Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa

Mahābhārata
MBh, 1, 69, 44.5 bharate bhāram āveśya kṛtakṛtyo 'bhavan nṛpaḥ /
MBh, 13, 69, 16.1 kṛśaṃ ca bharate yā gaur mama putram apastanam /
Rāmāyaṇa
Rām, Ay, 1, 11.1 gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ /
Rām, Ay, 7, 30.1 rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye /
Rām, Ay, 8, 21.2 rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ //
Rām, Ay, 9, 35.2 abhiṣikte ca bharate rāghave ca vanaṃ gate //
Rām, Ay, 16, 13.1 kaccin na kiṃcid bharate kumāre priyadarśane /
Rām, Ay, 40, 6.2 matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām //
Rām, Ay, 42, 24.2 bharate saṃnisṛṣṭāḥ smaḥ saunike paśavo yathā //
Rām, Ay, 47, 18.2 paridadyā hi dharmajñe bharate mama mātaram //
Rām, Ay, 64, 1.1 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ /
Rām, Ay, 91, 2.2 maheṣvāse mahāprājñe bharate svayam āgate //
Rām, Ay, 107, 11.2 prayayau bharate yāte sarve ca puravāsinaḥ //
Rām, Ay, 108, 1.1 pratiprayāte bharate vasan rāmas tapovane /
Rām, Ār, 2, 23.1 rājyakāme mama krodho bharate yo babhūva ha /
Rām, Ki, 18, 10.1 tasmin nṛpatiśārdūla bharate dharmavatsale /
Rām, Ki, 18, 49.1 yā te narapate vṛttir bharate lakṣmaṇe ca yā /
Rām, Yu, 103, 22.2 lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham //
Rām, Yu, 116, 14.1 pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale /
Rām, Utt, 49, 12.1 na tvidaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā /
Rām, Utt, 75, 1.1 tathoktavati rāme tu bharate ca mahātmani /
Agnipurāṇa
AgniPur, 6, 1.2 bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat /
AgniPur, 6, 15.2 yauvarājyaṃ ca bharate tadidānīṃ pradāsyati //