Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 36.2 kiṃ na bhartā mamāhūtastvayā tātocyatāmiti //
KSS, 1, 1, 37.1 kapālamālī bhartā te kathamāhūyatāṃ makhe /
KSS, 1, 2, 34.2 tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam //
KSS, 1, 2, 52.2 svavṛttāntaśca tadbhartṛmaurkhyavārtā ca yā śrutā //
KSS, 1, 2, 54.2 madbhartā copavarṣaśca tasya putrāvimāvubhau //
KSS, 1, 3, 14.1 tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ /
KSS, 1, 4, 17.1 tayā tatkathitaṃ bhartur upavarṣasya tatkṣaṇam /
KSS, 1, 4, 44.2 bhajasva māṃ tato bhartṛsthāpitaṃ te dadāmi tat //
KSS, 1, 4, 45.1 tacchrutvā sākṣirahitāṃ matvā bhartṛdhanasthitim /
KSS, 1, 4, 64.2 upakośāvadaddehi tanme bhartrārpitaṃ dhanam //
KSS, 1, 4, 65.2 uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam //
KSS, 1, 4, 72.1 vaṇigghiraṇyagupto me bhartrā nyāsīkṛtaṃ dhanam /
KSS, 1, 4, 74.2 mañjūṣāyāṃ gataḥ kṣiptvā bhartā me gṛhadevatāḥ //
KSS, 2, 1, 46.1 yayāce sātha bhartāraṃ darśanātṛptalocanam /
KSS, 2, 1, 61.2 smarantī taṃ ca bhartāraṃ muktakaṇṭhaṃ ruroda sā //
KSS, 2, 1, 66.2 bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ //
KSS, 2, 2, 103.2 tvaṃ vā prāṇaprado bhartā mṛtyurvāpyeṣa niścayaḥ //
KSS, 2, 2, 172.1 so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
KSS, 2, 3, 8.1 tulyo madduhiturbhartā jagatyasminna vidyate /
KSS, 2, 5, 53.1 sa ca mugdhadṛśastasyā bhartṛbhaktivivardhinīm /
KSS, 2, 5, 98.1 bhartrā sahādya kalahaṃ kṛtvāhaṃ nirgatā gṛhāt /
KSS, 2, 5, 122.1 bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ /
KSS, 2, 5, 140.1 nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam /
KSS, 2, 5, 175.2 tasthau śaktimatī tatra tena bhartrā samaṃ tu sā //
KSS, 2, 5, 178.2 ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ //
KSS, 2, 5, 195.2 sadaiva bhartāram ananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam //
KSS, 2, 5, 196.2 tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ //
KSS, 3, 1, 73.1 bhartṛveśmani harmyasthā sātha jātu tamāgatam /
KSS, 3, 1, 77.1 iti tena ca tadbhartrā svasenāpatinā tataḥ /
KSS, 3, 2, 9.2 kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ //
KSS, 3, 2, 13.2 agāccittena bhartāraṃ panthānaṃ vapuṣā punaḥ //
KSS, 3, 2, 21.2 asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ //
KSS, 3, 2, 69.1 itthaṃ mitrīkṛtaḥ śatrurna ca bhartānyathā tvayi /
KSS, 3, 2, 81.2 vijñātabhartrabhiprāyaṃ kopākulamivābabhau //
KSS, 3, 2, 111.1 kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā /
KSS, 3, 3, 83.1 āropaṇīyā śayyāyāṃ nāhaṃ bhartrā kadācana /
KSS, 3, 4, 222.2 bhartāraṃ tam apaśyantī viṣādaṃ sahasāgamat //
KSS, 3, 4, 267.1 uttariṣyati yaścātra so 'syā bhartā bhaviṣyati /
KSS, 3, 4, 366.2 ihānayata gatvā taṃ sa hi bhartā mamāgataḥ //
KSS, 3, 5, 32.2 madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ //
KSS, 3, 5, 36.1 svabhartus tacca na mayā daridrasyāpi varṇitam /
KSS, 3, 5, 37.1 tat tatra gatvā madbhartuḥ sakāśāt tadgṛhaṃ dhanaiḥ /
KSS, 3, 6, 57.2 kanyā labhante bhartāraṃ kiṃ vināyakapūjayā //
KSS, 3, 6, 186.1 ityuktvā tatra bhartāram ādityaprabhabhūpatim /
KSS, 4, 1, 91.2 buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat //
KSS, 4, 1, 93.1 tannūnaṃ so 'tra bhartā me śīlajijñāsayāyayau /
KSS, 4, 1, 110.1 kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā /
KSS, 4, 1, 111.1 tīrthoddeśācca madbhartā dhṛtagarbhāṃ vimucya mām /
KSS, 4, 2, 122.2 prātaḥ prāpsyasi bhartāram iti tuṣṭaḥ kilādiśat //
KSS, 4, 2, 123.1 tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
KSS, 4, 3, 16.2 pratīhārājñayā yoṣid bhartṛyuktā viveśa sā //
KSS, 4, 3, 18.1 ayaṃ niraparādhāyā mama bhartā bhavann api /
KSS, 4, 3, 19.1 ityuktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat /
KSS, 4, 3, 25.1 tataḥ prakhyātasadbhartṛdrohām etāṃ sabāndhavām /
KSS, 4, 3, 26.1 visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ /
KSS, 5, 1, 34.2 bhartṛlābhaḥ kathaṃ vatse sa niṣiddhaḥ kila tvayā //
KSS, 5, 1, 39.2 bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham //
KSS, 5, 1, 43.1 tasmai tvayāhaṃ dātavyā sa me bhartā bhaviṣyati /
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
KSS, 5, 2, 162.1 aśokadatto bhavyāyā bhartā ca duhitur yadi /
KSS, 5, 2, 164.1 iti bhartur vacaḥ śrutvā devī sā sādarāvadat /
KSS, 5, 2, 164.2 yuktam etad asau hyasyā yuvā bhartānurūpakaḥ //
KSS, 5, 2, 244.2 tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān //
KSS, 5, 3, 62.2 mānuṣaḥ putri bhartā te bhaviteti samādiśat //
KSS, 5, 3, 103.2 acirāccaiṣa bhartā me tatrasthāyā bhaviṣyati //
KSS, 5, 3, 150.2 sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati //
KSS, 5, 3, 185.1 tarhi tvam eva me bhartetyuditaḥ sa tayā tataḥ /
KSS, 6, 1, 75.1 prātaścāvarṇayat svapnaṃ bhartre taṃ sā savismayā /
KSS, 6, 1, 87.1 iti sā preritā tena bhartrā rājñī jagāda tam /
KSS, 6, 1, 97.1 bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan /
KSS, 6, 1, 170.2 tadbhartrāpi saha klībāḥ palāyyetastato gatāḥ //
KSS, 6, 1, 180.1 tanme sa katamo bhartā tvam idānīṃ patir mama /
KSS, 6, 1, 184.1 kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī /
KSS, 6, 1, 188.2 vaṇijyājīvino yatra bhartustasya gṛhaṃ striyāḥ //
KSS, 6, 1, 192.2 etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ //
KSS, 6, 1, 211.1 iti nijabhartur vadanācchrutvā nṛpateḥ kaliṅgadattasya /