Occurrences

Manusmṛti

Manusmṛti
ManuS, 3, 60.1 saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca /
ManuS, 3, 60.1 saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca /
ManuS, 3, 174.2 patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ //
ManuS, 5, 90.2 garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām //
ManuS, 5, 148.2 putrāṇāṃ bhartari prete na bhajet strī svatantratām //
ManuS, 5, 149.1 pitrā bhartrā sutair vāpi necched viraham ātmanaḥ /
ManuS, 5, 160.1 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
ManuS, 5, 161.1 apatyalobhād yā tu strī bhartāram ativartate /
ManuS, 5, 162.2 na dvitīyaś ca sādhvīnāṃ kvacid bhartopadiśyate //
ManuS, 5, 164.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 5, 165.2 sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 7, 94.2 bhartur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 7, 95.2 bhartā tat sarvam ādatte parāvṛttahatasya tu //
ManuS, 8, 371.1 bhartāraṃ laṅghayed yā tu strī jñātiguṇadarpitā /
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 9, 3.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
ManuS, 9, 4.2 mṛte bhartari putras tu vācyo mātur arakṣitā //
ManuS, 9, 6.2 yatante rakṣituṃ bhāryāṃ bhartāro durbalā api //
ManuS, 9, 15.2 rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate //
ManuS, 9, 22.1 yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi /
ManuS, 9, 24.2 utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ //
ManuS, 9, 30.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 9, 32.1 bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari /
ManuS, 9, 44.2 viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā //
ManuS, 9, 45.1 na niṣkrayavisargābhyāṃ bhartur bhāryā vimucyate /
ManuS, 9, 85.1 bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam /
ManuS, 9, 90.1 adīyamānā bhartāram adhigacched yadi svayam /
ManuS, 9, 134.2 dhanaṃ tat putrikābhartā haretaivāvicārayan //
ManuS, 9, 174.2 paunarbhavena bhartrā sā punaḥ saṃskāram arhati //
ManuS, 9, 192.2 aprajāyām atītāyāṃ bhartur eva tad iṣyate //
ManuS, 9, 195.2 svakād api ca vittāddhi svasya bhartur anājñayā //
ManuS, 11, 177.1 vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani /