Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 3.1 dīrghaṃ jīvitamanvicchanbharadvāja upāgamat /
Ca, Sū., 1, 5.2 ṛṣiprokto bharadvājas tasmācchakram upāgamat //
Ca, Sū., 1, 9.2 pārikṣirbhikṣur ātreyo bharadvājaḥ kapiñjalaḥ //
Ca, Sū., 1, 19.2 bharadvājo'bravīt tasmādṛṣibhiḥ sa niyojitaḥ //
Ca, Sū., 1, 26.1 tenāyur amitaṃ lebhe bharadvājaḥ sukhānvitam /
Ca, Sū., 1, 27.1 ṛṣayaśca bharadvājājjagṛhus taṃ prajāhitam /
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 25, 20.1 bharadvājastu netyāha kartā pūrvaṃ hi karmaṇaḥ /
Ca, Sū., 26, 4.1 yaḥ kumāraśirā nāma bharadvājaḥ sa cānaghaḥ /
Ca, Sū., 26, 8.5 pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 22.2 gṛhṇīṣva cedamaparaṃ bharadvāja vinirṇayam //
Ca, Śār., 3, 25.2 sarvametadbharadvāja nirṇītaṃ jahi saṃśayam //
Ca, Śār., 3, 26.3 punarvasumatiryā ca bharadvājamatiśca yā //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Cik., 1, 3, 4.2 jamadagnirbharadvājo bhṛguranye ca tadvidhāḥ //