Occurrences

Kumārasaṃbhava

Kumārasaṃbhava
KumSaṃ, 3, 2.2 bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam //
KumSaṃ, 3, 22.1 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
KumSaṃ, 3, 60.2 praveśayāmāsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām //
KumSaṃ, 3, 73.2 ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva //
KumSaṃ, 4, 40.1 kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati /
KumSaṃ, 6, 79.2 aśocyā hi pituḥ kanyā sadbhartre pratipāditā //
KumSaṃ, 6, 86.2 bhavanty avyabhicāriṇyo bhartur iṣṭe pativratāḥ //
KumSaṃ, 7, 83.2 śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti //
KumSaṃ, 7, 85.1 dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena /
KumSaṃ, 7, 93.2 kāle prayuktā khalu kāryavidbhir vijñāpanā bhartṛṣu siddhim eti //
KumSaṃ, 8, 12.2 bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ //
KumSaṃ, 8, 12.2 bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ //
KumSaṃ, 8, 49.1 nirvibhujya daśanacchadaṃ tato vāci bhartur avadhīraṇāparā /