Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 2, 9, 7.1 na cānivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ //
ArthaŚ, 2, 10, 40.1 bhartur ājñā bhaved yatra nigrahānugrahau prati /
ArthaŚ, 4, 13, 28.1 kāmaṃ bhāryāyām anicchantyāṃ kanyāyāṃ vā dārārthino bhartari bhāryāyā vā saṃvadanakaraṇam //