Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 4, 14.1 bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṃ sāpi cakāra tādṛk /
SaundĀ, 4, 15.1 sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa /
SaundĀ, 4, 27.1 tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam /
SaundĀ, 4, 29.1 sā gauravaṃ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataśca /
SaundĀ, 6, 1.1 tato hṛte bhartari gauraveṇa prītau hṛtāyāmaratau kṛtāyām /
SaundĀ, 6, 2.1 sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām /
SaundĀ, 6, 4.2 cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā //
SaundĀ, 6, 10.1 sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā /
SaundĀ, 6, 24.1 śrutvā tato bhartari tāṃ pravṛttiṃ savepathuḥ sā sahasotpapāta /
SaundĀ, 6, 27.1 saṃcintya saṃcintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva /
SaundĀ, 6, 32.1 saṃdṛśya bhartuśca vibhūṣaṇāni vāsāṃsi vīṇāprabhṛtīṃśca līlāḥ /
SaundĀ, 6, 39.1 rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ /
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
SaundĀ, 7, 44.1 svargaṃ gate bhartari śantanau ca kālīṃ jihīrṣan janamejayaḥ saḥ /
SaundĀ, 8, 40.1 guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat /