Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rājanighaṇṭu
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 4, 2, 7.0 so 'sau lokaḥ so 'sāv ādityas tan manas tad bṛhat sa bharadvājas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
Aitareyabrāhmaṇa
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 5.0 bharadvājo ha vai kṛśo dīrghaḥ palita āsa //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
Atharvaveda (Paippalāda)
AVP, 4, 38, 4.1 yau bharadvājam avatho vadhryaśvaṃ viśvāmitraṃ varuṇa mitra kutsam /
AVP, 5, 28, 4.2 jamadagniḥ kaśyapaḥ svādv etad bharadvājo madhv annaṃ kṛṇotu /
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 2.1 idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyam ukthāni śaṃsati /
AVŚ, 4, 29, 5.1 yau bharadvājam avatho yau gaviṣṭhiraṃ viśvāmitraṃ varuṇa mitra kutsam /
AVŚ, 18, 3, 16.1 viśvāmitra jamadagne vasiṣṭha bharadvāja gotama vāmadeva /
Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 9.2 bharadvājādayo yena brahmaṇaḥ sātmatāṃ gatāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 10, 1.0 viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāyārundhatyai kalpayāmīti //
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 4.1 imāv eva gotamabharadvājau /
BĀU, 2, 2, 4.2 ayam eva gotamo 'yaṃ bharadvājaḥ /
Gopathabrāhmaṇa
GB, 1, 2, 8, 7.0 gautamabharadvājau siṃhau prabhave tapataḥ //
GB, 1, 3, 15, 1.0 priyamedhā ha vai bharadvājā yajñavido manyamānāḥ //
GB, 2, 1, 18, 5.0 etena ha vai bharadvājaḥ pratardanaṃ samanahyat //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 3, 23, 25.0 tasmān maitrāvaruṇo vāmadevān na pracyavate vasiṣṭhād brāhmaṇācchaṃsī bharadvājād acchāvākaḥ sarve viśvāmitrāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 2.1 viśvāmitro jamadagnirbharadvājo 'tha gautamaḥ /
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
Jaiminīyabrāhmaṇa
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
Kauśikasūtra
KauśS, 6, 1, 12.0 bharadvājapravraskenāṅgirasaṃ daṇḍaṃ vṛścati //
Kāṭhakasaṃhitā
KS, 20, 9, 56.0 yā dakṣiṇatas tābhir bharadvājaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 19, 19.0 bharadvājā ṛṣiḥ //
Pañcaviṃśabrāhmaṇa
PB, 13, 11, 11.0 bharadvājasya loma bhavati paśavo vai loma paśūnām avaruddhyai //
PB, 15, 3, 6.0 bharadvājasyādārasṛd bhavati //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 5, 2, 10, 46.1 yā dakṣiṇā tābhir bharadvājaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 55.9 bharadvāja ṛṣiḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
Ṛgveda
ṚV, 1, 59, 7.1 vaiśvānaro mahimnā viśvakṛṣṭir bharadvājeṣu yajato vibhāvā /
ṚV, 1, 112, 13.2 yābhir vipram pra bharadvājam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 116, 18.1 yad ayātaṃ divodāsāya vartir bharadvājāyāśvinā hayantā /
ṚV, 6, 10, 6.2 bharadvājeṣu dadhiṣe suvṛktim avīr vājasya gadhyasya sātau //
ṚV, 6, 15, 3.2 rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ //
ṚV, 6, 16, 5.2 bharadvājāya dāśuṣe //
ṚV, 6, 16, 33.1 bharadvājāya saprathaḥ śarma yaccha sahantya /
ṚV, 6, 17, 14.2 bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra //
ṚV, 6, 23, 10.1 eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ /
ṚV, 6, 25, 9.2 vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam //
ṚV, 6, 31, 4.2 aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni //
ṚV, 6, 35, 4.2 pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ //
ṚV, 6, 47, 25.1 mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhy ayaṣṭa //
ṚV, 6, 48, 7.2 bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 6, 48, 13.1 bharadvājāyāva dhukṣata dvitā /
ṚV, 6, 50, 15.1 evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ /
ṚV, 6, 63, 10.2 bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ //
ṚV, 6, 65, 6.1 ucchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni /
ṚV, 10, 150, 5.1 agnir atrim bharadvājaṃ gaviṣṭhiram prāvan naḥ kaṇvaṃ trasadasyum āhave /
ṚV, 10, 181, 2.2 dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ //
Ṛgvedakhilāni
ṚVKh, 1, 4, 8.1 bharadvājasya sunvato yaviṣṭhā yāhy agne madhumattamaḥ sutaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 117.0 vikarṇaśuṅgachagalād vatsabharadvājātriṣu //
Aṣṭādhyāyī, 4, 2, 145.0 kṛkaṇaparṇād bharadvāje //
Buddhacarita
BCar, 4, 74.2 mārutyāṃ janayāmāsa bharadvājaṃ bṛhaspatiḥ //
Carakasaṃhitā
Ca, Sū., 1, 3.1 dīrghaṃ jīvitamanvicchanbharadvāja upāgamat /
Ca, Sū., 1, 5.2 ṛṣiprokto bharadvājas tasmācchakram upāgamat //
Ca, Sū., 1, 9.2 pārikṣirbhikṣur ātreyo bharadvājaḥ kapiñjalaḥ //
Ca, Sū., 1, 19.2 bharadvājo'bravīt tasmādṛṣibhiḥ sa niyojitaḥ //
Ca, Sū., 1, 26.1 tenāyur amitaṃ lebhe bharadvājaḥ sukhānvitam /
Ca, Sū., 1, 27.1 ṛṣayaśca bharadvājājjagṛhus taṃ prajāhitam /
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 25, 20.1 bharadvājastu netyāha kartā pūrvaṃ hi karmaṇaḥ /
Ca, Sū., 26, 4.1 yaḥ kumāraśirā nāma bharadvājaḥ sa cānaghaḥ /
Ca, Sū., 26, 8.5 pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 22.2 gṛhṇīṣva cedamaparaṃ bharadvāja vinirṇayam //
Ca, Śār., 3, 25.2 sarvametadbharadvāja nirṇītaṃ jahi saṃśayam //
Ca, Śār., 3, 26.3 punarvasumatiryā ca bharadvājamatiśca yā //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Cik., 1, 3, 4.2 jamadagnirbharadvājo bhṛguranye ca tadvidhāḥ //
Mahābhārata
MBh, 1, 57, 89.1 bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata /
MBh, 1, 89, 18.2 lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata /
MBh, 1, 114, 41.1 bharadvājaḥ kaśyapo gautamaśca viśvāmitro jamadagnir vasiṣṭhaḥ /
MBh, 1, 121, 2.19 bharadvāja iti khyātaḥ satataṃ saṃśitavrataḥ /
MBh, 1, 121, 3.1 maharṣistu bharadvājo havirdhāne caran purā /
MBh, 1, 121, 4.5 tatra saṃsaktamanaso bharadvājasya dhīmataḥ /
MBh, 1, 121, 5.4 adhyagacchad bharadvājastad astraṃ devakāritam //
MBh, 1, 121, 6.1 agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān /
MBh, 1, 121, 8.1 bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ /
MBh, 1, 121, 11.1 bharadvājo 'pi bhagavān āruroha divaṃ tadā /
MBh, 1, 121, 17.2 bharadvājāt samutpannaṃ tathā tvaṃ mām ayonijam /
MBh, 1, 122, 31.8 putreṇa tena prīto 'haṃ bharadvājo yathā mayā /
MBh, 1, 154, 1.3 bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ //
MBh, 1, 154, 6.1 bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ /
MBh, 1, 154, 9.1 vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt /
MBh, 1, 158, 26.2 bharadvājasya gandharva guruputraḥ śatakratoḥ //
MBh, 1, 158, 27.1 bharadvājād agniveśyo 'gniveśyād gurur mama /
MBh, 1, 175, 9.4 eṣa śiṣyaśca mṛtyuśca bharadvājasya jāyate //
MBh, 2, 4, 11.5 bodhāyano bharadvāja āpastambastathaiva ca /
MBh, 2, 11, 16.6 jamadagnir bharadvājaḥ saṃvartaścyavanastathā /
MBh, 3, 83, 103.2 bharadvājo vasiṣṭhaśca munir uddālakas tathā //
MBh, 3, 100, 5.2 bharadvājāśrame caiva niyatā brahmacāriṇaḥ /
MBh, 3, 135, 10.2 kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān /
MBh, 3, 135, 12.2 bharadvājaśca raibhyaś ca sakhāyau saṃbabhūvatuḥ /
MBh, 3, 135, 13.2 āsīd yavakrīḥ putras tu bharadvājasya bhārata //
MBh, 3, 136, 2.1 bharadvāja uvāca /
MBh, 3, 136, 7.1 bharadvāja uvāca /
MBh, 3, 138, 1.2 bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam /
MBh, 3, 138, 9.2 bharadvājas tu śūdrasya tacchrutvā vipriyaṃ vacaḥ /
MBh, 3, 138, 19.1 vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam /
MBh, 3, 139, 18.2 bharadvājasya cotthānaṃ yavakrītasya cobhayoḥ //
MBh, 3, 209, 5.2 agnis tasya bharadvājaḥ prathamaḥ putra ucyate //
MBh, 3, 209, 9.1 bharadvājasya bhāryā tu vīrā vīraśca piṇḍadaḥ /
MBh, 4, 53, 25.2 saṃrabdho 'tha bharadvājaḥ phalgunaṃ pratyayudhyata //
MBh, 5, 54, 47.1 brahmarṣeśca bharadvājād droṇyāṃ droṇo vyajāyata /
MBh, 5, 149, 13.1 veda cāstraṃ bharadvājād durdharṣaḥ satyasaṃgaraḥ /
MBh, 6, 10, 67.1 ātreyāḥ sabharadvājāstathaiva stanayoṣikāḥ /
MBh, 6, 15, 18.1 kṛpe saṃnihite tatra bharadvājātmaje tathā /
MBh, 6, 17, 5.2 bharadvājātmajaścaiva prātar utthāya saṃyatau //
MBh, 6, 52, 3.2 cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ //
MBh, 7, 88, 17.1 bharadvājaṃ samāsādya yuyudhānastu māriṣa /
MBh, 9, 47, 2.1 bharadvājasya duhitā rūpeṇāpratimā bhuvi /
MBh, 12, 58, 3.1 bharadvājaśca bhagavāṃstathā gauraśirā muniḥ /
MBh, 12, 138, 3.2 bharadvājasya saṃvādaṃ rājñaḥ śatruṃtapasya ca //
MBh, 12, 160, 79.2 ruśadaśvād bharadvājo droṇastasmāt kṛpastataḥ /
MBh, 12, 175, 5.3 bhṛguṇābhihitaṃ śreṣṭhaṃ bharadvājāya pṛcchate //
MBh, 12, 175, 6.2 bhṛguṃ maharṣim āsīnaṃ bharadvājo 'nvapṛcchata //
MBh, 12, 175, 10.1 evaṃ sa bhagavān pṛṣṭo bharadvājena saṃśayam /
MBh, 12, 175, 22.1 bharadvāja uvāca /
MBh, 12, 175, 35.1 bharadvāja uvāca /
MBh, 12, 176, 1.1 bharadvāja uvāca /
MBh, 12, 176, 5.1 bharadvāja uvāca /
MBh, 12, 177, 1.1 bharadvāja uvāca /
MBh, 12, 177, 6.1 bharadvāja uvāca /
MBh, 12, 178, 1.1 bharadvāja uvāca /
MBh, 12, 179, 1.1 bharadvāja uvāca /
MBh, 12, 180, 3.1 bharadvāja uvāca /
MBh, 12, 180, 11.1 bharadvāja uvāca /
MBh, 12, 181, 6.1 bharadvāja uvāca /
MBh, 12, 182, 1.1 bharadvāja uvāca /
MBh, 12, 183, 10.1 bharadvāja uvāca /
MBh, 12, 184, 1.1 bharadvāja uvāca /
MBh, 12, 184, 5.1 bharadvāja uvāca /
MBh, 12, 184, 7.1 bharadvāja uvāca /
MBh, 12, 185, 5.1 bharadvāja uvāca /
MBh, 12, 185, 24.2 ityukto bhṛguṇā rājan bharadvājaḥ pratāpavān /
MBh, 12, 201, 31.2 gautamaḥ sabharadvājo viśvāmitro 'tha kauśikaḥ //
MBh, 12, 203, 19.1 gāndharvaṃ nārado vedaṃ bharadvājo dhanurgraham /
MBh, 12, 224, 4.2 bharadvājasya viprarṣestato me buddhir uttamā //
MBh, 12, 281, 16.2 bharadvājo hariśmaśruḥ kuṇḍadhāraḥ śrutaśravāḥ //
MBh, 12, 329, 42.1 ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ /
MBh, 12, 329, 42.2 sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ //
MBh, 13, 27, 6.2 bharadvājaśca raibhyaśca yavakrītastritastathā //
MBh, 13, 31, 23.1 sa tvāśramam upāgamya bharadvājasya dhīmataḥ /
MBh, 13, 31, 26.1 tam uvāca mahābhāgo bharadvājaḥ pratāpavān /
MBh, 13, 31, 30.1 yogena ca samāviṣṭo bharadvājena dhīmatā /
MBh, 13, 34, 16.2 bharadvājo vaitahavyān ailāṃśca bharatarṣabha //
MBh, 13, 94, 4.1 kaśyapo 'trir vasiṣṭhaśca bharadvājo 'tha gautamaḥ /
MBh, 13, 94, 28.1 bharadvāja uvāca /
MBh, 13, 95, 9.1 bharadvāja uvāca /
MBh, 13, 95, 31.1 bharadvāja uvāca /
MBh, 13, 95, 31.3 bhare bhāryām anavyājo bharadvājo 'smi śobhane //
MBh, 13, 95, 61.1 bharadvāja uvāca /
MBh, 13, 96, 5.1 ṛṣistathā gālavo 'thāṣṭakaśca bharadvājo 'rundhatī vālakhilyāḥ /
MBh, 13, 96, 35.1 bharadvāja uvāca /
MBh, 13, 151, 37.1 viśvāmitro bharadvājo jamadagnistathaiva ca /
MBh, 14, 35, 15.2 bṛhaspatibharadvājau gautamo bhārgavastathā //
Manusmṛti
ManuS, 10, 107.1 bharadvājaḥ kṣudhārtas tu saputro vijane vane /
Rāmāyaṇa
Rām, Bā, 1, 26.2 citrakūṭam anuprāpya bharadvājasya śāsanāt //
Rām, Bā, 2, 5.1 akardamam idaṃ tīrthaṃ bharadvāja niśāmaya /
Rām, Bā, 2, 7.1 evam ukto bharadvājo vālmīkena mahātmanā /
Rām, Bā, 2, 20.1 bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ /
Rām, Bā, 3, 8.1 gaṅgāyāś cābhisaṃtāraṃ bharadvājasya darśanam /
Rām, Bā, 3, 8.2 bharadvājābhyanujñānāc citrakūṭasya darśanam //
Rām, Ay, 48, 7.2 bharadvājāśrame caite dṛśyante vividhā drumāḥ //
Rām, Ay, 48, 9.2 gatvā muhūrtam adhvānaṃ bharadvājam upāgamat //
Rām, Ay, 48, 18.2 bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā //
Rām, Ay, 48, 21.1 evam uktas tu vacanaṃ bharadvājena rāghavaḥ /
Rām, Ay, 48, 24.1 etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ /
Rām, Ay, 48, 30.1 sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim /
Rām, Ay, 48, 32.1 prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat /
Rām, Ay, 48, 34.1 rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam /
Rām, Ay, 79, 4.1 katareṇa gamiṣyāmi bharadvājāśramaṃ guha /
Rām, Ay, 83, 22.2 draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe //
Rām, Ay, 84, 1.1 bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ /
Rām, Ay, 84, 3.1 tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ /
Rām, Ay, 84, 4.1 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ /
Rām, Ay, 84, 9.1 tatheti ca pratijñāya bharadvājo mahātapāḥ /
Rām, Ay, 84, 14.1 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 84, 19.1 uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ /
Rām, Ay, 85, 3.1 athovāca bharadvājo bharataṃ prahasann iva /
Rām, Ay, 85, 38.2 upātiṣṭhanta bharataṃ bharadvājasya śāsanāt //
Rām, Ay, 85, 44.2 upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt //
Rām, Ay, 85, 45.2 prayāge tāny adṛśyanta bharadvājasya śāsanāt //
Rām, Ay, 85, 46.2 aśvatthā nartakāś cāsan bharadvājasya tejasā //
Rām, Ay, 85, 48.2 pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vasan //
Rām, Ay, 85, 75.2 bharadvājāśrame ramye sā rātrir vyatyavartata //
Rām, Ay, 85, 76.2 bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ //
Rām, Ay, 86, 1.2 kṛtātithyo bharadvājaṃ kāmād abhijagāma ha //
Rām, Ay, 86, 2.2 hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata //
Rām, Ay, 86, 9.2 pratyuvāca mahātejā bharadvājo mahātapāḥ //
Rām, Ay, 86, 18.1 tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ /
Rām, Ay, 86, 19.1 evam uktas tu bharato bharadvājena dhārmikaḥ /
Rām, Ay, 86, 27.1 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā /
Rām, Ay, 87, 7.2 vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt //
Rām, Ay, 93, 8.1 manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt /
Rām, Ay, 105, 5.2 āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ //
Rām, Ay, 105, 6.1 sa tam āśramam āgamya bharadvājasya buddhimān /
Rām, Ay, 105, 7.1 tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt /
Rām, Ay, 105, 8.1 evam uktas tu bharato bharadvājena dhīmatā /
Rām, Ay, 105, 8.2 pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ //
Rām, Ay, 105, 15.2 bharadvājaḥ śubhataraṃ munir vākyam udāharat //
Rām, Ay, 105, 19.1 tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ /
Rām, Yu, 111, 27.2 bharadvājāśramo yatra śrīmān eṣa prakāśate //
Rām, Yu, 112, 1.2 bharadvājāśramaṃ prāpya vavande niyato munim //
Rām, Yu, 112, 2.1 so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam /
Rām, Yu, 112, 3.1 evam uktastu rāmeṇa bharadvājo mahāmuniḥ /
Rām, Yu, 113, 22.2 bharadvājābhyanujñātaṃ drakṣyasyadyaiva rāghavam //
Rām, Yu, 115, 19.2 bharadvājaprasādena mattabhramaranāditān //
Rām, Utt, 1, 5.2 jamadagnir bharadvājaste 'pi saptamaharṣayaḥ //
Rām, Utt, 3, 3.1 jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ /
Rām, Utt, 3, 4.1 pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā /
Rām, Utt, 87, 4.2 bharadvājaśca tejasvī agniputraśca suprabhaḥ //
Saṅghabhedavastu
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Agnipurāṇa
AgniPur, 6, 34.2 bharadvājaṃ namaskṛtya citrakūṭaṃ giriṃ yayuḥ //
AgniPur, 6, 46.2 śṛṅgaveraṃ prayāgaṃ ca bharadvājena bhojitaḥ //
AgniPur, 6, 47.1 namaskṛtya bharadvājaṃ rāmaṃ lakṣmaṇamāgataḥ /
AgniPur, 10, 31.1 bharadvājaṃ namaskṛtya nandigrāmaṃ samāgataḥ /
Amarakośa
AKośa, 2, 236.1 vyāghrāṭaḥ syādbharadvājaḥ khañjarīṭastu khañjanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 25.1 cāṣabhāsabharadvājanakulacchāgabarhiṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 543.1 bharadvājasagotro 'yam upadhānaṃ tapasvinām /
BKŚS, 18, 543.2 vidyādharabharadvājo yad vidyāsādhanodyataḥ //
BKŚS, 18, 546.1 nāradāt tu bharadvājam upalabhya tapasvinam /
BKŚS, 18, 548.1 bharadvājam ato gatvā tvam ārādhaya sundari /
BKŚS, 18, 559.2 abhāṣata bharadvājaṃ nāmāsyāḥ kriyatām iti //
BKŚS, 18, 560.2 iti tasyāḥ kṛtaṃ nāma bharadvājena sārthakam //
BKŚS, 18, 561.1 suprabhāyāṃ tu yā kanyā bharadvājād ajāyata /
BKŚS, 18, 589.1 bharadvājārjitasyedaṃ tapaḥkalpataroḥ phalam /
BKŚS, 19, 45.1 sānudāsam athāvocaṃ bharadvājātmajā tvayā /
BKŚS, 19, 61.2 bharadvājasutākhyātum upākrāmata vṛttakam //
BKŚS, 20, 17.1 bharadvājasutāyās tu tīvraḥ saṃtrāsakāraṇaḥ /
BKŚS, 20, 24.1 bharadvājatanūjā tu niṣevya śiśiraṃ ciram /
BKŚS, 20, 32.1 bharadvājātmajā trastā mā sma nidrāṃ jahād iti /
Harivaṃśa
HV, 7, 30.2 gautamo 'tha bharadvājo viśvāmitras tathaiva ca //
HV, 14, 1.2 āsan pūrvayuge tāta bharadvājātmajā dvijāḥ /
HV, 23, 51.2 ayājayad bharadvājo mahadbhiḥ kratubhir vibhuḥ //
HV, 23, 52.2 tato 'tha vitatho nāma bharadvājāt suto 'bhavat //
Kūrmapurāṇa
KūPur, 1, 16, 44.2 samācāraṃ bharadvājāt trilokāya pradarśayan //
KūPur, 1, 16, 48.1 vijñāya viṣṇurbhagavān bharadvājapracoditaḥ /
KūPur, 1, 19, 39.1 bharadvāja uvāca /
KūPur, 1, 40, 4.2 bharadvājo gautamaśca kaśyapaḥ kratureva ca //
KūPur, 1, 49, 25.2 viśvāmitro bharadvājaḥ sapta saptarṣayo 'bhavan //
KūPur, 1, 50, 7.1 tato vyāso bharadvājastasmādūrdhvaṃ tu gautamaḥ /
KūPur, 2, 11, 128.1 aṅgirā vedaviduṣe bharadvājāya dattavān /
Liṅgapurāṇa
LiPur, 1, 7, 17.2 ṛtaṃjayo bharadvājo gautamaḥ kavisattamaḥ //
LiPur, 1, 24, 91.1 vyāsastu bhavitā nāmnā bharadvājo mahāmuniḥ /
LiPur, 1, 55, 55.2 parjanyaścaiva pūṣā ca bharadvājo 'tha gautamaḥ //
LiPur, 1, 85, 53.1 chanda ṛṣirbharadvājaḥ skando daivatamucyate /
Matsyapurāṇa
MPur, 9, 27.2 bharadvājastathā yogī viśvāmitraḥ pratāpavān //
MPur, 49, 15.2 saṃkrāmito bharadvājo marudbhirbharatasya tu //
MPur, 49, 16.2 bharatasya bharadvājaḥ putrārthaṃ mārutaiḥ katham /
MPur, 49, 26.3 jagṛhustaṃ bharadvājaṃ marutaḥ kṛpayā sthitāḥ //
MPur, 49, 29.2 upaninyurbharadvājaṃ putrārthaṃ bharatāya vai //
MPur, 49, 30.2 saṃkrāmito bharadvājo marudbhirbharataṃ prati //
MPur, 49, 31.1 bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt /
MPur, 49, 32.2 tatastu vitatho nāma bharadvājo nṛpo'bhavat //
MPur, 49, 33.1 tasmādapi bharadvājādbrāhmaṇāḥ kṣatriyā bhuvi /
MPur, 49, 34.2 bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ //
MPur, 114, 39.1 bharadvājena muninā priyārthamavatāritāḥ /
MPur, 114, 43.1 atrayo'tha bharadvājāḥ prasthalāḥ sadaserakāḥ /
MPur, 126, 13.2 parjanyaścaiva pūṣā ca bharadvājaḥ sagautamaḥ //
MPur, 133, 67.1 bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ /
MPur, 145, 94.1 vatsaro nagnahūś caiva bharadvājaśca vīryavān /
MPur, 145, 100.1 aṅgirāścaiva tritaśca bharadvājo'tha lakṣmaṇaḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 9.2 dṛṣṭvā tatra bharadvājaṃ puṇyatīrthanivāsinam //
NarasiṃPur, 1, 11.1 bharadvājena datteṣu āsīnās te tapodhanāḥ /
NarasiṃPur, 1, 14.1 upaviṣṭo yathāyogyaṃ bharadvājamatena saḥ /
NarasiṃPur, 1, 14.3 sa papraccha bharadvājo munīnām agratas tadā //
NarasiṃPur, 1, 15.1 bharadvāja uvāca /
Viṣṇupurāṇa
ViPur, 2, 10, 12.1 viśvāvasurbharadvājaḥ parjanyairāvatau tathā /
ViPur, 3, 1, 32.2 viśvāmitrabharadvājau sapta saptarṣayo 'tra tu //
ViPur, 3, 3, 16.1 tato vyāso bharadvājo bharadvājāttu gautamaḥ /
ViPur, 3, 3, 16.1 tato vyāso bharadvājo bharadvājāttu gautamaḥ /
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 19, 16.1 tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ //
ViPur, 4, 19, 18.2 yātau yad uktvā pitarau bharadvājas tatas tv ayam /
ViPur, 4, 19, 19.1 bharadvājaḥ sa tasya vitathe putrajanmani marudbhir dattaḥ tato vitathasaṃjñām avāpa //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 356.2 bharadvājo dvijo brāhmo vyāghrāṭaḥ khañjarīṭakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 6.2 bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ //
Bhāratamañjarī
BhāMañj, 1, 222.1 droṇyāṃ jāto bharadvājamuneraṃśo bṛhaspateḥ /
BhāMañj, 1, 612.1 bharadvājaḥ purā dṛṣṭvā ghṛtācīṃ surasundarīm /
BhāMañj, 13, 1441.2 bharadvājaprasādātsa lebhe putraṃ pratardanam //
BhāMañj, 13, 1442.2 jaghāna paramāstrajño bharadvājavaro 'rjitaḥ //
Garuḍapurāṇa
GarPur, 1, 58, 15.1 viśvāvasurbharadvājaḥ parjanyairāvatau tadā /
GarPur, 1, 87, 29.1 gautamaśca bharadvājo viśvāmitro 'tha saptamaḥ /
Kathāsaritsāgara
KSS, 1, 7, 15.2 bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 1.1 parameśaṃ namaskṛtya bharadvājam ṛṣiṃ tataḥ /
MṛgT, Vidyāpāda, 1, 2.1 nārāyaṇāśrame puṇye bharadvājādayo dvijāḥ /
MṛgT, Vidyāpāda, 1, 21.1 atha teṣāṃ bharadvājo bhagavān agraṇīr abhūt /
MṛgT, Vidyāpāda, 11, 21.2 vṛttiṃ leśānnigadato bharadvāja nibodha me //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 37.0 tebhya umāpatiḥ prāpa tasmāc ca śakraḥ tato 'pi bharadvājaḥ tatsakāśāt tu hārītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 1.0 te bharadvājādayaḥ indraṃ tāpasarūpatvān muniśabdenāmantrya nanv iti prativacanam avocan //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.1 te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 156.1 vyāghrāṭaḥ syādbharadvājaḥ khañjanaḥ khañjarīṭakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 1, 23.2, 1.0 athaiteṣu madhye bharadvājaḥ katham indram upāgamad ityāha ka ityādi //
ĀVDīp zu Ca, Sū., 1, 23.2, 2.0 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati //
ĀVDīp zu Ca, Sū., 1, 23.2, 8.0 anena prakaraṇena bharadvājasyāyurvedāgame viśeṣeṇārthitvānna preraṇamiti darśitaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 26.2, 1.0 athoddiṣṭam āyurvedaṃ kathaṃ gṛhītavān bharadvāja ityāha so 'nantetyādi //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 31.2, 1.0 athetyādinā bharadvājaśiṣyasyātreyasya punarvasvaparanāmno 'gniveśādigurutāṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 12, 5, 1.1 kumāraśirā iti bharadvājaviśeṣaṇam ātreyagurubharadvājaniṣedhārtham /
ĀVDīp zu Ca, Sū., 12, 5, 1.1 kumāraśirā iti bharadvājaviśeṣaṇam ātreyagurubharadvājaniṣedhārtham /
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
Śyainikaśāstra
Śyainikaśāstra, 6, 41.1 atilīno bharadvājaḥ punaruccāvacaṃ bahu /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 48.2 jaiminiś ca bharadvājo jābāliḥ kratur aṅgirāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.2 tadyathā āyuṣmatā ca ājñātakauṇḍinyena āyuṣmatā ca aśvajitā āyuṣmatā ca bāṣpeṇa āyuṣmatā ca mahānāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca mahākāśyapena āyuṣmatā ca urubilvakāśyapena āyuṣmatā ca nadīkāśyapena āyuṣmatā ca gayākāśyapena āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena āyuṣmatā ca mahākātyāyanena āyuṣmatā ca aniruddhena āyuṣmatā ca revatena āyuṣmatā ca kapphinena āyuṣmatā ca gavāṃpatinā āyuṣmatā ca pilindavatsena āyuṣmatā ca bakkulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca mahānandena āyuṣmatā ca upanandena āyuṣmatā ca sundaranandena āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena /
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 5.3 tapaḥ kṛtvā suvipulaṃ bharadvājasutodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 136.2 jātūkarṇyo bharadvājo vālakhilyāruṇistathā //
SkPur (Rkh), Revākhaṇḍa, 146, 25.1 śukraścaiva bharadvājo vātsyo vātsyāyanastathā /
SkPur (Rkh), Revākhaṇḍa, 168, 9.1 kasmiṃścid atha kāle ca bharadvājo mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 3.1 kaśyapo 'trirbharadvājo viśvāmitro 'ruṇirmuniḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 11, 11.0 yathā bharadvājo bṛbautakṣṇi prastoke ca sārñjaye saniṃ sasāna //