Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 3.2 bhartur ārādhanaparā tapa ugraṃ cacāra ha //
MPur, 7, 45.2 tiṣṭhetprasannavadanā bhartuḥ priyahite ratā //
MPur, 11, 6.2 chāye taṃ bhaja bhartāramasmadīyaṃ varānane //
MPur, 11, 53.1 kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale /
MPur, 11, 61.2 ātmānaṃ tvāṃ ca bhartāraṃ kulaṃ ca vada me 'nagha //
MPur, 11, 65.2 mama cāsya ca me bharturaho lāvaṇyam uttamam //
MPur, 13, 13.1 kimarthaṃ tāta bhartā me yajñe'sminnābhimantritaḥ /
MPur, 15, 7.1 yogavantaṃ surūpaṃ ca bhartāraṃ vijitendriyam /
MPur, 23, 25.2 kīrtirjayantaṃ bhartāraṃ vasurmārīcakaśyapam //
MPur, 23, 27.1 evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā /
MPur, 24, 32.1 tatastamurvaśī gatvā bhartāramakarocciram /
MPur, 26, 16.2 daityairhatastvaṃ yadbhartṛbuddhyā tvaṃ rakṣito mayā /
MPur, 30, 17.3 tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava //
MPur, 31, 9.1 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam /
MPur, 32, 21.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MPur, 32, 21.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MPur, 45, 15.3 kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt /
MPur, 49, 57.1 babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ /
MPur, 70, 15.2 bhartāraṃ jagatāmīśamanantamaparājitam //
MPur, 70, 21.3 kathaṃ nārāyaṇo'smākaṃ bhartā syād ityupādiśa //
MPur, 70, 23.2 bhartā nārāyaṇo nūnaṃ bhaviṣyatyanyajanmani //
MPur, 95, 38.1 yā vātha nārī kurute'tibhaktyā bhartāramāpṛcchya sutāngurūnvā /
MPur, 97, 19.1 yā ca bhartṛgurudevatatparā vedamūrtidinanaktamācaret /
MPur, 120, 20.2 śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā //
MPur, 132, 25.2 acintyāyāmbikābhartre sarvadevastutāya ca //
MPur, 146, 25.2 bhartāraṃ kaśyapaṃ devaṃ putramanyaṃ mahābalam //
MPur, 146, 38.2 punaśca devī bhartāramuvācāsitalocanā //
MPur, 148, 41.1 vimānamiva devasya surabhartuḥ śatakratoḥ /
MPur, 150, 103.1 śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt /
MPur, 150, 108.3 dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam //
MPur, 154, 470.1 taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ /
MPur, 157, 11.2 bharturbhūtapateraṅgamekato nirviśe'ṅgavat //
MPur, 157, 12.2 evaṃ bhava tvaṃ bhūyaśca bhartṛdehārdhadhāriṇī //
MPur, 158, 20.4 praviveśa śubhaṃ bharturbhavanaṃ bhūdharātmajā //
MPur, 159, 14.1 pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya /