 17.1 apyamitre dayāvāṃśca śuciśca bharatarṣabha /
MBh, 15, 16, 23.2 kuru kāryāṇi dharmyāṇi namaste bharatarṣabha //
MBh, 15, 16, 26.2 prāñjaliḥ pūjayāmāsa taṃ janaṃ bharatarṣabha //
MBh, 15, 17, 14.2 arhastvam asi dātuṃ vai nādātuṃ bharatarṣabha /
MBh, 15, 18, 8.1 kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham /
MBh, 15, 20, 17.2 babhūva putrapautrāṇām anṛṇo bharatarṣabha //
MBh, 15, 22, 7.1 so 'bravīnmātaraṃ kuntīm upetya bharatarṣabha /
MBh, 15, 25, 2.2 kṣatraviṭśūdrasaṃghāśca bahavo bharatarṣabha //
MBh, 15, 29, 13.1 anityāḥ khalu martyānāṃ gatayo bharatarṣabha /
MBh, 15, 29, 18.1 ityuktaḥ sa nṛpo devyā pāñcālyā bharatarṣabha /
MBh, 15, 30, 1.2 ājñāpayāmāsa tataḥ senāṃ bharatasattamaḥ /
MBh, 15, 30, 13.2 śuśubhe pāṇḍavaṃ sainyaṃ tat tadā bharatarṣabha //
MBh, 15, 30, 18.2 viveśa sumahānādair āpūrya bharatarṣabha //
MBh, 15, 32, 1.2 sa taiḥ saha naravyāghrair bhrātṛbhir bharatarṣabha /
MBh, 15, 33, 5.1 kaccit te parituṣyanti śīlena bharatarṣabha /
MBh, 15, 35, 23.1 tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha /
MBh, 15, 40, 21.2 mumude bharataśreṣṭha prasādāt tasya vai muneḥ //
MBh, 15, 41, 1.2 tataste bharataśreṣṭhāḥ samājagmuḥ parasparam /
MBh, 15, 41, 9.2 parasparaṃ samāgamya yodhānāṃ bharatarṣabha //
MBh, 15, 43, 10.1 snātvā ca bharataśreṣṭhaḥ so ''stīkam idam abravīt /
MBh, 15, 44, 22.1 rājanītiḥ subahuśaḥ śrutā te bharatarṣabha /
MBh, 15, 45, 35.2 tayośca devyor ubhayor dṛṣṭāni bharatarṣabha //
MBh, 15, 47, 3.2 samutsṛjya yathākāmaṃ jagmur bharatasattama //
MBh, 15, 47, 5.2 tenāgninā samāyuktaḥ svenaiva bharatarṣabha //
MBh, 15, 47, 10.3 niryayau saha sodaryaiḥ sadāro bharatarṣabha //
MBh, 16, 8, 28.2 jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha //
MBh, 16, 9, 6.1 na tvā pratyabhijānāmi kim idaṃ bharatarṣabha /
MBh, 16, 9, 36.2 etacchreyo hi vo manye paramaṃ bharatarṣabha //
MBh, 17, 1, 13.2 śiṣyaṃ parikṣitaṃ tasmai dadau bharatasattamaḥ //
MBh, 17, 1, 20.1 vidhivat kārayitveṣṭiṃ naiṣṭhikīṃ bharatarṣabha /
MBh, 17, 1, 30.2 draupadī yoṣitāṃ śreṣṭhā yayau bharatasattama //
MBh, 17, 1, 41.1 tato 'gnir bharataśreṣṭha tatraivāntaradhīyata /
MBh, 17, 1, 42.2 jagmur bharataśārdūla diśaṃ dakṣiṇapaścimam //
MBh, 17, 1, 44.1 udīcīṃ punar āvṛttya yayur bharatasattamāḥ /
MBh, 17, 3, 5.3 kṛṣṇayā sahitān sarvān mā śuco bharatarṣabha //
MBh, 17, 3, 6.1 nikṣipya mānuṣaṃ dehaṃ gatās te bharatarṣabha /
MBh, 17, 3, 21.2 prāpto 'si bharataśreṣṭha divyāṃ gatim anuttamām //
MBh, 18, 3, 25.2 dauḥṣantir yatra bharatastatra tvaṃ vihariṣyasi //
MBh, 18, 3, 37.2 ehyehi bharataśreṣṭha paśya gaṅgāṃ trilokagām //
MBh, 18, 5, 7.3 śṛṇu guhyam idaṃ rājan devānāṃ bharatarṣabha /
MBh, 18, 5, 9.2 aṣṭāveva hi dṛśyante vasavo bharatarṣabha //
MBh, 18, 5, 38.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
Rāmāyaṇa
Rām, Bā, 1, 20.3 vivāsanaṃ ca rāmasya bharatasyābhiṣecanam //
Rām, Bā, 1, 29.1 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ /
Rām, Bā, 1, 30.2 nivartayāmāsa tato bharataṃ bharatāgrajaḥ //
Rām, Bā, 3, 9.1 vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā /
Rām, Bā, 3, 27.2 ayodhyāyāś ca gamanaṃ bharatena samāgamam //
Rām, Bā, 4, 24.2 uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā //
Rām, Bā, 17, 8.1 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ /
Rām, Bā, 17, 11.2 jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam //
Rām, Bā, 17, 19.1 bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ /
Rām, Bā, 69, 24.1 yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ /
Rām, Bā, 69, 24.2 bharatāt tu mahātejā asito nāma jāyata //
Rām, Bā, 71, 6.1 bharatasya kumārasya śatrughnasya ca dhīmataḥ /
Rām, Bā, 71, 10.3 patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau //
Rām, Bā, 72, 2.1 putraḥ kekayarājasya sākṣād bharatamātulaḥ /
Rām, Bā, 72, 19.1 tam evam uktvā janako bharataṃ cābhyabhāṣata /
Rām, Ay, 1, 1.2 bharataṃ kekayīputram abravīd raghunandanaḥ //
Rām, Ay, 1, 3.1 śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ /
Rām, Ay, 1, 5.1 yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ /
Rām, Ay, 1, 8.2 ubhau bharataśatrughnau mahendravaruṇopamau //
Rām, Ay, 1, 11.1 gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ /
Rām, Ay, 4, 25.1 viproṣitaś ca bharato yāvad eva purād itaḥ /
Rām, Ay, 4, 26.1 kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ /
Rām, Ay, 7, 22.1 apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu /
Rām, Ay, 7, 30.1 rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye /
Rām, Ay, 8, 5.2 aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye //
Rām, Ay, 8, 9.1 bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param /
Rām, Ay, 8, 13.2 rājavaṃśāt tu bharataḥ kaikeyi parihāsyate //
Rām, Ay, 8, 18.1 dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam /
Rām, Ay, 8, 19.1 bāla eva hi mātulyaṃ bharato nāyitas tvayā /
Rām, Ay, 8, 21.2 rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ //
Rām, Ay, 8, 23.2 yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati //
Rām, Ay, 8, 25.2 pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi //
Rām, Ay, 8, 27.1 yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati /
Rām, Ay, 9, 2.2 yauvarājyena bharataṃ kṣipram evābhiṣecaye //
Rām, Ay, 9, 3.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ay, 9, 5.2 yathā te bharato rājyaṃ putraḥ prāpsyati kevalam //
Rām, Ay, 9, 7.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ay, 9, 15.1 tau varau yāca bhartāraṃ bharatasyābhiṣecanam /
Rām, Ay, 9, 23.2 bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ //
Rām, Ay, 9, 24.2 bharataś ca hatāmitras tava rājā bhaviṣyati //
Rām, Ay, 9, 35.2 abhiṣikte ca bharate rāghave ca vanaṃ gate //
Rām, Ay, 9, 45.2 vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim //
Rām, Ay, 10, 27.2 anenaivābhiṣekeṇa bharato me 'bhiṣicyatām //
Rām, Ay, 10, 29.1 bharato bhajatām adya yauvarājyam akaṇṭakam /
Rām, Ay, 16, 13.1 kaccin na kiṃcid bharate kumāre priyadarśane /
Rām, Ay, 16, 22.1 tatra me yācito rājā bharatasyābhiṣecanam /
Rām, Ay, 16, 26.1 bharataḥ kosalapure praśāstu vasudhām imām /
Rām, Ay, 16, 32.2 svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam //
Rām, Ay, 16, 33.2 hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ //
Rām, Ay, 16, 36.2 bharataṃ mātulakulād adyaiva nṛpaśāsanāt //
Rām, Ay, 16, 39.2 bharataṃ mātulakulād upāvartayituṃ narāḥ //
Rām, Ay, 16, 52.1 bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā /
Rām, Ay, 17, 16.1 bharatāya mahārājo yauvarājyaṃ prayacchati /
Rām, Ay, 18, 11.1 bharatasyātha pakṣyo vā yo vāsya hitam icchati /
Rām, Ay, 18, 12.2 kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana //
Rām, Ay, 19, 10.2 sutaṃ bharatam avyagram abhiṣecayitā tataḥ //
Rām, Ay, 21, 18.1 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 23, 22.2 pitrā me bharataś cāpi yauvarājye niyojitaḥ /
Rām, Ay, 23, 23.1 bharatasya samīpe te nāhaṃ kathyaḥ kadācana /
Rām, Ay, 23, 23.3 tasmān na te guṇāḥ kathyā bharatasyāgrato mama //
Rām, Ay, 23, 31.1 vipriyaṃ na ca kartavyaṃ bharatasya kadācana /
Rām, Ay, 28, 6.1 tavaiva tejasā vīra bharataḥ pūjayiṣyati /
Rām, Ay, 31, 30.2 mayā visṛṣṭā vasudhā bharatāya pradīyatām //
Rām, Ay, 31, 33.1 puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām /
Rām, Ay, 31, 34.1 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
Rām, Ay, 32, 8.1 bharataś ca mahābāhur ayodhyāṃ pālayiṣyati /
Rām, Ay, 32, 10.3 nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate //
Rām, Ay, 32, 22.2 sahaiva rājñā bharatena ca tvaṃ yathāsukhaṃ bhuṅkṣva cirāya rājyam //
Rām, Ay, 37, 4.2 vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā //
Rām, Ay, 37, 9.1 bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam /
Rām, Ay, 40, 6.2 matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām //
Rām, Ay, 41, 5.1 bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me /
Rām, Ay, 41, 6.1 bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ /
Rām, Ay, 42, 24.2 bharate saṃnisṛṣṭāḥ smaḥ saunike paśavo yathā //
Rām, Ay, 46, 25.1 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya /
Rām, Ay, 46, 25.2 āgataś cāpi bharataḥ sthāpyo nṛpamate pade //
Rām, Ay, 46, 26.1 bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca /
Rām, Ay, 46, 27.1 bharataś cāpi vaktavyo yathā rājani vartase /
Rām, Ay, 46, 53.2 bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt //
Rām, Ay, 47, 7.2 api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam //
Rām, Ay, 47, 11.1 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ /
Rām, Ay, 47, 14.2 kaikeyī saumya samprāptā rājyāya bharatasya ca //
Rām, Ay, 47, 18.2 paridadyā hi dharmajñe bharate mama mātaram //
Rām, Ay, 52, 15.1 bharataḥ kuśalaṃ vācyo vācyo madvacanena ca /
Rām, Ay, 55, 10.2 jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate //
Rām, Ay, 60, 19.1 narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram /
Rām, Ay, 61, 6.1 ubhau bharataśatrughnau kekayeṣu paraṃtapau /
Rām, Ay, 62, 2.2 bharato vasati bhrātrā śatrughnena samanvitaḥ //
Rām, Ay, 62, 6.2 tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama //
Rām, Ay, 62, 9.2 kṣipram ādāya rājñaś ca bharatasya ca gacchata /
Rām, Ay, 63, 1.2 bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ //
Rām, Ay, 63, 5.1 sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ /
Rām, Ay, 63, 6.1 tam abravīt priyasakho bharataṃ sakhibhir vṛtam /
Rām, Ay, 63, 7.1 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 64, 1.1 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ /
Rām, Ay, 64, 2.2 rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ //
Rām, Ay, 64, 5.2 dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān //
Rām, Ay, 64, 10.1 evam uktās tu te dūtā bharatena mahātmanā /
Rām, Ay, 64, 10.2 ūcuḥ sampraśritaṃ vākyam idaṃ taṃ bharataṃ tadā /
Rām, Ay, 64, 11.1 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata /
Rām, Ay, 64, 12.1 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ /
Rām, Ay, 64, 14.1 bharatenaivam uktas tu nṛpo mātāmahas tadā /
Rām, Ay, 64, 17.2 abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau //
Rām, Ay, 64, 19.2 dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ //
Rām, Ay, 64, 22.2 ratham āruhya bharataḥ śatrughnasahito yayau //
Rām, Ay, 64, 23.2 uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ //
Rām, Ay, 64, 24.1 balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ /
Rām, Ay, 65, 9.2 anujñāpyātha bharato vāhinīṃ tvarito yayau //
Rām, Ay, 65, 12.2 bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ //
Rām, Ay, 65, 26.1 ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ /
Rām, Ay, 66, 1.2 jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye //
Rām, Ay, 66, 3.2 bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau //
Rām, Ay, 66, 4.2 aṅke bharatam āropya praṣṭuṃ samupacakrame //
Rām, Ay, 66, 7.2 ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ //
Rām, Ay, 66, 15.1 tac chrutvā bharato vākyaṃ dharmābhijanavāñśuciḥ /
Rām, Ay, 66, 36.1 tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā /
Rām, Ay, 67, 1.2 bharato duḥkhasaṃtapta idaṃ vacanam abravīt //
Rām, Ay, 67, 15.1 ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām /
Rām, Ay, 68, 1.1 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā /
Rām, Ay, 69, 1.1 tathaiva krośatas tasya bharatasya mahātmanaḥ /
Rām, Ay, 69, 2.1 āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ /
Rām, Ay, 69, 2.2 tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam //
Rām, Ay, 69, 3.2 pratasthe bharato yatra vepamānā vicetanā //
Rām, Ay, 69, 4.2 pratasthe bharato yatra kausalyāyā niveśanam //
Rām, Ay, 69, 5.1 tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau /
Rām, Ay, 69, 6.1 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā /
Rām, Ay, 69, 12.1 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā /
Rām, Ay, 69, 30.2 bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt //
Rām, Ay, 70, 1.1 tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam /
Rām, Ay, 70, 3.1 vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ /
Rām, Ay, 70, 10.1 evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasam /
Rām, Ay, 70, 12.1 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat /
Rām, Ay, 70, 23.1 kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca /
Rām, Ay, 71, 4.2 vilalāpa mahābāhur bharataḥ śokamūrchitaḥ //
Rām, Ay, 71, 11.1 śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam /
Rām, Ay, 71, 14.2 kva tāta bharataṃ hitvā vilapantaṃ gato bhavān //
Rām, Ay, 71, 20.1 tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau /
Rām, Ay, 71, 21.2 vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha //
Rām, Ay, 72, 1.2 bharataṃ śokasaṃtaptam idaṃ vacanam abravīt //
Rām, Ay, 72, 20.1 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt /
Rām, Ay, 72, 23.1 bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ /
Rām, Ay, 72, 25.1 śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā /
Rām, Ay, 73, 1.2 sametya rājakartāro bharataṃ vākyam abruvan //
Rām, Ay, 73, 5.1 rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat /
Rām, Ay, 73, 6.2 bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ //
Rām, Ay, 74, 15.1 yo niveśas tv abhipreto bharatasya mahātmanaḥ /
Rām, Ay, 74, 16.2 niveśaṃ sthāpayāmāsur bharatasya mahātmanaḥ //
Rām, Ay, 75, 1.1 tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ /
Rām, Ay, 75, 3.2 bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat //
Rām, Ay, 75, 4.1 tataḥ prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca /
Rām, Ay, 75, 7.1 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam /
Rām, Ay, 75, 13.1 tato bharatam āyāntaṃ śatakratum ivāmarāḥ /
Rām, Ay, 76, 1.1 tām āryagaṇasampūrṇāṃ bharataḥ pragrahāṃ sabhām /
Rām, Ay, 76, 3.2 idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt //
Rām, Ay, 76, 8.1 tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ /
Rām, Ay, 76, 19.1 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 76, 21.1 evam uktaḥ sumantras tu bharatena mahātmanā /
Rām, Ay, 76, 25.1 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau /
Rām, Ay, 76, 26.1 bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ /
Rām, Ay, 76, 27.2 guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā //
Rām, Ay, 76, 29.1 sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ /
Rām, Ay, 77, 1.2 prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā //
Rām, Ay, 77, 3.2 anvayur bharataṃ yāntam ikṣvākukulanandanam //
Rām, Ay, 77, 4.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 5.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 16.2 gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ //
Rām, Ay, 77, 17.2 sarve te vividhair yānaiḥ śanair bharatam anvayuḥ //
Rām, Ay, 77, 18.2 vyavātiṣṭhata sā senā bharatasyānuyāyinī //
Rām, Ay, 77, 19.2 bharataḥ sacivān sarvān abravīd vākyakovidaḥ //
Rām, Ay, 77, 23.2 uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam //
Rām, Ay, 78, 4.2 bharataḥ kaikeyīputro hantuṃ samadhigacchati //
Rām, Ay, 78, 8.1 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati /
Rām, Ay, 78, 9.2 abhicakrāma bharataṃ niṣādādhipatir guhaḥ //
Rām, Ay, 78, 10.2 bharatāyācacakṣe 'tha vinayajño vinītavat //
Rām, Ay, 78, 13.1 etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham /
Rām, Ay, 78, 14.2 āgamya bharataṃ prahvo guho vacanam abravīt //
Rām, Ay, 79, 1.1 evam uktas tu bharato niṣādādhipatiṃ guham /
Rām, Ay, 79, 3.2 abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ //
Rām, Ay, 79, 8.2 bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt //
Rām, Ay, 79, 11.1 sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam /
Rām, Ay, 79, 11.2 punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ //
Rām, Ay, 79, 14.1 evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā /
Rām, Ay, 79, 16.1 rāmacintāmayaḥ śoko bharatasya mahātmanaḥ /
Rām, Ay, 79, 21.1 guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ /
Rām, Ay, 79, 21.2 sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati //
Rām, Ay, 80, 1.2 bharatāyāprameyāya guho gahanagocaraḥ //
Rām, Ay, 81, 1.1 guhasya vacanaṃ śrutvā bharato bhṛśam apriyam /
Rām, Ay, 81, 4.1 tadavasthaṃ tu bharataṃ śatrughno 'nantarasthitaḥ /
Rām, Ay, 81, 5.1 tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ /
Rām, Ay, 81, 7.2 paripapraccha bharataṃ rudantī śokalālasā //
Rām, Ay, 81, 13.1 so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ /
Rām, Ay, 82, 1.1 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ /
Rām, Ay, 83, 1.2 bharataḥ kālyam utthāya śatrughnam idam abravīt //
Rām, Ay, 83, 4.2 āgamya prāñjaliḥ kāle guho bharatam abravīt //
Rām, Ay, 83, 6.2 rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt //
Rām, Ay, 83, 8.1 tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam /
Rām, Ay, 83, 13.1 tām āruroha bharataḥ śatrughnaś ca mahābalaḥ /
Rām, Ay, 83, 22.2 draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe //
Rām, Ay, 84, 5.1 samāgamya vasiṣṭhena bharatenābhivāditaḥ /
Rām, Ay, 84, 8.1 vasiṣṭho bharataś cainaṃ papracchatur anāmayam /
Rām, Ay, 84, 9.2 bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt //
Rām, Ay, 84, 14.1 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 84, 19.1 uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ /
Rām, Ay, 84, 22.1 tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ /
Rām, Ay, 85, 1.2 bharataṃ kaikayīputram ātithyena nyamantrayat //
Rām, Ay, 85, 2.1 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam /
Rām, Ay, 85, 3.1 athovāca bharadvājo bharataṃ prahasann iva /
Rām, Ay, 85, 6.1 bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam /
Rām, Ay, 85, 9.2 tathā tu cakre bharataḥ senāyāḥ samupāgamam //
Rām, Ay, 85, 33.2 veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ //
Rām, Ay, 85, 35.2 bharato mantribhiḥ sārdham abhyavartata rājavat //
Rām, Ay, 85, 38.2 upātiṣṭhanta bharataṃ bharadvājasya śāsanāt //
Rām, Ay, 85, 43.2 ete gandharvarājāno bharatasyāgrato jaguḥ //
Rām, Ay, 85, 44.2 upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt //
Rām, Ay, 85, 55.2 kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham //
Rām, Ay, 85, 57.2 bharatasyānuyātāraḥ svargo 'yam iti cābruvan //
Rām, Ay, 85, 74.2 dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā //
Rām, Ay, 86, 1.1 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ /
Rām, Ay, 86, 2.2 hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata //
Rām, Ay, 86, 4.1 tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca /
Rām, Ay, 86, 9.1 iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasam /
Rām, Ay, 86, 10.1 bharatārdhatṛtīyeṣu yojaneṣv ajane vane /
Rām, Ay, 86, 17.2 adūrād bharatasyaiva tasthau dīnamanās tadā //
Rām, Ay, 86, 18.1 tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ /
Rām, Ay, 86, 19.1 evam uktas tu bharato bharadvājena dhārmikaḥ /
Rām, Ay, 86, 27.1 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā /
Rām, Ay, 86, 28.1 na doṣeṇāvagantavyā kaikeyī bharata tvayā /
Rām, Ay, 86, 29.2 āmantrya bharataḥ sainyaṃ yujyatām ity acodayat //
Rām, Ay, 86, 34.2 āsthāya prayayau śrīmān bharataḥ saparicchadaḥ //
Rām, Ay, 86, 36.2 mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra //
Rām, Ay, 87, 4.1 sāgaraughanibhā senā bharatasya mahātmanaḥ /
Rām, Ay, 87, 6.2 uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam //
Rām, Ay, 87, 21.1 bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ /
Rām, Ay, 87, 22.1 te samālokya dhūmāgram ūcur bharatam āgatāḥ /
Rām, Ay, 87, 24.1 tac chrutvā bharatas teṣāṃ vacanaṃ sādhusaṃmatam /
Rām, Ay, 87, 26.2 bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt //
Rām, Ay, 87, 27.1 vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ /
Rām, Ay, 88, 17.2 pituś cānṛṇatā dharme bharatasya priyaṃ tathā //
Rām, Ay, 90, 1.1 tathā tatrāsatas tasya bharatasyopayāyinaḥ /
Rām, Ay, 90, 13.2 āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ //
Rām, Ay, 90, 17.1 api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat /
Rām, Ay, 90, 18.2 samprāpto 'yam arir vīra bharato vadhya eva me //
Rām, Ay, 90, 19.1 bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava /
Rām, Ay, 90, 25.2 sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ //
Rām, Ay, 91, 2.2 maheṣvāse mahāprājñe bharate svayam āgate //
Rām, Ay, 91, 3.1 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati /
Rām, Ay, 91, 4.1 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim /
Rām, Ay, 91, 4.2 īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase //
Rām, Ay, 91, 5.1 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ /
Rām, Ay, 91, 5.2 ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte //
Rām, Ay, 91, 7.2 vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām //
Rām, Ay, 91, 8.1 ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ /
Rām, Ay, 91, 15.1 bharatenātha saṃdiṣṭā sammardo na bhaved iti /
Rām, Ay, 91, 17.1 sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam /
Rām, Ay, 92, 2.2 bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt //
Rām, Ay, 92, 11.1 evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ /
Rām, Ay, 92, 14.1 taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ /
Rām, Ay, 93, 1.1 niviṣṭāyāṃ tu senāyām utsuko bharatas tadā /
Rām, Ay, 93, 3.2 rāmadarśanajas tarṣo bharatasyeva tasya ca //
Rām, Ay, 93, 4.1 gacchann evātha bharatas tāpasālayasaṃsthitām /
Rām, Ay, 93, 5.1 śālāyās tv agratas tasyā dadarśa bharatas tadā /
Rām, Ay, 93, 7.1 gacchan eva mahābāhur dyutimān bharatas tadā /
Rām, Ay, 93, 23.2 dadarśa bharatas tatra puṇyāṃ rāmaniveśane //
Rām, Ay, 93, 24.1 nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum /
Rām, Ay, 93, 28.1 taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ /
Rām, Ay, 93, 28.2 abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ //
Rām, Ay, 93, 36.2 pādāv aprāpya rāmasya papāta bharato rudan //
Rām, Ay, 93, 37.1 duḥkhābhitapto bharato rājaputro mahābalaḥ /
Rām, Ay, 94, 1.2 aṅke bharatam āropya paryapṛcchat samāhitaḥ //
Rām, Ay, 94, 3.1 cirasya bata paśyāmi dūrād bharatam āgatam /
Rām, Ay, 94, 29.2 yathoktavādī dūtas te kṛto bharata paṇḍitaḥ //
Rām, Ay, 94, 54.2 vibhajya kāle kālajña sarvān bharata sevase //
Rām, Ay, 95, 1.1 rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha /
Rām, Ay, 95, 8.2 rāghavo bharatenoktāṃ babhūva gatacetanaḥ //
Rām, Ay, 95, 9.1 vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ /
Rām, Ay, 95, 14.1 aho bharata siddhārtho yena rājā tvayānagha /
Rām, Ay, 95, 18.1 evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ /
Rām, Ay, 95, 19.2 bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim //
Rām, Ay, 95, 33.2 parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau //
Rām, Ay, 95, 35.1 vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ /
Rām, Ay, 95, 35.2 abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam /
Rām, Ay, 96, 26.2 janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam //
Rām, Ay, 96, 27.2 śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim //
Rām, Ay, 96, 28.1 kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati /
Rām, Ay, 96, 29.1 sa rāghavaḥ satyadhṛtiśca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ /
Rām, Ay, 97, 14.2 rāmasya śirasā pādau jagrāha bharataḥ punaḥ //
Rām, Ay, 97, 15.2 bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt //
Rām, Ay, 98, 3.2 bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt //
Rām, Ay, 98, 13.2 bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ //
Rām, Ay, 98, 14.2 rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān //
Rām, Ay, 98, 40.2 uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ //
Rām, Ay, 98, 69.1 tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ /
Rām, Ay, 98, 71.2 tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha //
Rām, Ay, 99, 1.1 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 99, 10.1 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum /
Rām, Ay, 99, 15.1 ayodhyāṃ gaccha bharata prakṛtīr anurañjaya /
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 99, 18.1 chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām /
Rām, Ay, 99, 19.2 catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam //
Rām, Ay, 100, 1.1 āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ /
Rām, Ay, 100, 17.2 rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ //
Rām, Ay, 101, 24.2 bharatasya kariṣyāmi vaco hitvā guror vacaḥ //
Rām, Ay, 102, 13.2 yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ //
Rām, Ay, 102, 14.1 bharatāt tu mahābāhor asito nāma jāyata /
Rām, Ay, 103, 7.1 bharatasya vacaḥ kurvan yācamānasya rāghava /
Rām, Ay, 103, 12.1 evam uktas tu rāmeṇa bharataḥ pratyanantaram /
Rām, Ay, 103, 16.2 kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi //
Rām, Ay, 103, 19.1 āsīnas tv eva bharataḥ paurajānapadaṃ janam /
Rām, Ay, 103, 24.1 athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt /
Rām, Ay, 103, 28.2 na tal lopayituṃ śakyaṃ mayā vā bharatena vā //
Rām, Ay, 103, 30.1 jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam /
Rām, Ay, 104, 4.2 bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ //
Rām, Ay, 104, 9.1 srastagātras tu bharataḥ sa vācā sajjamānayā /
Rām, Ay, 104, 14.1 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā /
Rām, Ay, 104, 20.1 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt /
Rām, Ay, 104, 22.2 prāyacchat sumahātejā bharatāya mahātmane //
Rām, Ay, 104, 23.1 sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit /
Rām, Ay, 105, 1.1 tataḥ śirasi kṛtvā tu pāduke bharatas tadā /
Rām, Ay, 105, 4.2 prayayau tasya pārśvena sasainyo bharatas tadā //
Rām, Ay, 105, 5.1 adūrāc citrakūṭasya dadarśa bharatas tadā /
Rām, Ay, 105, 7.1 tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt /
Rām, Ay, 105, 8.1 evam uktas tu bharato bharadvājena dhīmatā /
Rām, Ay, 105, 8.2 pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ //
Rām, Ay, 105, 15.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ay, 105, 19.2 bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ //
Rām, Ay, 105, 20.2 punar nivṛttā vistīrṇā bharatasyānuyāyinī //
Rām, Ay, 105, 23.2 bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt //
Rām, Ay, 106, 1.2 ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ //
Rām, Ay, 106, 19.1 bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ /
Rām, Ay, 107, 1.2 bharataḥ śokasaṃtapto gurūn idam athābravīt //
Rām, Ay, 107, 4.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ay, 107, 5.1 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā /
Rām, Ay, 107, 9.1 āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau /
Rām, Ay, 107, 11.2 prayayau bharate yāte sarve ca puravāsinaḥ //
Rām, Ay, 107, 12.1 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 107, 13.1 tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ /
Rām, Ay, 107, 19.1 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ /
Rām, Ay, 107, 20.2 nandigrāme 'vasad vīraḥ sasainyo bharatas tadā //
Rām, Ay, 107, 21.1 rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ /
Rām, Ay, 107, 22.2 bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat //
Rām, Ay, 108, 1.1 pratiprayāte bharate vasan rāmas tapovane /
Rām, Ay, 109, 2.1 iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ /
Rām, Ār, 2, 23.1 rājyakāme mama krodho bharate yo babhūva ha /
Rām, Ār, 15, 25.2 tapaś carati dharmātmā tvadbhaktyā bharataḥ pure //
Rām, Ār, 15, 31.1 jitaḥ svargas tava bhrātrā bharatena mahātmanā /
Rām, Ār, 15, 32.2 khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ //
Rām, Ār, 15, 33.1 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ /
Rām, Ār, 15, 35.2 tām evekṣvākunāthasya bharatasya kathāṃ kuru //
Rām, Ār, 15, 36.2 bharatasnehasaṃtaptā bāliśī kriyate punaḥ //
Rām, Ār, 41, 17.1 bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho /
Rām, Ār, 43, 22.2 mama hetoḥ praticchannaḥ prayukto bharatena vā //
Rām, Ār, 45, 7.2 mama pravrājanaṃ bhartur bharatasyābhiṣecanam /
Rām, Ār, 45, 12.2 bharatāya pradātavyam idaṃ rājyam akaṇṭakam //
Rām, Ār, 57, 16.1 saṃketād bharatena tvaṃ rāmaṃ samanugacchasi /
Rām, Ār, 62, 4.2 rājā devatvam āpanno bharatasya yathā śrutam //
Rām, Ki, 1, 4.2 bharatasya ca duḥkhena vaidehyā haraṇena ca //
Rām, Ki, 18, 7.1 tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ /
Rām, Ki, 18, 10.1 tasmin nṛpatiśārdūla bharate dharmavatsale /
Rām, Ki, 18, 11.2 bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi //
Rām, Ki, 18, 23.1 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ /
Rām, Ki, 18, 24.2 bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ //
Rām, Ki, 18, 25.1 vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara /
Rām, Ki, 18, 49.1 yā te narapate vṛttir bharate lakṣmaṇe ca yā /
Rām, Ki, 27, 35.2 āṣāḍhīm abhyupagato bharataḥ kosalādhipaḥ //
Rām, Ki, 42, 10.2 prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ //
Rām, Su, 11, 26.1 vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati /
Rām, Su, 11, 26.2 bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati //
Rām, Su, 34, 21.2 abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca //
Rām, Su, 34, 23.1 kaccid akṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ /
Rām, Su, 53, 14.1 etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ /
Rām, Su, 53, 21.1 trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā /
Rām, Yu, 39, 10.1 kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam /
Rām, Yu, 47, 103.1 tām āpatantīṃ bharatānujo 'strair jaghāna bāṇaiśca hutāgnikalpaiḥ /
Rām, Yu, 47, 106.2 śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ //
Rām, Yu, 59, 68.2 tān aprāptāñ śaraistīkṣṇaiścicheda bharatānujaḥ //
Rām, Yu, 103, 22.2 lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham //
Rām, Yu, 107, 4.1 āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm /
Rām, Yu, 107, 20.2 iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam //
Rām, Yu, 107, 24.2 kuru prasādaṃ dharmajña kaikeyyā bharatasya ca //
Rām, Yu, 108, 16.1 bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam /
Rām, Yu, 109, 6.1 taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam /
Rām, Yu, 109, 17.2 taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ //
Rām, Yu, 112, 2.3 kaccicca yukto bharato jīvantyapi ca mātaraḥ //
Rām, Yu, 112, 4.1 paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate /
Rām, Yu, 113, 6.1 ayodhyāyāśca te mārgaṃ pravṛttiṃ bharatasya ca /
Rām, Yu, 113, 7.1 bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama /
Rām, Yu, 113, 13.1 etacchrutvā yamākāraṃ bhajate bharatastataḥ /
Rām, Yu, 113, 14.1 jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca /
Rām, Yu, 113, 26.2 dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam //
Rām, Yu, 113, 37.1 evam ukto hanumatā bharataḥ kaikayīsutaḥ /
Rām, Yu, 113, 38.2 hanūmantam uvācedaṃ bharataḥ priyavādinam //
Rām, Yu, 113, 39.2 siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ //
Rām, Yu, 114, 46.1 tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ /
Rām, Yu, 115, 1.1 śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ /
Rām, Yu, 115, 4.1 bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā /
Rām, Yu, 115, 13.1 mālyamodakahastaiśca mantribhir bharato vṛtaḥ /
Rām, Yu, 115, 17.1 samīkṣya bharato vākyam uvāca pavanātmajam /
Rām, Yu, 115, 18.2 arthaṃ vijñāpayann eva bharataṃ satyavikramam //
Rām, Yu, 115, 28.1 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ /
Rām, Yu, 115, 30.1 tato vimānāgragataṃ bharato bhrātaraṃ tadā /
Rām, Yu, 115, 31.1 āropito vimānaṃ tad bharataḥ satyavikramaḥ /
Rām, Yu, 115, 32.2 aṅke bharatam āropya muditaḥ pariṣasvaje //
Rām, Yu, 115, 33.2 abhyavādayata prīto bharato nāma cābravīt //
Rām, Yu, 115, 35.2 kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā //
Rām, Yu, 115, 36.1 vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt /
Rām, Yu, 115, 42.1 pāduke te tu rāmasya gṛhītvā bharataḥ svayam /
Rām, Yu, 115, 43.1 abravīcca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ /
Rām, Yu, 115, 46.1 tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam /
Rām, Yu, 115, 47.1 tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ /
Rām, Yu, 115, 47.2 yayau tena vimānena sasainyo bharatāśramam //
Rām, Yu, 115, 48.1 bharatāśramam āsādya sasainyo rāghavastadā /
Rām, Yu, 116, 1.2 babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam //
Rām, Yu, 116, 12.1 bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ /
Rām, Yu, 116, 14.1 pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale /
Rām, Yu, 116, 25.1 jagrāha bharato raśmīñ śatrughnaś chatram ādade /
Rām, Yu, 116, 40.1 athābravīd rājaputro bharataṃ dharmiṇāṃ varam /
Rām, Yu, 116, 42.1 tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ /
Rām, Yu, 116, 79.2 niyujyamāno bhuvi yauvarājye tato 'bhyaṣiñcad bharataṃ mahātmā //
Rām, Utt, 37, 2.2 udyogaśca kṛto rājan bharatena tvayā saha //
Rām, Utt, 37, 9.1 bhavantaśca samānītā bharatena mahātmanā /
Rām, Utt, 38, 4.1 bharatena vayaṃ paścāt samānītā nirarthakam /
Rām, Utt, 38, 9.1 bharato lakṣmaṇaścaiva śatrughnaśca mahārathaḥ /
Rām, Utt, 40, 12.2 bharataḥ prāñjalir vākyam uvāca raghunandanam //
Rām, Utt, 40, 18.1 etā vācaḥ sumadhurā bharatena samīritāḥ /
Rām, Utt, 42, 5.2 kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam //
Rām, Utt, 43, 2.2 bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam //
Rām, Utt, 43, 6.1 prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt /
Rām, Utt, 43, 7.1 bharatastu vacaḥ śrutvā dvāḥsthād rāmasamīritam /
Rām, Utt, 43, 8.1 dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ /
Rām, Utt, 43, 9.2 gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ //
Rām, Utt, 49, 11.2 tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā /
Rām, Utt, 49, 12.1 na tvidaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā /
Rām, Utt, 54, 8.2 bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ //
Rām, Utt, 54, 9.1 rāghaveṇaivam uktastu bharato vākyam abravīt /
Rām, Utt, 54, 10.1 bharatasya vacaḥ śrutvā śauryavīryasamanvitam /
Rām, Utt, 54, 16.2 niveśaya mahābāho bharataṃ yadyavekṣase //
Rām, Utt, 55, 3.2 uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā //
Rām, Utt, 56, 17.1 lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ /
Rām, Utt, 62, 13.1 tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ /
Rām, Utt, 63, 16.2 bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat //
Rām, Utt, 63, 17.2 bharatena ca śatrughno jagāmāśu purīṃ tadā //
Rām, Utt, 66, 9.2 nikṣipya nagare vīrau saumitribharatāvubhau //
Rām, Utt, 73, 19.1 lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau /
Rām, Utt, 74, 2.1 dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau /
Rām, Utt, 74, 8.2 bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 74, 15.1 bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā /
Rām, Utt, 75, 1.1 tathoktavati rāme tu bharate ca mahātmani /
Rām, Utt, 79, 1.2 lakṣmaṇo bharataścaiva śrutvā paramavismitau //
Rām, Utt, 80, 1.1 śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatastadā /
Rām, Utt, 81, 1.2 uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ //
Rām, Utt, 82, 16.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 82, 19.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 83, 6.2 bharataḥ saṃdadāvāśu śatrughnasahitastadā //
Rām, Utt, 85, 12.2 śrutvā viṃśatisargāṃstān bharataṃ bhrātṛvatsalaḥ //
Rām, Utt, 90, 14.2 uvāca bāḍham ityevaṃ bharataṃ cānvavaikṣata //
Rām, Utt, 90, 16.1 bharatasyātmajau vīrau takṣaḥ puṣkala eva ca /
Rām, Utt, 90, 17.1 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau /
Rām, Utt, 90, 19.1 brahmarṣim evam uktvā tu bharataṃ sabalānugam /
Rām, Utt, 90, 20.2 bharataḥ saha sainyena kumārābhyāṃ ca niryayau //
Rām, Utt, 90, 22.2 anujagmuśca bharataṃ rudhirasya pipāsayā //
Rām, Utt, 91, 1.1 śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ /
Rām, Utt, 91, 3.1 bharataśca yudhājicca sametau laghuvikramau /
Rām, Utt, 91, 4.1 śrutvā tu bharataṃ prāptaṃ gandharvāste samāgatāḥ /
Rām, Utt, 91, 6.2 saṃvartaṃ nāma bharato gandharveṣvabhyayojayat //
Rām, Utt, 91, 9.1 hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ /
Rām, Utt, 91, 14.2 niveśya pañcabhir varṣair bharato rāghavānujaḥ /
Rām, Utt, 91, 15.2 rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ //
Rām, Utt, 92, 5.1 tathoktavati rāme tu bharataḥ pratyuvāca ha /
Rām, Utt, 92, 7.1 tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ /
Rām, Utt, 92, 10.1 tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇastathā /
Rām, Utt, 92, 12.2 candraketostu bharataḥ pārṣṇigrāho babhūva ha //
Rām, Utt, 92, 14.1 bharato 'pi tathaivoṣya saṃvatsaram athādhikam /
Rām, Utt, 92, 15.1 ubhau saumitribharatau rāmapādāvanuvratau /
Rām, Utt, 95, 7.1 bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ /
Rām, Utt, 97, 2.1 adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam /
Rām, Utt, 97, 5.1 bharataśca visaṃjño 'bhūcchrutvā rāmasya bhāṣitam /
Rām, Utt, 97, 9.1 tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadhomukhān /
Rām, Utt, 98, 5.2 ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam //
Rām, Utt, 99, 11.1 sāntaḥpuraśca bharataḥ śatrughnasahito yayau /
Saundarānanda
SaundĀ, 1, 26.1 kaṇvaḥ śākuntalasyeva bharatasya tarasvinaḥ /
Agnipurāṇa
AgniPur, 5, 5.1 kaikeyyāṃ bharataḥ putraḥ sumitrāyāṃ ca lakṣmaṇaḥ /
AgniPur, 5, 13.2 janakasyānujasyaite śatrughnabharatāvubhau //
AgniPur, 5, 14.3 ayodhyāṃ bharato 'bhyāgāt saśatrughno yudhājitaḥ //
AgniPur, 6, 1.2 bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat /
AgniPur, 6, 10.2 uvāca me yathā rāmas tathā me bharataḥ sutaḥ //
AgniPur, 6, 11.1 upāyaṃ tu na paśyāmi bharato yena rājyabhāk /
AgniPur, 6, 12.1 bāliśe rakṣa bharatam ātmānaṃ māṃ ca rāghavāt /
AgniPur, 6, 13.1 rājavaṃśastu kaikeyi bharatāt parihāsyate /
AgniPur, 6, 15.2 yauvarājyaṃ ca bharate tadidānīṃ pradāsyati //
AgniPur, 6, 21.2 sambhārair ebhiradyaiva bharato 'trābhiṣecyatām //
AgniPur, 6, 25.1 yā tvaṃ bhāryā kālarātrī bharato nedṛśaḥ sutaḥ /
AgniPur, 6, 27.1 tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ /
AgniPur, 6, 43.1 narā nāryo 'tha rurudur ānīto bharatastadā /
AgniPur, 6, 49.2 rāmokto bharataścāyān nandigrāme sthito balī //
AgniPur, 10, 31.2 bharatena nataścāgād ayodhyāṃ tatra saṃsthitaḥ //
AgniPur, 11, 7.1 abhūt pūrmathurā kācit rāmokto bharato 'vadhīt /
AgniPur, 11, 9.1 bharato 'gāt saśatrughno rāghavaṃ pūjayan sthitaḥ /
AgniPur, 13, 3.2 tataḥ purustasya vaṃśe bharato 'tha nṛpaḥ kuruḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 30.2 bharatānām ayaṃ vaṃśe viśuddhe jāyatām iti //
BKŚS, 10, 182.1 bharato nāma rājāsīt trivargāntaparāyaṇaḥ /
BKŚS, 10, 189.2 tataḥ kālāt prabhṛty eva bharatena pravartitaḥ //
BKŚS, 11, 46.2 kṛtānukaraṇaiḥ sākṣād bharatenāpi nṛtyatā //
Harivaṃśa
HV, 1, 7.1 śrutvetihāsaṃ kārtsnyena bharatānāṃ sa bhārataḥ /
HV, 2, 16.3 kanyāyāṃ bharataśreṣṭha vairājasya prajāpateḥ //
HV, 3, 108.3 maruto nāma devās te babhūvur bharatarṣabha //
HV, 3, 112.1 bhūtasargam imaṃ samyag jānato bharatarṣabha /
HV, 6, 23.2 nāgānāṃ bharataśreṣṭha sarpāṇāṃ ca mahīpate //
HV, 6, 34.1 teṣāṃ ca surucis tv āsīd dogdhā bharatasattama /
HV, 7, 51.2 manvantareṣu saṃhāraḥ śrūyate bharatarṣabha //
HV, 7, 55.2 visargaṃ bharataśreṣṭha sāṃpratasya mahādyute //
HV, 9, 4.1 tasyāṃ tu vartamānāyām iṣṭyāṃ bharatasattama /
HV, 9, 16.2 dik pūrvā bharataśreṣṭha gayasya tu gayā smṛtā //
HV, 9, 31.2 na jarā kṣutpipāse vā na mṛtyur bharatarṣabha /
HV, 9, 35.1 kṣatriyā bharataśreṣṭha dikṣu sarvāsu dhārmikāḥ /
HV, 9, 67.2 devadundubhayaś caiva praṇedur bharatarṣabha //
HV, 9, 71.3 somasya bharataśreṣṭha dhārormikalilo mahān //
HV, 10, 78.1 nalau dvāv eva vikhyātau purāṇe bharatarṣabha /
HV, 11, 20.2 uvāca bharataśreṣṭha prīyamāṇo mayānagha //
HV, 11, 24.1 tvayā ca bharataśreṣṭha vedadharmāś ca śāśvatāḥ /
HV, 11, 27.2 tad brūhi bharataśreṣṭha yat te manasi vartate //
HV, 21, 17.2 abhyayur jayam icchanto vṛṇvānā bharatarṣabha //
HV, 22, 29.1 sa turvasuṃ sa druhyuṃ ca anuṃ ca bharatarṣabha /
HV, 22, 34.1 sa mārgamāṇaḥ kāmānām antaṃ bharatasattama /
HV, 23, 48.1 duḥṣantasya tu dāyādo bharato nāma vīryavān /
HV, 23, 49.2 śakuntalāyāṃ bharato yasya nāmnā stha bhāratāḥ //
HV, 23, 50.1 bharatasya vinaṣṭeṣu tanayeṣu mahīpateḥ /
HV, 23, 72.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca bharatarṣabha //
HV, 23, 77.2 sauhotrir abravīd gaṅgāṃ kruddho bharatasattama //
HV, 23, 94.2 ājamīḍho 'paro vaṃśaḥ śrūyatāṃ bharatarṣabha //
HV, 23, 160.2 bharatāś ca sujātāś ca bahutvān nānukīrtitāḥ //
HV, 24, 5.1 kadācit kāśirājasya vibhor bharatasattama /
HV, 24, 30.2 raukmiṇeyo mahābāhuḥ kanīyān bharatarṣabha //
HV, 29, 4.1 akrūras tu tadā ratnam ādāya bharatarṣabha /
HV, 29, 30.1 akrūras tv andhakaiḥ sārdham apāyād bharatarṣabha /
Kāvyālaṃkāra
KāvyAl, 5, 59.1 bharatastvaṃ dilīpastvaṃ tvamevailaḥ purūravāḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.7 ulmukāni iva me 'mī svā jñātayo bharatarṣabha //
Kūrmapurāṇa
KūPur, 1, 20, 18.1 bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ /
KūPur, 1, 20, 28.1 matsutaṃ bharataṃ vīraṃ rājānaṃ kartumarhasi /
KūPur, 1, 20, 54.2 abhiṣikto mahātejā bharatena mahābalaḥ //
KūPur, 1, 38, 35.1 ṛṣabhād bharato jajñe vīraḥ putraśatāgrajaḥ /
KūPur, 1, 38, 35.2 so 'bhiṣicyarṣabhaḥ putraṃ bharataṃ pṛthivīpatiḥ /
KūPur, 1, 38, 37.1 sumatirbharatasyābhūt putraḥ paramadhārmikaḥ /
KūPur, 1, 43, 12.2 uttarāḥ kuravaścaiva yathaite bharatāstathā //
KūPur, 2, 36, 36.1 bharatasyāśrame puṇye puṇye śrāddhavaṭe śubhe /
Liṅgapurāṇa
LiPur, 1, 47, 20.2 ṛṣabhādbharato jajñe vīraḥ putraśatāgrajaḥ //
LiPur, 1, 47, 21.1 so'bhiṣicyātha ṛṣabho bharataṃ putravatsalaḥ /
LiPur, 1, 47, 23.2 himādrerdakṣiṇaṃ varṣaṃ bharatāya nyavedayat //
LiPur, 1, 47, 24.2 bharatasyātmajo vidvānsumatirnāma dhārmikaḥ //
LiPur, 1, 47, 25.1 babhūva tasmiṃstadrājyaṃ bharataḥ saṃnyaveśayat /
LiPur, 1, 66, 35.2 bharato lakṣmaṇaścaiva śatrughnaś ca mahābalaḥ //
LiPur, 2, 5, 147.2 tatra me dakṣiṇo bāhur bharato nāma vai bhavet //
Matsyapurāṇa
MPur, 4, 19.2 tato bharatavaṃśānte bhūtvā vatsanṛpātmajaḥ //
MPur, 4, 23.1 bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat /
MPur, 24, 27.1 prādādvajrīti saṃtuṣṭo bharatena ca /
MPur, 24, 30.1 vismṛtābhinayaṃ sarvaṃ yatpurā bharatoditam /
MPur, 24, 30.2 śaśāpa bharataḥ krodhādviyogādasya bhūtale //
MPur, 24, 32.2 śāpānte bharatasyātha urvaśī budhasūnutaḥ //
MPur, 24, 71.3 yatra te bhāratā jātā bharatānvayavardhanāḥ //
MPur, 27, 1.3 kacādavetya tāṃ vidyāṃ kṛtārthā bharatarṣabha //
MPur, 47, 143.2 vyāpṛtāya viśiṣṭāya bharatāya ca sākṣiṇe //
MPur, 48, 2.1 karaṃdhamastu traisārir bharatastasya cātmajaḥ /
MPur, 49, 11.2 śakuntalāyāṃ bharato yasya nāmnā ca bhāratāḥ //
MPur, 49, 14.1 bharatasya vinaṣṭeṣu tanayeṣu purā kila /
MPur, 49, 15.2 saṃkrāmito bharadvājo marudbhirbharatasya tu //
MPur, 49, 16.2 bharatasya bharadvājaḥ putrārthaṃ mārutaiḥ katham /
MPur, 49, 27.1 tasminkāle tu bharato bahubhir ṛtubhirvibhuḥ /
MPur, 49, 29.2 upaninyurbharadvājaṃ putrārthaṃ bharatāya vai //
MPur, 49, 30.2 saṃkrāmito bharadvājo marudbhirbharataṃ prati //
MPur, 49, 31.1 bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt /
MPur, 49, 34.1 tato jāte hi vitathe bharataśca divaṃ yayau /
MPur, 51, 8.1 brahmaudanāgnis tatputro bharato nāma viśrutaḥ /
MPur, 112, 15.1 ṛṣīṇāṃ paramaṃ guhyamidaṃ bharatasattama /
MPur, 112, 16.2 māghamāse gamiṣyanti gaṅgāyāṃ bharatarṣabha //
MPur, 114, 5.3 bharaṇātprajanāccaiva manurbharata ucyate //
Nāṭyaśāstra
NāṭŚ, 1, 2.2 anadhyāye kadācittu bharataṃ nāṭyakovidam //
NāṭŚ, 1, 6.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
NāṭŚ, 2, 1.1 bharatasya vacaḥ śrutvā papracchurmunayastataḥ /
NāṭŚ, 2, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato 'bravīt /
NāṭŚ, 4, 18.1 prayogamaṅgahārāṇāmācakṣva bharatāya vai /
NāṭŚ, 6, 1.2 bharataṃ munayaḥ sarve praśnānpañcābhidhatsva naḥ //
NāṭŚ, 6, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
Viṣṇupurāṇa
ViPur, 2, 1, 27.1 ṛṣabhād bharato jajñe jyeṣṭhaḥ putraśatasya saḥ /
ViPur, 2, 1, 28.1 abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ /
ViPur, 2, 1, 31.2 bharatāya yataḥ pitrā dattaṃ pratiṣṭhatā vanam //
ViPur, 2, 1, 32.1 sumatir bharatasyābhūt putraḥ paramadhārmikaḥ /
ViPur, 2, 1, 33.1 putrasaṃkrāmitaśrīs tu bharataḥ sa mahīpatiḥ /
ViPur, 2, 13, 3.1 yattu tadbhagavānāha bharatasya mahīpateḥ /
ViPur, 2, 13, 4.1 bharataḥ sa mahīpālaḥ sālagrāme 'vasatkila /
ViPur, 2, 13, 21.2 punaśca bharatasyābhūdāśramasyoṭajājire //
ViPur, 2, 16, 25.1 iti bharatanarendrasāravṛttaṃ kathayati yaśca śṛṇoti bhaktiyuktaḥ /
ViPur, 4, 4, 85.1 tasyāpi bhagavān abjanābho jagataḥ sthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpeṇa caturdhā putratvam āyāsīt //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 98.1 bharato 'pi gandharvaviṣayasādhanāya gacchan saṃgrāme gandharvakoṭīs tisro jaghāna //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 4, 102.1 atiduṣṭasaṃhāriṇo rāmasya kuśalavau dvau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkalau bharatasya subāhuśūrasenau śatrughnasya //
ViPur, 4, 11, 24.1 eṣāṃ jyeṣṭho vītihotras tathānyo bharataḥ //
ViPur, 4, 11, 25.1 bharatād vṛṣaḥ //
ViPur, 4, 19, 10.1 duṣyantāccakravartī bharato 'bhūt //
ViPur, 4, 19, 14.1 bharatasya patnitraye nava putrā babhūvuḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 162.1 yathā hi bharato varṇair varṇayaty ātmanas tanum /
Abhidhānacintāmaṇi
AbhCint, 2, 240.1 śailūṣo bharataḥ sarvakeśī bharataputrakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 5.2 rājarṣayaśca tatrāsan draṣṭuṃ bharatapuṅgavam //
BhāgPur, 1, 9, 17.1 tasmādidaṃ daivatantraṃ vyavasya bharatarṣabha /
BhāgPur, 2, 3, 13.2 ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ /
BhāgPur, 11, 2, 17.1 teṣāṃ vai bharato jyeṣṭho nārāyaṇaparāyaṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 279.2 niśamya putramādāya cakāra bharatādhipam //
BhāMañj, 1, 380.2 bharatastasya dāyādo 'bhimanyur bhārato nṛpaḥ //
BhāMañj, 1, 497.2 uvāha rājyaṃ pāṇḍustu duṣyantabharatopamaḥ //
BhāMañj, 5, 307.2 uvāca bhīṣmo nāstyeva bharatānāmidaṃ kulam //
BhāMañj, 5, 346.1 bharatasya kuroḥ pūrvaṃ jāto 'si nṛpa satkule /
BhāMañj, 5, 374.2 rājanbharatavaṃśe 'sminyāto 'si kṣayaketutām //
BhāMañj, 5, 626.2 vīrā bhayapraṇāmeṣu bharatā na hi śikṣitāḥ //
BhāMañj, 13, 138.2 īje yaḥ so 'pi bharataḥ kālena tridivaṃ gataḥ //
BhāMañj, 13, 1787.1 sabāṣpaṃ bharatastrībhistālavṛntānilena saḥ /
BhāMañj, 15, 37.1 sarvābhirbharatastrībhiḥ sahitāste mahārathāḥ /
Garuḍapurāṇa
GarPur, 1, 15, 91.2 sītāpatiśca vardhiṣṇurbharataśca tathaiva ca //
GarPur, 1, 15, 158.1 bharato janako janyaḥ sarvākāravivarjitaḥ /
GarPur, 1, 54, 14.1 tatputro bharato nāma śālagrāme sthito vratī /
GarPur, 1, 54, 14.2 sumatirbharatasyābhūttatputrastaijaso 'bhavat //
GarPur, 1, 83, 45.2 bharatasyāśrame śrāddhī mataṅgasya pade bhavet //
GarPur, 1, 138, 38.2 rāmalakṣmaṇaśatrughnabharatāśca mahābalāḥ //
GarPur, 1, 138, 39.1 rāmātkuśalavau jātau bharatāttārkṣapuṣkarau /
GarPur, 1, 139, 25.2 jayadhvajāttālajaṅgho bharatastālajaṅghataḥ //
GarPur, 1, 140, 5.1 ainilasya tu duṣyanto bharatastasya cātmajaḥ /
GarPur, 1, 140, 5.2 śakuntalāyāṃ saṃjajñe vitatho bharatādabhūt //
GarPur, 1, 142, 10.2 putro daśarathājjajñe rāmaśca bharato 'nujaḥ //
GarPur, 1, 143, 4.1 kausalyāyām abhūdrāmo bharataḥ kaikayīsutaḥ /
GarPur, 1, 143, 7.1 ūrmilāṃ lakṣmaṇo vīro bharato māṇḍavīṃ sutām /
GarPur, 1, 143, 8.2 yudhājitaṃ mātulaṃ ca śatrughnabharatau gatau //
GarPur, 1, 143, 12.2 saṃskṛtya bharataścāgādrāmamāha balānvitaḥ //
GarPur, 1, 143, 13.2 sa naicchatpāduke dattvā rājyāya bharatāya tu //
GarPur, 1, 143, 14.1 visarjito 'tha bharato rāmarājyamapālayat /
GarPur, 1, 143, 50.2 śatrughno lavaṇaṃ jaghne śailūṣaṃ bharatastataḥ //
GarPur, 1, 145, 3.1 tasyāyustatra vaṃśe 'bhūdyayātirbharataḥ kuruḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 55.0 atha bharatamunivacanānusāreṇādyaḥ pakṣo 'saṃgataḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 4.1 natvā mataṃgabharatapramukhān sugītasaṃgītaśastranipuṇāñjayadevavācām /
Tantrāloka
TĀ, 8, 95.2 nābhiryo navamastasya naptā bharata ārṣabhiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 5.0 uktaṃ ca bharatena prakāśarūpakaṃ sattvaṃ sattvotplavāḥ samudgatāḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 24.1 dharmmāpavargayoḥ siddhirbharatena yathoditā /
Śyainikaśāstra, 7, 23.2 haryaśvena ca rājendra bhūpena bharatena ca //
Dhanurveda
DhanV, 1, 83.3 śravaṇe vatsakarṇaśca grīvāyāṃ bharato bhavet //
DhanV, 1, 85.1 vatsakarṇaśca vijñeyaḥ bharato dṛḍhabhedane /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 19.2 mahābalaṃ pratuṣṭāva śaṅkaro bharatarṣabha //
GokPurS, 2, 54.2 mahābalasya nikaṭam āgatya bharatarṣabha //
GokPurS, 6, 43.3 śivād anujñāṃ samprāpya ṣaṇmukho bharatarṣabha //
GokPurS, 9, 33.1 nādeśvaram iti khyātaṃ talliṅgaṃ bharatarṣabha /
GokPurS, 10, 75.1 naśyanty eva na saṃdeho nṛṇāṃ bharatasattama /
GokPurS, 12, 18.1 tadāśramaḥ puṇyatamo gokarṇe bharatarṣabha /
GokPurS, 12, 54.1 tataḥ pañcatvam āpanno gokarṇe bharatarṣabha /
GokPurS, 12, 68.1 bahavas tatra gacchanti yātrārthaṃ bharatarṣabha /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 15.1 tataścānyo mahāśailo dṛśyate bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 13, 15.1 te japantastapantaśca tiṣṭhanti bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 21, 28.2 etāni dakṣiṇe tīre revāyā bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 28, 25.1 tato lokā bhayatrastās tripure bharatottama /
SkPur (Rkh), Revākhaṇḍa, 28, 113.1 atipuṇyo giriśreṣṭho yasmād bharatasattama /
SkPur (Rkh), Revākhaṇḍa, 28, 140.1 etāni dakṣiṇe tīre revāyā bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 40, 7.2 yāsāṃ putrāśca saṃjātāḥ pautrāśca bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 41, 14.1 atapacca ghṛtaśvāsaḥ kuṇḍalo bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 84, 4.2 rāmo'pyayodhyām āyāto bharatena kṛtotsavaḥ /
SkPur (Rkh), Revākhaṇḍa, 89, 4.2 yastatra manujo bhaktyā snāyādbharatasattama //
SkPur (Rkh), Revākhaṇḍa, 91, 9.1 utpattiṃ caṇḍabhānoryaḥ śṛṇoti bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 97, 135.2 jaigīṣavyastathā dakṣo bharato mudgalastathā //
SkPur (Rkh), Revākhaṇḍa, 103, 138.1 rāmo lakṣmaṇaśatrughnau bharatastatra sambhavāt /
SkPur (Rkh), Revākhaṇḍa, 168, 16.1 putro 'tha rāvaṇo jātastasyā bharatasattama /
SkPur (Rkh), Revākhaṇḍa, 168, 35.2 tarpayitvā pitṝndevān manuṣyān bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 170, 12.2 rathānāṃ trisahasrāṇi viṃśatirbharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 177, 8.1 divyasnānādvaraṃ snānaṃ vāyavyaṃ bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 182, 7.1 nandane vatsare māghe pañcamyāṃ bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 189, 27.2 ā janmamaraṇādyāvatpāpaṃ bharatasattama //
SkPur (Rkh), Revākhaṇḍa, 192, 7.2 nārāyaṇasahāyo 'sāvajo 'pi bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 194, 79.3 jagmurdevā maheśānapurogā bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 197, 7.2 pitṝṃśca bharataśreṣṭha dattvā dānaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 9.1 anusarpyamāṇā bahubhiḥ puruṣair bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 220, 9.1 dharmamarthaṃ ca kāmaṃ ca mokṣaṃ ca bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 221, 24.1 svanāmnā bharataśreṣṭha haṃseśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 222, 10.1 tena sa sthāpito devaḥ svanāmnā bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 227, 40.1 arthavādabhavāṃ śaṅkāṃ vihāya bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 227, 57.2 etadyojanamānaṃ te kathitaṃ bharatarṣabha //
Sātvatatantra
SātT, 2, 39.1 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm /
SātT, 3, 33.1 gayaḥ pṛthuś ca bharataḥ śaktiyuktāḥ kalā matāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 97.1 bharato jyeṣṭhapādābjaratityaktanṛpāsanaḥ /