Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakagṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 3.0 patiriti bharturabhāve pālanādhikṛtaniyamārtham //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 4.0 bharturanyaḥ kurvan praṇīte laukike vā kuryāt //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 15.2 bibharti bhartā viśvasyocchiṣṭo janituḥ pitā //
AVŚ, 18, 2, 30.2 tenā janasyāso bhartā yo 'trāsad ajīvanaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 13.1 guṇavān hi śeṣāṇāṃ bhartā bhavati //
BaudhDhS, 2, 3, 46.2 pitā rakṣati kaumāre bhartā rakṣati yauvane /
BaudhDhS, 2, 3, 48.1 bhartṛhite yatamānāḥ svargaṃ lokaṃ jayeran //
BaudhDhS, 4, 1, 16.1 nisṛṣṭāyāṃ hute vāpi yasyai bhartā mriyeta saḥ /
BaudhDhS, 4, 1, 20.1 bhartuḥ pratiniveśena yā bhāryā skandayed ṛtum /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 14.3 sā naḥ samantam anu parīhi bhadrayā bhartāraste mekhale mā riṣāma iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 5.1 strī caivaṃ bhartari pramīte pāṇigrahaṇād ūrdhvam //
BhārGS, 3, 12, 11.1 bhūtam iti bhartuḥ prativedayate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.8 evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda /
Gautamadharmasūtra
GautDhS, 2, 9, 2.1 nāticared bhartāram //
GautDhS, 2, 9, 14.1 rakṣaṇāt tu bhartur eva //
GautDhS, 2, 9, 15.1 naṣṭe bhartari ṣaḍvārṣikaṃ kṣapaṇaṃ śrūyamāṇe 'bhigamanam //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.4 sā mā samantād abhiparyehi bhadre bhartāraste mekhale mā riṣāmeti //
Jaiminīyabrāhmaṇa
JB, 1, 287, 9.0 vindate kṣatriyaṃ bhartāraṃ ya evaṃ veda //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 5.6 adbhiḥ sarvasya bhartṛbhiranyataḥ piturdadhe'muṣmai svāhā /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 11.4 sā naḥ samantam anuparehi bhadre bhartāras te mekhale mā riṣāma /
Mānavagṛhyasūtra
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 12, 3.3 śivā bhartuḥ śvaśurasyāvadāyāyuṣmatīḥ śvaśrūmatīś cirāyuḥ /
MānGS, 2, 14, 15.1 kanyāḥ patikāmā lakṣaṇavatyo bhartṝn na labhante //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
Vasiṣṭhadharmasūtra
VasDhS, 5, 3.2 pitā rakṣati kaumāre bhartā rakṣati yauvane /
VasDhS, 5, 4.1 tasyā bhartur abhicāra uktaṃ prāyaścittaṃ rahasyeṣu //
VasDhS, 15, 5.1 na strī putraṃ dadyāt pratigṛhṇīyād vānyatrānujñānād bhartuḥ //
VasDhS, 17, 19.1 yā kaumāraṃ bharttāram utsṛjyānyaiḥ saha caritvā tasyaiva kuṭumbam āśrayati sā punarbhūr bhavati //
VasDhS, 17, 20.1 yā ca klībaṃ patitam unmattaṃ vā bharttāram utsṛjyānyaṃ patiṃ vindate mṛte vā sā punarbhūr bhavati //
VasDhS, 17, 76.1 ūrdhvaṃ pañcabhyo varṣebhyo bhartṛsakāśaṃ gacchet //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 28, 7.2 bhartṛvadho bhrūṇahatyā svasya garbhasya pātanam //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 16.0 mātā bhartāraṃ gamayet //
ĀpDhS, 1, 7, 17.0 bhartā gurum //
ĀpDhS, 1, 28, 20.0 striyās tu bhartṛvyatikrame kṛcchradvādaśarātrābhyāsas tāvantaṃ kālam //
ĀpDhS, 2, 14, 20.0 na hi bhartur vipravāse naimittike dāne steyam upadiśanti //
Āpastambagṛhyasūtra
ĀpGS, 9, 6.1 śvobhūte uttarayotthāpyottarābhis tisṛbhir abhimantryottarayā praticchannāṃ hastayor ābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyād upadhānaliṅgayā //
Āpastambaśrautasūtra
ĀpŚS, 19, 16, 20.1 tatra bhartāram upajuhuyāt //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 7, 21.6 sa haiṣa bhartā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 5.6 adbhiḥ sarvasya bhartṛbhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 7, 3.2 bailvaḥ sahasravīryo 'si mā te bhartā riṣam aham //
Ṛgveda
ṚV, 5, 58, 7.1 prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam icchavo dhuḥ /
Ṛgvedakhilāni
ṚVKh, 3, 17, 3.2 bhartā te somapā nityaṃ bhaved dharmaparāyaṇaḥ //
ṚVKh, 3, 17, 4.2 bhartuś caiva pitur bhrātur hṛdayānandinī sadā //
ṚVKh, 3, 17, 5.2 śaṃkarasya yathā gaurī tad bhartur api bhartari //
ṚVKh, 3, 17, 5.2 śaṃkarasya yathā gaurī tad bhartur api bhartari //
ṚVKh, 3, 17, 6.2 kauśikasya yathā satī tathā tvam api bhartari //
Arthaśāstra
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 2, 9, 7.1 na cānivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ //
ArthaŚ, 2, 10, 40.1 bhartur ājñā bhaved yatra nigrahānugrahau prati /
ArthaŚ, 4, 13, 28.1 kāmaṃ bhāryāyām anicchantyāṃ kanyāyāṃ vā dārārthino bhartari bhāryāyā vā saṃvadanakaraṇam //
Avadānaśataka
AvŚat, 23, 1.4 sā svāmino 'rthe utkaṇṭhati paritapyati na cāsyā bhartā āgacchati /
Buddhacarita
BCar, 3, 38.1 athājñayā bhartṛsutasya tasya nivartayāmāsa rathaṃ niyantā /
BCar, 4, 44.1 paśya bhartaścitaṃ cūtaṃ kusumairmadhugandhibhiḥ /
BCar, 5, 71.1 pratigṛhya tataḥ sa bharturājñāṃ viditārtho 'pi narendraśāsanasya /
BCar, 5, 72.2 balasattvajavānvayopapannaṃ sa varāśvaṃ tamupānināya bhartre //
BCar, 6, 6.2 bhartṛsnehaśca yasyāyamīdṛśaḥ śaktireva ca //
BCar, 6, 26.2 bhartaḥ sīdati me ceto nadīpaṅka iva dvipaḥ //
BCar, 6, 66.1 tatastathā bhartari rājyaniḥspṛhe tapovanaṃ yāti vivarṇavāsasi /
BCar, 8, 1.1 tatasturaṅgāvacaraḥ sa durmanāstathā vanaṃ bhartari nirmame gate /
BCar, 8, 2.1 yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā /
BCar, 8, 2.2 iyāya bharturvirahaṃ vicintayaṃstameva panthānamahobhiraṣṭabhiḥ //
BCar, 8, 16.2 viveśa śokābhihato nṛpakṣayaṃ yudhāpinīte ripuṇeva bhartari //
BCar, 8, 67.1 abhāginī yadyahamāyatekṣaṇaṃ śucismitaṃ bharturudīkṣituṃ mukham /
BCar, 8, 69.2 anāthavacchrīrahite sukhocite vanaṃ gate bhartari yanna dīryate //
BCar, 10, 10.1 śreṇyo 'tha bhartā magadhājirasya bāhyādvimānādvipulaṃ janaugham /
BCar, 13, 5.2 śūnyastato 'yaṃ viṣayo mamādya vṛttāccyutasyeva videhabhartuḥ //
BCar, 13, 27.2 jighṛkṣavaścaiva jighāṃsavaśca bharturniyogaṃ paripālayantaḥ //
Carakasaṃhitā
Ca, Sū., 9, 8.1 upacārajñatā dākṣyamanurāgaśca bhartari /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Vim., 8, 5.1 tamupasṛtyārirādhayiṣurupacaredagnivacca devavacca rājavacca pitṛvacca bhartṛvaccāpramattaḥ /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 8, 9.6 sahacaryaścaināṃ priyahitābhyāṃ satatamupacareyustathā bhartā /
Ca, Śār., 8, 9.8 anena vidhinā saptarātraṃ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca srajo bhūṣaṇāni ca bibhṛyāt //
Ca, Śār., 8, 11.1 tataḥ putrakāmā paścimato'gniṃ dakṣiṇato brāhmaṇam upaviśyānvālabheta saha bhartrā yatheṣṭaṃ putram āśāsānā /
Ca, Śār., 8, 11.5 tataḥ samāpte karmaṇi pūrvaṃ dakṣiṇapādamabhiharantī pradakṣiṇamagnim anuparikrāmet saha bhartrā /
Ca, Indr., 12, 11.2 āgacchanti bhiṣak teṣāṃ na bhartāramanuvrajet //
Mahābhārata
MBh, 1, 1, 70.3 tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā /
MBh, 1, 1, 83.1 samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām /
MBh, 1, 2, 183.2 kṛtānaśanasaṃkalpā yatra bhartṝn upāviśat //
MBh, 1, 14, 9.1 tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam /
MBh, 1, 27, 25.2 upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ //
MBh, 1, 31, 2.1 varapradānaṃ bhartrā ca kadrūvinatayostathā /
MBh, 1, 43, 10.1 tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat /
MBh, 1, 43, 11.2 bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim //
MBh, 1, 43, 15.1 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā /
MBh, 1, 43, 25.1 evam uktā jaratkārur bhartrā hṛdayakampanam /
MBh, 1, 44, 1.2 gatamātraṃ tu bhartāraṃ jaratkārur avedayat /
MBh, 1, 44, 7.1 durvāsatāṃ viditvā ca bhartuste 'titapasvinaḥ /
MBh, 1, 44, 8.1 ācakṣva bhadre bhartustvaṃ sarvam eva viceṣṭitam /
MBh, 1, 44, 13.1 ityuktvā hi sa māṃ bhrātar gato bhartā tapovanam /
MBh, 1, 61, 88.30 tam utsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ /
MBh, 1, 67, 5.6 yasya māṃ dāsyati pitā sa me bhartā bhaviṣyati /
MBh, 1, 67, 5.7 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 1, 67, 23.24 tasya tāta prasīda tvaṃ bhartā me sumahāyaśāḥ /
MBh, 1, 68, 1.16 nārīṇāṃ daivataṃ bhartā lokānāṃ brāhmaṇo guruḥ /
MBh, 1, 68, 9.23 bhartṝṇāṃ ca viśeṣeṇa hitaṃ saṃgamanaṃ satām /
MBh, 1, 68, 9.30 gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā /
MBh, 1, 68, 9.39 śakuntalā bhartṛkāmā svayaṃ yātu yatheṣṭataḥ /
MBh, 1, 68, 9.48 gantavyaṃ kālya utthāya bhartṛprītistavāsti cet /
MBh, 1, 68, 9.70 manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham /
MBh, 1, 68, 10.3 bhartre prāpayatādyaiva sarvalakṣaṇapūjitām //
MBh, 1, 68, 23.2 bhartāram abhisamprekṣya kruddhā vacanam abravīt //
MBh, 1, 68, 41.6 dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī /
MBh, 1, 68, 41.7 yadā bhartā ca bhāryā ca parasparavaśānugau /
MBh, 1, 68, 41.11 tathaiva bhartāram ṛte bhāryā dharmādisādhane /
MBh, 1, 68, 44.2 bhāryaivānveti bhartāraṃ satataṃ yā pativratā //
MBh, 1, 68, 45.2 pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvyanugacchati //
MBh, 1, 68, 48.4 kulaṃ vināśya bhartṝṇāṃ narakaṃ yānti dāruṇam /
MBh, 1, 69, 43.15 tava bhartā viśālākṣi trailokyavijayī bhavet /
MBh, 1, 73, 23.7 gṛhītāhaṃ tvayā pāṇau tasmād bhartā bhaviṣyasi /
MBh, 1, 76, 16.3 tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava /
MBh, 1, 76, 27.9 devayānyā vṛto bhartā nāhuṣaḥ pṛthivīpatiḥ /
MBh, 1, 77, 6.5 ādarśe mukham udvīkṣya bhartṛdarśanalālasā /
MBh, 1, 77, 8.2 devayānī puṇyakṛtā tasyā bhartā hi nāhuṣaḥ /
MBh, 1, 77, 8.3 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam //
MBh, 1, 77, 21.5 putrārthaṃ bhartṛpoṣārthaṃ striyaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 1, 78, 20.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MBh, 1, 78, 20.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MBh, 1, 78, 21.4 tato bhartā ca pūjyaśca poṣyāṃ poṣayatīha mām //
MBh, 1, 90, 25.1 nivṛtte ca satre sarasvatyabhigamya taṃ bhartāraṃ varayāmāsa /
MBh, 1, 92, 33.3 jñāto 'si mahyaṃ pitrā te bhartā me tvaṃ bhava prabho /
MBh, 1, 92, 35.4 anunītāsmi te pitrā bhartā me tvaṃ bhava prabho //
MBh, 1, 93, 4.3 bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham //
MBh, 1, 93, 20.2 tam uvācānavadyāṅgī bhartāraṃ dīptatejasam //
MBh, 1, 96, 53.39 kṣatradharmam avekṣasva tvaṃ bhartā mama dharmataḥ /
MBh, 1, 96, 53.42 atastvam eva bhartā me tvayāhaṃ nirjitā yataḥ /
MBh, 1, 98, 17.18 patir bhāryānubharaṇād bhartā ceti prakīrtyate /
MBh, 1, 103, 16.4 aticārād bhṛśaṃ bhītā bhartuḥ sā samacintayat /
MBh, 1, 103, 16.5 sā dṛṣṭivinivṛttāpi bhartuśca samatāṃ yayau /
MBh, 1, 103, 16.6 na hi sūkṣme 'pyatīcāre bhartuḥ sā vavṛte tadā //
MBh, 1, 107, 8.1 sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ /
MBh, 1, 110, 25.1 niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ /
MBh, 1, 110, 27.1 praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe /
MBh, 1, 113, 14.4 ṛtukāle tu samprāpte bhartāraṃ na jahustadā //
MBh, 1, 113, 22.2 bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā //
MBh, 1, 113, 25.1 ṛtāvṛtau rājaputri striyā bhartā yatavrate /
MBh, 1, 113, 27.1 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā /
MBh, 1, 113, 31.2 pratyuvāca varārohā bhartuḥ priyahite ratā /
MBh, 1, 113, 31.4 yat prasādayate bhartā prasādyaḥ kṣatriyarṣabha /
MBh, 1, 113, 43.2 sā tathoktā tathetyuktvā tena bhartrā varāṅganā /
MBh, 1, 115, 4.2 diṣṭyā tvidānīṃ bhartur me kuntyām apyasti saṃtatiḥ //
MBh, 1, 116, 24.1 anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam /
MBh, 1, 116, 25.2 aham evānuyāsyāmi bhartāram apalāyinam /
MBh, 1, 116, 26.5 na cotsahe dhārayituṃ prāṇān bhartṛvinākṛtā /
MBh, 1, 116, 28.3 anveṣyāmi ca bhartāraṃ vrajantaṃ yamasādanam //
MBh, 1, 116, 30.24 bhartrā tu maraṇaṃ sārdhaṃ phalavan nātra saṃśayaḥ /
MBh, 1, 116, 30.26 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
MBh, 1, 116, 30.28 bhartāraṃ cintayantī sā bhartāraṃ nistarecchubhā /
MBh, 1, 116, 30.28 bhartāraṃ cintayantī sā bhartāraṃ nistarecchubhā /
MBh, 1, 116, 30.29 tāritaścāpi bhartā syād ātmā putraistathaiva ca /
MBh, 1, 116, 30.34 bhartuśca mama putrāṇāṃ mama caiva na saṃśayaḥ /
MBh, 1, 116, 30.39 sāhaṃ bhartāram anviṣye saṃtṛptā na tvahaṃ tathā /
MBh, 1, 116, 30.40 bhartṛlokasya tu jyeṣṭhā devī mām anumanyatām /
MBh, 1, 116, 30.67 bhartrā saha viśālākṣi kṣipram adyaiva bhāmini /
MBh, 1, 137, 16.36 putragṛdhnutayā kuntī na bhartāraṃ mṛtā tvanu /
MBh, 1, 137, 16.37 alpakālaṃ kule jātā bhartuḥ prītim avāpa yā /
MBh, 1, 139, 14.2 kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama //
MBh, 1, 139, 23.2 nānyaṃ bhartāram icchāmi satyam etad bravīmi te //
MBh, 1, 139, 25.2 vatsyāvo giridurgeṣu bhartā bhava mamānagha /
MBh, 1, 142, 9.1 tato vṛto mayā bhartā tava putro mahābalaḥ /
MBh, 1, 143, 10.2 bhartrānena mahābhāge saṃyojaya sutena te //
MBh, 1, 145, 35.1 bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā /
MBh, 1, 146, 4.2 prāṇān api parityajya yad bhartṛhitam ācaret //
MBh, 1, 146, 13.4 mātāpitror vaśe kanyā ūḍhā bhartṛvaśe tathā /
MBh, 1, 146, 19.5 mṛte bhartari nārīṇāṃ sukhaleśaṃ na vidyate //
MBh, 1, 146, 22.1 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ /
MBh, 1, 146, 22.4 maraṇaṃ yāti yā bhartustad dattajalapāyinī /
MBh, 1, 146, 22.5 bhartṛpādārpitamanāḥ sā yāti girijāpadam /
MBh, 1, 146, 24.2 viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ /
MBh, 1, 146, 34.2 strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane //
MBh, 1, 146, 36.2 evam uktastayā bhartā tāṃ samāliṅgya bhārata /
MBh, 1, 160, 10.2 bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ //
MBh, 1, 161, 17.2 kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam //
MBh, 1, 163, 2.2 yuktaḥ saṃvaraṇo bhartā duhituste vihaṃgama //
MBh, 1, 169, 20.2 ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye /
MBh, 1, 173, 11.1 dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇyabhāṣata /
MBh, 1, 173, 13.2 ṛtukāle tu samprāpte bhartrāsmyadya samāgatā //
MBh, 1, 173, 14.1 akṛtārthā hyahaṃ bhartrā prasavārthaśca me mahān /
MBh, 1, 173, 14.2 prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām //
MBh, 1, 173, 15.2 bhartāraṃ bhakṣayāmāsa vyāghro mṛgam ivepsitam //
MBh, 1, 173, 17.1 tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā /
MBh, 1, 173, 18.2 prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ //
MBh, 1, 188, 22.43 bhartāram anavadyāṅgī prasannaṃ pratyuvāca ha /
MBh, 1, 188, 22.65 sā pupoṣa samaṃ bhartuḥ skandhenāpi cacāra ha /
MBh, 1, 188, 22.112 ekaḥ khalu mayā bhartā vṛtaḥ pañcāpi me katham /
MBh, 1, 188, 22.119 sahadharmacarī bhartur ekā ekasya cocyate /
MBh, 1, 188, 22.120 eko hi bhartā nārīṇāṃ kaumāra iti laukikaḥ /
MBh, 1, 190, 4.4 prāk karmaṇaḥ svakṛtāt pañca bhartṝn avāpyaiṣā devadevaprasādāt /
MBh, 1, 191, 6.4 yathā nārāyaṇe lakṣmīstathā tvaṃ bhava bhartṛṣu /
MBh, 1, 199, 19.2 yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ //
MBh, 1, 212, 1.248 janayed yā tu bhartāraṃ jāyā ityeva nāmataḥ /
MBh, 1, 212, 1.356 nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā /
MBh, 1, 212, 1.375 vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam /
MBh, 1, 212, 1.377 yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ /
MBh, 1, 213, 20.3 vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā /
MBh, 1, 222, 14.1 taruṇī darśanīyāsi samarthā bhartur eṣaṇe /
MBh, 1, 222, 14.2 anugaccha svabhartāraṃ putrān āpsyasi śobhanān //
MBh, 2, 5, 39.2 bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ /
MBh, 2, 41, 1.3 nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ //
MBh, 2, 57, 3.2 bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt //
MBh, 2, 57, 18.1 yastu dharme parāśvasya hitvā bhartuḥ priyāpriye /
MBh, 2, 60, 31.2 vācāpi bhartuḥ paramāṇumātraṃ necchāmi doṣaṃ svaguṇān visṛjya //
MBh, 2, 60, 35.1 tathā bruvantī karuṇaṃ sumadhyamā kākṣeṇa bhartṝn kupitān apaśyat /
MBh, 2, 60, 40.3 asvo hyaśaktaḥ paṇituṃ parasvaṃ striyaśca bhartur vaśatāṃ samīkṣya //
MBh, 2, 61, 35.1 eko bhartā striyā devair vihitaḥ kurunandana /
MBh, 2, 70, 5.1 na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite /
MBh, 3, 13, 60.2 yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api //
MBh, 3, 13, 62.2 bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyānmamodare //
MBh, 3, 29, 11.2 pradiṣṭāni ca deyāni na dadyur bhartṛśāsanāt //
MBh, 3, 29, 12.1 na cainaṃ bhartṛpūjābhiḥ pūjayanti kadācana /
MBh, 3, 42, 6.2 varuṇo yādasāṃ bhartā vaśī taṃ deśam āgamat //
MBh, 3, 54, 19.1 yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ /
MBh, 3, 57, 7.1 vākyam apratinandantaṃ bhartāram abhivīkṣya sā /
MBh, 3, 58, 19.2 bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ //
MBh, 3, 60, 2.1 sāpaśyamānā bhartāraṃ duḥkhaśokasamanvitā /
MBh, 3, 60, 17.2 anveṣati sma bhartāraṃ vane śvāpadasevite //
MBh, 3, 61, 10.2 dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā //
MBh, 3, 61, 11.2 bhartṛśokaparītāṅgī śilātalasamāśritā //
MBh, 3, 61, 49.1 tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām /
MBh, 3, 61, 49.2 anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam //
MBh, 3, 61, 51.2 vikrāntaḥ satyavāgdhīro bhartā mama mahāyaśāḥ /
MBh, 3, 61, 73.2 vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ //
MBh, 3, 61, 76.2 mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā //
MBh, 3, 61, 79.2 damayantīti vikhyātāṃ bhartṛdarśanalālasām //
MBh, 3, 61, 81.1 anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam /
MBh, 3, 61, 85.2 kathaṃ bhaviṣyāmyadyāhaṃ bhartṛśokābhipīḍitā //
MBh, 3, 61, 95.2 bhartṛśokaparā dīnā vivarṇavadanābhavat //
MBh, 3, 61, 117.2 pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā /
MBh, 3, 61, 118.3 nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām //
MBh, 3, 61, 119.1 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ /
MBh, 3, 62, 1.3 agacchat tena vai sārdhaṃ bhartṛdarśanalālasā //
MBh, 3, 62, 25.2 mānuṣīṃ māṃ vijānīhi bhartāraṃ samanuvratām //
MBh, 3, 62, 27.1 asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ /
MBh, 3, 62, 27.2 bhartāram api taṃ vīraṃ chāyevānapagā sadā //
MBh, 3, 62, 29.2 āśvāsayantī bhartāram aham anvagamaṃ vanam //
MBh, 3, 62, 33.1 taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ /
MBh, 3, 62, 35.2 mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama //
MBh, 3, 62, 36.2 ihaiva vasatī bhadre bhartāram upalapsyase //
MBh, 3, 62, 39.2 bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham //
MBh, 3, 65, 17.2 dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā //
MBh, 3, 65, 18.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā /
MBh, 3, 65, 21.2 bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā //
MBh, 3, 65, 35.1 kathaṃ ca naṣṭā jñātibhyo bhartur vā vāmalocanā /
MBh, 3, 67, 4.2 damayantī tava sutā bhartāram anuśocati //
MBh, 3, 68, 8.3 rahitā bhartṛbhiś caiva na krudhyanti kadācana //
MBh, 3, 68, 18.3 yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama //
MBh, 3, 68, 23.2 sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati /
MBh, 3, 72, 26.1 rahitā bhartṛbhiś caiva na krudhyanti kadācana /
MBh, 3, 73, 19.1 sā śaṅkamānā bhartāraṃ nalaṃ bāhukarūpiṇam /
MBh, 3, 74, 21.1 kathaṃ nu nārī bhartāram anuraktam anuvratam /
MBh, 3, 74, 22.2 bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati //
MBh, 3, 75, 18.1 svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā /
MBh, 3, 75, 26.1 damayantyapi bhartāram avāpyāpyāyitā bhṛśam /
MBh, 3, 100, 18.2 tvaṃ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho /
MBh, 3, 116, 8.2 praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata //
MBh, 3, 123, 14.2 bhartrā sā samanujñātā kriyatām ityathābravīt //
MBh, 3, 130, 6.2 lopāmudrā samāgamya bhartāram avṛṇīta vai //
MBh, 3, 132, 11.2 uvāca bhartāram idaṃ rahogatā prasādya hīnaṃ vasunā dhanārthinī //
MBh, 3, 180, 23.1 provāca kṛṣṇām api yājñasenīṃ daśārhabhartā sahitaḥ suhṛdbhiḥ /
MBh, 3, 188, 77.2 bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ //
MBh, 3, 190, 81.2 varaṃ vṛṇe bhagavann ekam eva vimucyatāṃ kilbiṣād adya bhartā /
MBh, 3, 196, 7.2 mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija //
MBh, 3, 196, 20.2 yā tu bhartari śuśrūṣā tayā svargam upāśnute //
MBh, 3, 197, 9.2 bhartā praviṣṭaḥ sahasā tasyā bharatasattama //
MBh, 3, 197, 10.2 pādyam ācamanīyaṃ ca dadau bhartre tathāsanam //
MBh, 3, 197, 11.1 prahvā paryacaraccāpi bhartāram asitekṣaṇā /
MBh, 3, 197, 12.1 ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira /
MBh, 3, 197, 12.2 daivataṃ ca patiṃ mene bhartuś cittānusāriṇī //
MBh, 3, 197, 14.2 bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate //
MBh, 3, 197, 20.1 kṣantum arhasi me vipra bhartā me daivataṃ mahat /
MBh, 3, 197, 29.1 daivateṣvapi sarveṣu bhartā me daivataṃ param /
MBh, 3, 212, 1.3 bhūpatir bhuvabhartā ca janayat pāvakaṃ param //
MBh, 3, 212, 2.2 ātmā bhuvanabharteti sānvayeṣu dvijātiṣu //
MBh, 3, 212, 5.2 bhūpatir bhuvabhartā ca mahataḥ patir ucyate //
MBh, 3, 213, 24.2 sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ //
MBh, 3, 214, 14.2 tasyās tapaḥprabhāveṇa bhartṛśuśrūṣaṇena ca //
MBh, 3, 219, 3.1 vayaṃ putra parityaktā bhartṛbhir devasaṃmitaiḥ /
MBh, 3, 220, 7.3 pāvakena samāyuktā bhartrā skandam apūjayat //
MBh, 3, 222, 11.1 yadaiva bhartā jānīyān mantramūlaparāṃ striyam /
MBh, 3, 222, 12.2 na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt //
MBh, 3, 222, 16.2 na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃcana //
MBh, 3, 222, 23.1 nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari /
MBh, 3, 222, 24.1 kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam /
MBh, 3, 222, 28.2 niratāhaṃ sadā satye bhartṝṇām upasevane /
MBh, 3, 222, 28.3 sarvathā bhartṛrahitaṃ na mameṣṭaṃ kathaṃcana //
MBh, 3, 222, 29.1 yadā pravasate bhartā kuṭumbārthena kenacit /
MBh, 3, 222, 30.1 yacca bhartā na pibati yacca bhartā na khādati /
MBh, 3, 222, 30.1 yacca bhartā na pibati yacca bhartā na khādati /
MBh, 3, 222, 30.2 yacca nāśnāti me bhartā sarvaṃ tad varjayāmyaham //
MBh, 3, 222, 31.2 svalaṃkṛtā suprayatā bhartuḥ priyahite ratā //
MBh, 3, 222, 37.2 bhartāro vaśagā mahyaṃ guruśuśrūṣaṇena ca //
MBh, 3, 222, 57.1 etajjānāmyahaṃ kartuṃ bhartṛsaṃvananaṃ mahat /
MBh, 3, 223, 1.2 imaṃ tu te mārgam apetadoṣaṃ vakṣyāmi cittagrahaṇāya bhartuḥ /
MBh, 3, 223, 1.3 yasmin yathāvat sakhi vartamānā bhartāram āchetsyasi kāminībhyaḥ //
MBh, 3, 223, 6.1 śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye /
MBh, 3, 223, 9.1 priyāṃś ca raktāṃś ca hitāṃś ca bhartus tān bhojayethā vividhair upāyaiḥ /
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
MBh, 3, 224, 4.2 bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm //
MBh, 3, 224, 6.2 bhartṛbhiḥ saha bhoktavyā nirdvaṃdveti śrutaṃ mayā //
MBh, 3, 251, 9.1 kuśalaṃ te varārohe bhartāras te 'pyanāmayāḥ /
MBh, 3, 251, 16.1 na vai prājñā gataśrīkaṃ bhartāram upayuñjate /
MBh, 3, 251, 21.1 sā kāṅkṣamāṇā bhartṝṇām upayānam aninditā /
MBh, 3, 262, 28.1 rāmaṃ bhartāram utsṛjya na tvahaṃ tvāṃ kathaṃcana /
MBh, 3, 264, 42.1 bhartṛsmaraṇatanvaṅgī tāpasīveṣadhāriṇī /
MBh, 3, 264, 47.2 yeyaṃ bhartāram asmākam avamanyeha jīvati //
MBh, 3, 264, 48.2 bhartṛśokasamāviṣṭā niḥśvasyedam uvāca tāḥ //
MBh, 3, 264, 56.2 bhartā te kuśalī rāmo lakṣmaṇānugato balī //
MBh, 3, 264, 60.1 kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ /
MBh, 3, 264, 71.1 harṣam eṣyasi vaidehi kṣipraṃ bhartṛsamanvitā /
MBh, 3, 264, 72.2 babhūvāśāvatī bālā punar bhartṛsamāgame //
MBh, 3, 265, 1.2 tatastāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam /
MBh, 3, 265, 8.1 sīte paryāptam etāvat kṛto bhartur anugrahaḥ /
MBh, 3, 266, 58.2 upavāsatapaḥśīlā bhartṛdarśanalālasā /
MBh, 3, 266, 63.1 kṣipram eṣyati te bhartā sarvaśākhāmṛgaiḥ saha /
MBh, 3, 267, 33.2 devo nadanadībhartā śrīmān yādogaṇair vṛtaḥ //
MBh, 3, 268, 18.1 iṅgitajñās tato bhartuś catvāro rajanīcarāḥ /
MBh, 3, 273, 30.2 jahi bhartāram evāsyā hate tasmin hatā bhavet //
MBh, 3, 277, 32.3 svayam anviccha bhartāraṃ guṇaiḥ sadṛśam ātmanaḥ //
MBh, 3, 277, 35.2 mṛte bhartari putraśca vācyo mātur arakṣitā //
MBh, 3, 277, 36.1 idaṃ me vacanaṃ śrutvā bhartur anveṣaṇe tvara /
MBh, 3, 278, 4.3 kimarthaṃ yuvatīṃ bhartre na caināṃ samprayacchasi //
MBh, 3, 278, 5.3 tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ //
MBh, 3, 278, 10.2 satyavān anurūpo me bharteti manasā vṛtaḥ //
MBh, 3, 278, 26.2 sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomyaham //
MBh, 3, 279, 17.2 mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam //
MBh, 3, 279, 21.2 rahaścaivopacāreṇa bhartāraṃ paryatoṣayat //
MBh, 3, 280, 9.1 śvobhūte bhartṛmaraṇe sāvitryā bharatarṣabha /
MBh, 3, 280, 19.1 sāvitrī tvāha bhartāraṃ naikastvaṃ gantum arhasi /
MBh, 3, 280, 23.3 ayaṃ gacchati me bhartā phalāhāro mahāvanam //
MBh, 3, 280, 29.3 saha bhartrā hasantīva hṛdayena vidūyatā //
MBh, 3, 280, 32.1 nirīkṣamāṇā bhartāraṃ sarvāvastham aninditā /
MBh, 3, 280, 33.1 anuvartatī tu bhartāraṃ jagāma mṛdugāminī /
MBh, 3, 281, 6.1 samāsādyātha sāvitrī bhartāram upagūhya ca /
MBh, 3, 281, 10.1 taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ /
MBh, 3, 281, 13.1 ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ /
MBh, 3, 281, 19.3 kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā //
MBh, 3, 281, 20.2 yatra me nīyate bhartā svayaṃ vā yatra gacchati /
MBh, 3, 281, 21.1 tapasā guruvṛttyā ca bhartuḥ snehād vratena ca /
MBh, 3, 281, 28.2 kutaḥ śramo bhartṛsamīpato hi me yato hi bhartā mama sā gatir dhruvā /
MBh, 3, 281, 28.2 kutaḥ śramo bhartṛsamīpato hi me yato hi bhartā mama sā gatir dhruvā /
MBh, 3, 281, 39.2 na dūram etan mama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati /
MBh, 3, 281, 52.1 na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam /
MBh, 3, 281, 52.1 na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam /
MBh, 3, 281, 52.2 na kāmaye bhartṛvinākṛtā śriyaṃ na bhartṛhīnā vyavasāmi jīvitum //
MBh, 3, 281, 52.2 na kāmaye bhartṛvinākṛtā śriyaṃ na bhartṛhīnā vyavasāmi jīvitum //
MBh, 3, 281, 55.1 eṣa bhadre mayā mukto bhartā te kulanandini /
MBh, 3, 281, 60.1 sāvitryapi yame yāte bhartāraṃ pratilabhya ca /
MBh, 3, 281, 60.2 jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram //
MBh, 3, 281, 61.1 sā bhūmau prekṣya bhartāram upasṛtyopagūhya ca /
MBh, 3, 281, 92.2 bhartāraṃ cāpyanugatāṃ mātaraṃ paridurbalām //
MBh, 3, 281, 95.1 tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam /
MBh, 3, 281, 96.2 śvaśrūśvaśurabhartṝṇāṃ mama puṇyāstu śarvarī //
MBh, 3, 281, 103.2 gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punar āgamat //
MBh, 3, 281, 104.1 vāme skandhe tu vāmorūr bhartur bāhuṃ niveśya sā /
MBh, 3, 282, 21.1 tato muhūrtāt sāvitrī bhartrā satyavatā saha /
MBh, 3, 282, 37.1 mṛtyur me bhartur ākhyāto nāradena mahātmanā /
MBh, 3, 282, 41.1 caturvarṣaśatāyur me bhartā labdhaś ca satyavān /
MBh, 3, 282, 41.2 bharturhi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam //
MBh, 3, 283, 14.2 bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam //
MBh, 4, 4, 17.1 yacca bhartānuyuñjīta tad evābhyanuvartayet /
MBh, 4, 15, 32.1 bhartāram anurudhyantyaḥ kliśyante vīrapatnayaḥ /
MBh, 4, 17, 1.2 aśocyaṃ nu kutastasyā yasyā bhartā yudhiṣṭhiraḥ /
MBh, 4, 19, 3.2 iti kṛtvā pratīkṣāmi bhartṝṇām udayaṃ punaḥ //
MBh, 4, 63, 46.2 sā veda tam abhiprāyaṃ bhartuścittavaśānugā //
MBh, 4, 66, 27.2 ayaṃ hyaupayiko bhartā tasyāḥ puruṣasattamaḥ //
MBh, 4, 67, 9.2 jāmātā tava yukto vai bhartā ca duhitus tava //
MBh, 5, 12, 6.2 jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 12, 13.2 vṛṇotviyaṃ varārohā bhartṛtve varavarṇinī //
MBh, 5, 13, 22.2 ekabhartṛtvam evāstu satyaṃ yadyasti vā mayi //
MBh, 5, 15, 9.3 tatastvam eva bhartā me bhaviṣyasi surādhipa //
MBh, 5, 37, 15.1 yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye /
MBh, 5, 37, 20.2 tasmin bhṛtyā bhartari viśvasanti na cainam āpatsu parityajanti //
MBh, 5, 37, 23.1 abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ /
MBh, 5, 38, 25.1 brāhmaṇo brāhmaṇaṃ veda bhartā veda striyaṃ tathā /
MBh, 5, 38, 29.2 na taṃ bhartāram icchanti ṣaṇḍhaṃ patim iva striyaḥ //
MBh, 5, 80, 29.2 trāhi māṃ puṇḍarīkākṣa sabhartṛjñātibāndhavām //
MBh, 5, 84, 3.1 sphītasya vṛṣṇivaṃśasya bhartā goptā ca mādhavaḥ /
MBh, 5, 88, 91.2 īśvarī sarvakalyāṇī bhartrā paramapūjitā //
MBh, 5, 127, 9.2 sā bhartur vacanaṃ śrutvā rājaputrī yaśasvinī /
MBh, 5, 132, 14.2 īśvarī sarvakalyāṇair bhartrā paramapūjitā //
MBh, 5, 132, 19.2 na hyahaṃ na ca me bhartā neti brāhmaṇam uktavān //
MBh, 5, 144, 17.1 rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṇḍāpahāriṇām /
MBh, 5, 147, 31.2 sa kauravasyāsya janasya bhartā praśāsitā caiva mahānubhāvaḥ //
MBh, 5, 147, 32.2 priyaḥ prajānāṃ suhṛdānukampī jitendriyaḥ sādhujanasya bhartā //
MBh, 5, 178, 18.3 tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati //
MBh, 5, 192, 1.3 ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm //
MBh, 6, BhaGī 9, 18.1 gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt /
MBh, 6, BhaGī 13, 22.1 upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ /
MBh, 6, 55, 81.1 amṛṣyamāṇaḥ sa tato mahātmā yaśasvinaṃ sarvadaśārhabhartā /
MBh, 6, 73, 63.2 duryodhanahitārthāya bhartṛpiṇḍam anusmaran //
MBh, 6, 105, 27.2 bhartṛpiṇḍakṛtaṃ rājannihataḥ pṛtanāmukhe //
MBh, 7, 46, 22.1 sa kosalānāṃ bhartāraṃ rājaputraṃ bṛhadbalam /
MBh, 7, 54, 25.2 cikīrṣitaṃ hi te bhartur na bhavejjātu niṣphalam //
MBh, 7, 57, 53.1 acintyāyāmbikābhartre sarvadevastutāya ca /
MBh, 7, 122, 10.1 vihvalaṃ tam abhijñāya bhartāraṃ śarapīḍitam /
MBh, 8, 12, 24.1 nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām /
MBh, 8, 26, 7.2 vidhivat kalpitaṃ bhartre jayety uktvā nyavedayat //
MBh, 8, 30, 18.1 hā hate hā hatety eva svāmibhartṛhateti ca /
MBh, 9, 4, 18.2 ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye /
MBh, 9, 11, 44.1 bhartṛpiṇḍavimokṣārthaṃ bhartṛkāryaviniścitāḥ /
MBh, 9, 11, 44.1 bhartṛpiṇḍavimokṣārthaṃ bhartṛkāryaviniścitāḥ /
MBh, 9, 17, 22.2 na bhartuḥ śāsanaṃ vīrā raṇe kurvantyamarṣitāḥ /
MBh, 9, 28, 25.1 ekādaśacamūbhartā putro duryodhanastava /
MBh, 9, 28, 76.2 ekādaśacamūbhartā bhrātaraścāsya sūditāḥ /
MBh, 9, 47, 3.2 bhartā me devarājaḥ syād iti niścitya bhāminī //
MBh, 9, 51, 7.1 sā pitrā dīyamānāpi bhartre naicchad aninditā /
MBh, 9, 51, 7.2 ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata //
MBh, 9, 55, 2.2 ekādaśacamūbhartā yatra putro mamābhibhūḥ //
MBh, 9, 63, 9.1 ekādaśacamūbhartā so 'ham etāṃ daśāṃ gataḥ /
MBh, 9, 63, 35.1 kathaṃ bhrātṝn hatāñ śrutvā bhartāraṃ ca svasā mama /
MBh, 10, 7, 10.2 iṣvastrottamabhartāraṃ digantaṃ caiva dakṣiṇam //
MBh, 10, 9, 10.3 ekādaśacamūbhartā śete duryodhano hataḥ //
MBh, 11, 9, 5.1 gāndhārī caiva śokārtā bhartur vacanacoditā /
MBh, 11, 16, 53.2 dṛṣṭvā kāścinna jānanti bhartṝn bharatayoṣitaḥ //
MBh, 11, 17, 27.1 kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī /
MBh, 11, 17, 29.2 mukhaṃ vimṛjya putrasya bhartuścaiva tapasvinī //
MBh, 11, 20, 5.1 tam eṣā hi samāsādya bhāryā bhartāram antike /
MBh, 11, 22, 9.1 sindhusauvīrabhartāraṃ darpapūrṇaṃ manasvinam /
MBh, 11, 22, 16.2 śiro bhartur anāsādya dhāvamānām itastataḥ //
MBh, 11, 23, 37.2 hatasya samare bhartuḥ sukumārī yaśasvinī //
MBh, 11, 24, 3.2 āśvāsayati bhartāraṃ somadattam aninditā //
MBh, 11, 24, 11.2 parivāryānuśocanti bhartāram asitekṣaṇāḥ //
MBh, 11, 24, 12.1 etā vilapya bahulaṃ bhartṛśokena karśitāḥ /
MBh, 11, 24, 16.2 kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat //
MBh, 11, 25, 10.2 bhartāraṃ parivāryaitāḥ pṛthak praruditāḥ striyaḥ //
MBh, 12, 14, 5.2 bhartāram abhisamprekṣya tato vacanam abravīt //
MBh, 12, 18, 6.1 tam uvāca samāgamya bhartāram akutobhayam /
MBh, 12, 18, 11.2 bhartā bhūtvā ca lokasya so 'dyānyair bhṛtim icchasi //
MBh, 12, 30, 32.1 upatasthe ca bhartāraṃ na cānyaṃ manasāpyagāt /
MBh, 12, 30, 39.2 abravīt tava bhartaiṣa nātra kāryā vicāraṇā //
MBh, 12, 30, 41.2 śāpadoṣaṃ ca taṃ bhartuḥ śrutvā svāṃ prakṛtiṃ gatā /
MBh, 12, 35, 30.2 api sā pūyate tena na tu bhartā praduṣyate //
MBh, 12, 49, 14.2 bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat //
MBh, 12, 49, 20.1 saivam uktā mahābhāgā bhartrā satyavatī tadā /
MBh, 12, 56, 49.1 avamanyanti bhartāraṃ saṃharṣād upajīvinaḥ /
MBh, 12, 57, 19.1 abhṛtānāṃ bhaved bhartā bhṛtānāṃ cānvavekṣakaḥ /
MBh, 12, 59, 121.2 sāgaraḥ saritāṃ bhartā himavāṃścācalottamaḥ //
MBh, 12, 59, 123.1 yakṣarākṣasabhartā ca bhagavānnaravāhanaḥ /
MBh, 12, 60, 35.1 śūdreṇa ca na hātavyo bhartā kasyāṃcid āpadi /
MBh, 12, 60, 35.2 atirekeṇa bhartavyo bhartā dravyaparikṣaye /
MBh, 12, 60, 35.3 na hi svam asti śūdrasya bhartṛhāryadhano hyasau //
MBh, 12, 84, 22.1 deśakālavidhānajñān bhartṛkāryahitaiṣiṇaḥ /
MBh, 12, 84, 32.1 yastu saṃharate tāni bhartuḥ priyacikīrṣayā /
MBh, 12, 94, 15.2 bhartur artheṣvasūyantaṃ na taṃ yuñjīta karmaṇi //
MBh, 12, 94, 37.1 api sarvair guṇair yuktaṃ bhartāraṃ priyavādinam /
MBh, 12, 99, 27.1 bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe /
MBh, 12, 99, 45.2 tvaramāṇā hi dhāvanti mama bhartā bhaved iti //
MBh, 12, 121, 48.2 bhartṛpratyaya utpanno vyavahārastathāparaḥ /
MBh, 12, 121, 48.3 tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ //
MBh, 12, 121, 50.1 ukto yaścāpi daṇḍo 'sau bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 121, 56.1 tato no vyavahāro 'yaṃ bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 142, 12.1 na sā strītyabhibhāṣā syād yasyā bhartā na tuṣyati /
MBh, 12, 142, 12.2 agnisākṣikam apyetad bhartā hi śaraṇaṃ striyaḥ //
MBh, 12, 142, 13.1 iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā /
MBh, 12, 142, 20.2 atiduḥkhānvitā procya bhartāraṃ samudaikṣata //
MBh, 12, 144, 1.3 saṃsmṛtya bhartāram atho rudatī śokamūrchitā //
MBh, 12, 144, 6.2 amitasya tu dātāraṃ bhartāraṃ kā na pūjayet //
MBh, 12, 144, 7.1 nāsti bhartṛsamo nātho na ca bhartṛsamaṃ sukham /
MBh, 12, 144, 7.1 nāsti bhartṛsamo nātho na ca bhartṛsamaṃ sukham /
MBh, 12, 144, 7.2 visṛjya dhanasarvasvaṃ bhartā vai śaraṇaṃ striyāḥ //
MBh, 12, 144, 10.1 tataścitrāmbaradharaṃ bhartāraṃ sānvapaśyata /
MBh, 12, 145, 15.1 yāpi caivaṃvidhā nārī bhartāram anuvartate /
MBh, 12, 159, 61.1 eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame /
MBh, 12, 162, 32.2 nārīṃ cāpi vayopetāṃ bhartrā virahitāṃ tadā //
MBh, 12, 187, 23.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 221, 75.2 anvaśāsacca bhartāraṃ samāhūyābhijalpatī //
MBh, 12, 240, 8.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 258, 19.2 bhartrā caiva samāyoge sīmantonnayane tathā //
MBh, 12, 258, 35.1 bharaṇāddhi striyo bhartā pātyāccaiva striyāḥ patiḥ /
MBh, 12, 258, 35.2 guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ //
MBh, 12, 258, 37.1 striyā hi paramo bhartā daivataṃ paramaṃ smṛtam /
MBh, 12, 308, 62.1 atha jīvati te bhartā proṣito 'pyatha vā kvacit /
MBh, 12, 308, 184.1 sāhaṃ tasmin kule jātā bhartaryasati madvidhe /
MBh, 12, 329, 33.1 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat /
MBh, 12, 329, 33.2 sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca /
MBh, 12, 329, 34.5 tāṃ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti /
MBh, 12, 345, 9.2 bhartur bhavatu kiṃ cānyat kriyatāṃ tad vadasva me //
MBh, 13, 2, 55.1 sā tu rājasutā smṛtvā bhartur vacanam āditaḥ /
MBh, 13, 2, 56.2 saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ //
MBh, 13, 2, 59.1 tasmai prativacaḥ sā tu bhartre na pradadau tadā /
MBh, 13, 2, 59.2 karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī //
MBh, 13, 2, 60.1 ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca /
MBh, 13, 4, 23.1 mamāpi putri bhartā te prasādaṃ kartum arhati /
MBh, 13, 4, 31.1 bhartrā ya eṣa dattaste carur mantrapuraskṛtaḥ /
MBh, 13, 4, 42.2 uvāca bhāryā bhartāraṃ gādheyī brāhmaṇarṣabham //
MBh, 13, 11, 11.1 prakīrṇabhāṇḍām anavekṣyakāriṇīṃ sadā ca bhartuḥ pratikūlavādinīm /
MBh, 13, 14, 65.1 atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī /
MBh, 13, 20, 66.2 na bhrātṝnna ca bhartāraṃ na putrānna ca devarān //
MBh, 13, 21, 19.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 13, 38, 16.2 maryādāyām amaryādāḥ striyastiṣṭhanti bhartṛṣu //
MBh, 13, 38, 18.2 na jñātikulasaṃbandhāt striyastiṣṭhanti bhartṛṣu //
MBh, 13, 38, 22.2 apyanyonyaṃ pravartante na hi tiṣṭhanti bhartṛṣu //
MBh, 13, 38, 27.2 rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striyaḥ //
MBh, 13, 42, 11.1 sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā /
MBh, 13, 44, 15.2 caturthe tvatha samprāpte svayaṃ bhartāram arjayet //
MBh, 13, 46, 12.2 dharmastu bhartṛśuśrūṣā tayā svargaṃ jayatyuta //
MBh, 13, 46, 13.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 13, 47, 23.2 tacca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati //
MBh, 13, 47, 32.1 snānaṃ prasādhanaṃ bhartur dantadhāvanam añjanam /
MBh, 13, 47, 34.2 brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī //
MBh, 13, 49, 4.1 patitasya ca bhāryāyāṃ bhartrā susamavetayā /
MBh, 13, 61, 22.1 bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ /
MBh, 13, 61, 55.1 bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ /
MBh, 13, 80, 43.2 patikāmā ca bhartāraṃ sarvakāmāṃśca mānavaḥ /
MBh, 13, 83, 49.1 yasmād apatyakāmo vai bhartā me vinivartitaḥ /
MBh, 13, 94, 5.2 śūdraḥ paśusakhaścaiva bhartā cāsyā babhūva ha //
MBh, 13, 94, 42.3 dāsībhartuśca dāsyāśca manasā nāma dhāraya //
MBh, 13, 95, 39.2 dharāṃ dharitrīṃ vasudhāṃ bhartustiṣṭhāmyanantaram /
MBh, 13, 95, 39.3 mano 'nurundhatī bhartur iti māṃ viddhyarundhatīm //
MBh, 13, 95, 70.2 nityaṃ parivadecchvaśrūṃ bhartur bhavatu durmanāḥ /
MBh, 13, 96, 38.2 śvaśrvāpavādaṃ vadatu bhartur bhavatu durmanāḥ /
MBh, 13, 97, 12.1 sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayācchubhā /
MBh, 13, 97, 13.2 upājagāma bhartāraṃ bhayād bhartuḥ pravepatī //
MBh, 13, 97, 13.2 upājagāma bhartāraṃ bhayād bhartuḥ pravepatī //
MBh, 13, 112, 55.1 bhartṛpiṇḍam upāśnan yo rājadviṣṭāni sevate /
MBh, 13, 123, 16.1 yo bhartā vāsitātuṣṭo bhartustuṣṭā ca vāsitā /
MBh, 13, 123, 16.1 yo bhartā vāsitātuṣṭo bhartustuṣṭā ca vāsitā /
MBh, 13, 124, 9.2 apramattā ca bhartāraṃ kadācinnāham abruvam //
MBh, 13, 124, 13.1 kāryārthe nirgataṃ cāpi bhartāraṃ gṛham āgatam /
MBh, 13, 124, 16.1 pravāsaṃ yadi me bhartā yāti kāryeṇa kenacit /
MBh, 13, 124, 17.2 prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari //
MBh, 13, 124, 18.1 notthāpayāmi bhartāraṃ sukhasuptam ahaṃ sadā /
MBh, 13, 124, 19.1 nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā /
MBh, 13, 131, 24.1 avratī vṛṣalībhartā kuṇḍāśī somavikrayī /
MBh, 13, 134, 32.2 sahadharmacarī bhartur bhavatyagnisamīpataḥ //
MBh, 13, 134, 33.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 34.2 devavat satataṃ sādhvī yā bhartāraṃ prapaśyati //
MBh, 13, 134, 36.1 putravaktram ivābhīkṣṇaṃ bhartur vadanam īkṣate /
MBh, 13, 134, 37.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 38.2 suprasannamukhī bhartur yā nārī sā pativratā //
MBh, 13, 134, 39.2 bhartṛvarjaṃ varārohā sā bhaved dharmacāriṇī //
MBh, 13, 134, 50.2 yā nārī bhartṛparamā bhaved bhartṛvratā śivā //
MBh, 13, 134, 50.2 yā nārī bhartṛparamā bhaved bhartṛvratā śivā //
MBh, 13, 135, 17.2 saṃbhavo bhāvano bhartā prabhavaḥ prabhur īśvaraḥ //
MBh, 14, 20, 2.2 dṛṣṭvā vivikta āsīnaṃ bhāryā bhartāram abravīt //
MBh, 14, 57, 3.2 ityuktastām uttaṅkastu bhartur vākyam athābravīt /
MBh, 14, 60, 27.1 uttarāṃ cābravīd bhadrā bhadre bhartā kva te gataḥ /
MBh, 14, 60, 39.2 bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum //
MBh, 14, 78, 8.1 tam evam uktaṃ bhartrā tu viditvā pannagātmajā /
MBh, 14, 78, 9.2 saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho //
MBh, 14, 78, 38.1 bhartāraṃ nihataṃ dṛṣṭvā putraṃ ca patitaṃ bhuvi /
MBh, 14, 79, 3.1 ulūpi paśya bhartāraṃ śayānaṃ nihataṃ raṇe /
MBh, 14, 79, 6.2 yad ghātayitvā bhartāraṃ putreṇeha na śocasi //
MBh, 14, 79, 8.2 bhartāram abhigamyedam ityuvāca yaśasvinī //
MBh, 14, 79, 12.1 ulūpi sādhu saṃpaśya bhartāraṃ nihataṃ raṇe /
MBh, 14, 80, 1.2 tathā vilapyoparatā bhartuḥ pādau pragṛhya sā /
MBh, 14, 80, 13.1 paśya nāgottamasute bhartāraṃ nihataṃ mayā /
MBh, 14, 93, 25.2 bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathā //
MBh, 14, 93, 26.1 pālanāddhi patistvaṃ me bhartāsi bharaṇānmama /
MBh, 15, 17, 12.1 yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ /
MBh, 15, 23, 17.1 bhuktaṃ rājyaphalaṃ putrā bhartur me vipulaṃ purā /
MBh, 15, 26, 18.2 bhartuḥ salokatāṃ kuntī gamiṣyati vadhūstava //
MBh, 15, 28, 6.2 sa ca gāvalgaṇir dhīmān bhartṛpiṇḍānupālakaḥ //
MBh, 15, 37, 9.2 bhartṛvyasanaśokārtā na śete vasatīḥ prabho //
MBh, 15, 41, 20.1 vimuktā mānuṣair dehaistatastā bhartṛbhiḥ saha /
MBh, 15, 41, 21.2 praviśya toyaṃ nirmuktā jagmur bhartṛsalokatām //
MBh, 15, 44, 50.3 saṃdiṣṭāścetikartavyaṃ prayayur bhartṛbhiḥ saha //
MBh, 15, 46, 6.2 patilokam anuprāptāṃ tathā bhartṛvrate sthitām //
MBh, 16, 8, 18.2 anvāroḍhuṃ vyavasitā bhartāraṃ yoṣitāṃ varāḥ //
Manusmṛti
ManuS, 3, 60.1 saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca /
ManuS, 3, 60.1 saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca /
ManuS, 3, 174.2 patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ //
ManuS, 5, 90.2 garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām //
ManuS, 5, 148.2 putrāṇāṃ bhartari prete na bhajet strī svatantratām //
ManuS, 5, 149.1 pitrā bhartrā sutair vāpi necched viraham ātmanaḥ /
ManuS, 5, 160.1 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
ManuS, 5, 161.1 apatyalobhād yā tu strī bhartāram ativartate /
ManuS, 5, 162.2 na dvitīyaś ca sādhvīnāṃ kvacid bhartopadiśyate //
ManuS, 5, 164.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 5, 165.2 sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 7, 94.2 bhartur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 7, 95.2 bhartā tat sarvam ādatte parāvṛttahatasya tu //
ManuS, 8, 371.1 bhartāraṃ laṅghayed yā tu strī jñātiguṇadarpitā /
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 9, 3.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
ManuS, 9, 4.2 mṛte bhartari putras tu vācyo mātur arakṣitā //
ManuS, 9, 6.2 yatante rakṣituṃ bhāryāṃ bhartāro durbalā api //
ManuS, 9, 15.2 rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate //
ManuS, 9, 22.1 yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi /
ManuS, 9, 24.2 utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ //
ManuS, 9, 30.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 9, 32.1 bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari /
ManuS, 9, 44.2 viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā //
ManuS, 9, 45.1 na niṣkrayavisargābhyāṃ bhartur bhāryā vimucyate /
ManuS, 9, 85.1 bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam /
ManuS, 9, 90.1 adīyamānā bhartāram adhigacched yadi svayam /
ManuS, 9, 134.2 dhanaṃ tat putrikābhartā haretaivāvicārayan //
ManuS, 9, 174.2 paunarbhavena bhartrā sā punaḥ saṃskāram arhati //
ManuS, 9, 192.2 aprajāyām atītāyāṃ bhartur eva tad iṣyate //
ManuS, 9, 195.2 svakād api ca vittāddhi svasya bhartur anājñayā //
ManuS, 11, 177.1 vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani /
Rāmāyaṇa
Rām, Bā, 10, 6.2 pradāsyate putravantaṃ śāntābhartāram ātmavān //
Rām, Bā, 10, 19.1 śāntā tava sutā rājan saha bhartrā viśāṃpate /
Rām, Bā, 10, 28.2 saha bhartrā viśālākṣīṃ prītyānandam upāgaman //
Rām, Bā, 31, 19.2 yasya no dāsyati pitā sa no bhartā bhaviṣyati //
Rām, Bā, 33, 8.1 saśarīrā gatā svargaṃ bhartāram anuvartinī /
Rām, Bā, 45, 1.2 mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt //
Rām, Bā, 66, 22.2 sītā bhartāram āsādya rāmaṃ daśarathātmajam //
Rām, Bā, 76, 11.2 remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ //
Rām, Bā, 76, 16.1 tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate /
Rām, Ay, 7, 20.1 dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ /
Rām, Ay, 7, 21.2 arthenaivādya te bhartā kausalyāṃ yojayiṣyati //
Rām, Ay, 9, 15.1 tau varau yāca bhartāraṃ bharatasyābhiṣecanam /
Rām, Ay, 9, 17.1 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ /
Rām, Ay, 10, 13.2 paripīḍayituṃ bhūyo bhartāram upacakrame //
Rām, Ay, 11, 14.2 śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam //
Rām, Ay, 14, 17.1 patisaṃmānitā sītā bhartāram asitekṣaṇā /
Rām, Ay, 19, 17.2 brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau //
Rām, Ay, 21, 9.1 bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ /
Rām, Ay, 21, 13.2 rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ //
Rām, Ay, 21, 17.2 jīvantyā hi striyā bhartā daivataṃ prabhur eva ca /
Rām, Ay, 21, 20.2 bhartāraṃ nānuvarteta sā ca pāpagatir bhavet //
Rām, Ay, 21, 21.1 śuśrūṣām eva kurvīta bhartuḥ priyahite ratā /
Rām, Ay, 22, 11.1 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ /
Rām, Ay, 24, 1.2 praṇayād eva saṃkruddhā bhartāram idam abravīt //
Rām, Ay, 24, 3.1 bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha /
Rām, Ay, 24, 7.2 sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate //
Rām, Ay, 26, 14.2 bhartāram anugacchantī bhartā hi mama daivatam //
Rām, Ay, 26, 14.2 bhartāram anugacchantī bhartā hi mama daivatam //
Rām, Ay, 27, 1.2 vanavāsanimittāya bhartāram idam abravīt //
Rām, Ay, 27, 32.1 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ /
Rām, Ay, 27, 33.1 tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam /
Rām, Ay, 31, 9.2 pracakramus tad bhavanaṃ bhartur ājñāya śāsanam //
Rām, Ay, 33, 10.2 gandharvarājapratimaṃ bhartāram idam abravīt /
Rām, Ay, 34, 20.2 bhartāraṃ nānumanyante vinipātagataṃ striyaḥ //
Rām, Ay, 34, 23.2 abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me //
Rām, Ay, 34, 26.2 amitasya hi dātāraṃ bhartāraṃ kā na pūjayet //
Rām, Ay, 34, 27.2 ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam //
Rām, Ay, 36, 15.1 anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā /
Rām, Ay, 40, 8.2 anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ //
Rām, Ay, 40, 9.2 api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam //
Rām, Ay, 40, 14.2 nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari /
Rām, Ay, 40, 14.3 upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam //
Rām, Ay, 42, 5.1 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam /
Rām, Ay, 42, 14.2 pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ /
Rām, Ay, 42, 15.2 iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan //
Rām, Ay, 42, 19.1 yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt /
Rām, Ay, 44, 14.2 vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ //
Rām, Ay, 46, 48.1 bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi /
Rām, Ay, 46, 50.1 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala /
Rām, Ay, 52, 21.2 bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ //
Rām, Ay, 52, 25.1 udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā /
Rām, Ay, 55, 1.2 kausalyā rudatī svārtā bhartāram idam abravīt //
Rām, Ay, 56, 5.1 bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā /
Rām, Ay, 59, 5.2 tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan //
Rām, Ay, 60, 4.1 vihāya māṃ gato rāmo bhartā ca svargato mama /
Rām, Ay, 60, 5.1 bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ /
Rām, Ay, 60, 16.1 niśā nakṣatrahīneva strīva bhartṛvivarjitā /
Rām, Ay, 62, 15.1 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham /
Rām, Ay, 62, 15.1 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham /
Rām, Ay, 68, 4.2 kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām //
Rām, Ay, 69, 16.1 kārayitvā mahat karma bhartā bhṛtyam anarthakam /
Rām, Ay, 76, 23.1 tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhe gṛhe /
Rām, Ay, 78, 5.1 bhartā caiva sakhā caiva rāmo dāśarathir mama /
Rām, Ay, 81, 5.2 upavāsakṛśā dīnā bhartṛvyasanakarśitāḥ //
Rām, Ay, 82, 15.1 manye bhartuḥ sukhā śayyā yena bālā tapasvinī /
Rām, Ay, 92, 8.2 bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati //
Rām, Ay, 93, 26.2 pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam //
Rām, Ay, 94, 27.2 bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ //
Rām, Ay, 98, 10.2 yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi //
Rām, Ay, 109, 23.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Ay, 109, 26.2 kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ //
Rām, Ay, 110, 3.1 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ /
Rām, Ay, 110, 12.1 evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ /
Rām, Ay, 110, 19.2 śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam //
Rām, Ār, 8, 1.2 vaidehī snigdhayā vācā bhartāram idam abravīt //
Rām, Ār, 9, 1.1 vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā /
Rām, Ār, 12, 3.2 prājyadoṣaṃ vanaṃ prāptā bhartṛsnehapracoditā //
Rām, Ār, 13, 13.1 putrāṃs trailokyabhartṝn vai janayiṣyatha matsamān /
Rām, Ār, 15, 33.1 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ /
Rām, Ār, 16, 21.2 samupetāsmi bhāvena bhartāraṃ puruṣottamam /
Rām, Ār, 16, 21.3 cirāya bhava bhartā me sītayā kiṃ kariṣyasi //
Rām, Ār, 17, 4.2 anurūpaś ca te bhartā rūpasyāsya bhaviṣyati //
Rām, Ār, 17, 5.1 enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama /
Rām, Ār, 19, 13.1 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ /
Rām, Ār, 29, 35.2 babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje //
Rām, Ār, 34, 18.2 gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati //
Rām, Ār, 41, 2.2 bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham //
Rām, Ār, 43, 1.1 ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane /
Rām, Ār, 43, 14.2 āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam //
Rām, Ār, 43, 23.2 upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam //
Rām, Ār, 43, 36.2 āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā //
Rām, Ār, 44, 9.1 abhavyo bhavyarūpeṇa bhartāram anuśocatīm /
Rām, Ār, 44, 25.2 bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe //
Rām, Ār, 45, 6.2 kaikeyī nāma bhartāraṃ mamāryā yācate varam //
Rām, Ār, 45, 7.2 mama pravrājanaṃ bhartur bharatasyābhiṣecanam /
Rām, Ār, 45, 7.3 dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam //
Rām, Ār, 45, 10.1 mama bhartā mahātejā vayasā pañcaviṃśakaḥ /
Rām, Ār, 45, 11.2 kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ //
Rām, Ār, 45, 14.2 cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ //
Rām, Ār, 45, 19.2 āgamiṣyati me bhartā vanyam ādāya puṣkalam //
Rām, Ār, 46, 17.1 sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam /
Rām, Ār, 47, 11.1 triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi /
Rām, Ār, 47, 32.2 namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām //
Rām, Ār, 47, 34.1 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm /
Rām, Ār, 51, 4.2 mamāpavāhito bhartā mṛgarūpeṇa māyayā /
Rām, Ār, 51, 14.1 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam /
Rām, Ār, 51, 21.2 kva gato lapsyase śarma bhartur mama mahātmanaḥ //
Rām, Ār, 53, 22.1 bhajasva sīte mām eva bhartāhaṃ sadṛśas tava /
Rām, Ār, 54, 14.1 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ /
Rām, Ki, 1, 18.2 śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu //
Rām, Ki, 19, 4.1 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam /
Rām, Ki, 19, 18.2 kapisiṃhe mahābhāge tasmin bhartari naśyati //
Rām, Ki, 19, 25.2 rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā //
Rām, Ki, 19, 26.1 tān atītya samāsādya bhartāraṃ nihataṃ raṇe /
Rām, Ki, 20, 2.1 sā samāsādya bhartāraṃ paryaṣvajata bhāminī /
Rām, Ki, 20, 25.1 tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ /
Rām, Ki, 21, 12.1 sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā /
Rām, Ki, 22, 22.2 bhartur arthaparo dāntaḥ sugrīvavaśago bhava //
Rām, Ki, 22, 26.1 tatas tu tārā vyasanārṇavaplutā mṛtasya bhartur vadanaṃ samīkṣya sā /
Rām, Ki, 23, 10.2 bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam //
Rām, Ki, 23, 11.1 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ /
Rām, Ki, 23, 20.1 avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā /
Rām, Ki, 24, 28.2 anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ //
Rām, Ki, 31, 21.2 rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe //
Rām, Ki, 43, 9.2 bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ //
Rām, Ki, 44, 1.1 tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ /
Rām, Ki, 51, 13.2 gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ //
Rām, Ki, 53, 5.1 bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam /
Rām, Ki, 61, 10.1 yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ /
Rām, Su, 2, 43.2 vināśam upayāsyāmi bhartur arthaśca hīyate //
Rām, Su, 4, 16.2 bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān madanābhiviṣṭāḥ //
Rām, Su, 4, 21.2 bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaśca sadā viśiṣṭām //
Rām, Su, 11, 29.2 pīḍitā bhartṛśokena rumā tyakṣyati jīvitam //
Rām, Su, 11, 32.1 bhartṛjena tu śokena abhibhūtā vanaukasaḥ /
Rām, Su, 11, 35.1 saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ /
Rām, Su, 14, 15.2 sutā janakarājasya sītā bhartṛdṛḍhavratā //
Rām, Su, 14, 19.1 sarvān bhogān parityajya bhartṛsnehabalāt kṛtā /
Rām, Su, 14, 20.1 saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā /
Rām, Su, 14, 26.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api /
Rām, Su, 15, 20.2 cāritryavyapadeśāḍhyāṃ bhartṛdarśanadurgatām //
Rām, Su, 15, 21.1 bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām /
Rām, Su, 15, 23.2 sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe //
Rām, Su, 15, 27.2 tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā //
Rām, Su, 19, 24.1 apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ /
Rām, Su, 20, 9.1 dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm /
Rām, Su, 22, 7.3 dīno vā rājyahīno vā yo me bhartā sa me guruḥ //
Rām, Su, 22, 11.2 neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam //
Rām, Su, 22, 16.1 sīte paryāptam etāvad bhartṛsneho nidarśitaḥ /
Rām, Su, 22, 18.1 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām /
Rām, Su, 22, 18.1 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām /
Rām, Su, 22, 31.2 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām //
Rām, Su, 22, 31.2 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām //
Rām, Su, 23, 6.2 cintayāmāsa śokena bhartāraṃ bhagnamānasā //
Rām, Su, 23, 15.1 bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā /
Rām, Su, 24, 7.2 bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃvadam //
Rām, Su, 24, 14.2 samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave //
Rām, Su, 25, 6.2 rākṣasānām abhāvāya bhartur asyā bhavāya ca //
Rām, Su, 25, 14.2 bhartrā parigṛhītasya jānakī skandham āśritā //
Rām, Su, 25, 15.1 bhartur aṅkāt samutpatya tataḥ kamalalocanā /
Rām, Su, 28, 15.1 yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt /
Rām, Su, 31, 7.1 kopād vā yadi vā mohād bhartāram asitekṣaṇā /
Rām, Su, 31, 8.1 ko nau putraḥ pitā bhrātā bhartā vā te sumadhyame /
Rām, Su, 31, 15.2 kaikeyī nāma bhartāraṃ devī vacanam abravīt //
Rām, Su, 31, 25.1 te vayaṃ bhartur ādeśaṃ bahu mānya dṛḍhavratāḥ /
Rām, Su, 32, 4.1 lakṣmaṇaśca mahātejā bhartuste 'nucaraḥ priyaḥ /
Rām, Su, 33, 6.2 bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca //
Rām, Su, 33, 68.1 tasya vīryavato devi bhartustava hite rataḥ /
Rām, Su, 33, 75.3 viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ //
Rām, Su, 34, 3.1 gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam /
Rām, Su, 34, 3.2 bhartāram iva samprāptā jānakī muditābhavat //
Rām, Su, 34, 5.1 tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā /
Rām, Su, 35, 32.2 sakāśaṃ mānavendrasya bhartur me plavagarṣabha //
Rām, Su, 35, 62.1 bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara /
Rām, Su, 36, 35.3 bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam //
Rām, Su, 36, 42.1 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī /
Rām, Su, 37, 18.2 bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat //
Rām, Su, 37, 51.2 śacīva pathyā śakreṇa bhartrā nāthavatī hyasi //
Rām, Su, 39, 7.2 parātmasammardaviśeṣatattvavit tataḥ kṛtaṃ syānmama bhartṛśāsanam //
Rām, Su, 46, 13.2 cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ //
Rām, Su, 53, 4.2 dagdhā tena mayā bhartur hataṃ kāryam ajānatā //
Rām, Su, 53, 23.1 tapasā satyavākyena ananyatvācca bhartari /
Rām, Su, 54, 2.2 bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata //
Rām, Su, 56, 62.1 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau /
Rām, Su, 56, 74.1 tāsu caiva prasuptāsu sītā bhartṛhite ratā /
Rām, Su, 56, 79.2 devi rāmasya bhartuste sahāyo bhīmavikramaḥ /
Rām, Su, 56, 80.2 bhartrāhaṃ prahitastubhyaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Su, 57, 10.2 śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā //
Rām, Su, 57, 12.1 ekaveṇīdharā dīnā bhartṛcintāparāyaṇā /
Rām, Su, 57, 15.1 niyataḥ samudācāro bhaktir bhartari cottamā //
Rām, Su, 59, 5.1 rāghave cārthanirvṛttiṃ bhartuśca paramaṃ yaśaḥ /
Rām, Su, 60, 28.1 ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ /
Rām, Su, 61, 10.1 evam ete hatāḥ śūrāstvayi tiṣṭhati bhartari /
Rām, Yu, 1, 7.1 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare /
Rām, Yu, 19, 28.2 sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam //
Rām, Yu, 22, 11.1 bhartāram eva dhyāyantīm aśokavanikāṃ gatām /
Rām, Yu, 22, 13.2 kharahantā sa te bhartā rāghavaḥ samare hataḥ //
Rām, Yu, 22, 15.2 śṛṇu bhartṛvadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā //
Rām, Yu, 22, 34.1 evaṃ tava hato bhartā sasainyo mama senayā /
Rām, Yu, 22, 39.2 avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu //
Rām, Yu, 23, 2.1 nayane mukhavarṇaṃ ca bhartustat sadṛśaṃ mukham /
Rām, Yu, 23, 9.1 prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate /
Rām, Yu, 23, 29.2 rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ /
Rām, Yu, 23, 30.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Yu, 23, 32.2 bhartuḥ śiro dhanustatra samīkṣya janakātmajā //
Rām, Yu, 23, 33.2 abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ //
Rām, Yu, 23, 42.2 samānayaṃścaiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi //
Rām, Yu, 24, 28.2 rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati //
Rām, Yu, 24, 29.1 vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ /
Rām, Yu, 37, 8.2 so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani //
Rām, Yu, 37, 13.1 tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām /
Rām, Yu, 38, 1.1 bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam /
Rām, Yu, 38, 20.1 nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam /
Rām, Yu, 38, 22.2 mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati //
Rām, Yu, 45, 17.1 evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ /
Rām, Yu, 51, 17.1 vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ /
Rām, Yu, 51, 18.1 tān bhartā mitrasaṃkāśān amitrānmantranirṇaye /
Rām, Yu, 52, 32.1 rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā /
Rām, Yu, 57, 77.1 sa bhartur vacanaṃ śrutvā niṣpapātāṅgadastadā /
Rām, Yu, 78, 3.2 bhartāraṃ na jahur yuddhe saṃpatantastatastataḥ //
Rām, Yu, 80, 9.2 yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati //
Rām, Yu, 80, 42.1 bahuśaścodayāmāsa bhartāraṃ mām anuvratām /
Rām, Yu, 80, 45.3 nādyaivam anuśoceyaṃ bhartur aṅkagatā satī //
Rām, Yu, 82, 22.1 mama putro mama bhrātā mama bhartā raṇe hataḥ /
Rām, Yu, 83, 8.2 tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ //
Rām, Yu, 83, 17.1 hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ /
Rām, Yu, 85, 5.2 bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām //
Rām, Yu, 85, 7.2 bhartṛvākyena tejasvī svena vīryeṇa coditaḥ //
Rām, Yu, 93, 22.2 bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho //
Rām, Yu, 98, 5.1 tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ /
Rām, Yu, 99, 1.2 jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata //
Rām, Yu, 101, 15.1 priyam etad upaśrutya bhartur vijayasaṃśritam /
Rām, Yu, 101, 20.1 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi /
Rām, Yu, 101, 20.1 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi /
Rām, Yu, 101, 40.2 abravīd draṣṭum icchāmi bhartāraṃ vānarottama //
Rām, Yu, 102, 4.2 bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam //
Rām, Yu, 102, 9.2 yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati //
Rām, Yu, 102, 10.2 asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa //
Rām, Yu, 102, 11.2 yathāhaṃ rāmo bhartā te tat tathā kartum arhasi //
Rām, Yu, 102, 12.2 bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata //
Rām, Yu, 102, 33.2 vibhīṣaṇenānugatā bhartāraṃ sābhyavartata //
Rām, Yu, 102, 34.2 rurodāsādya bhartāram āryaputreti bhāṣiṇī //
Rām, Yu, 102, 35.2 udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā //
Rām, Yu, 104, 2.2 śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat //
Rām, Yu, 104, 4.2 śanair gadgadayā vācā bhartāram idam abravīt //
Rām, Yu, 104, 19.1 aprītasya guṇair bhartustyaktayā janasaṃsadi /
Rām, Yu, 116, 70.2 avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ //
Rām, Utt, 12, 10.2 bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum //
Rām, Utt, 17, 5.1 kasyāsi duhitā bhadre ko vā bhartā tavānaghe /
Rām, Utt, 24, 9.1 hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā /
Rām, Utt, 24, 22.1 tatra me nihato bhartā garīyāñjīvitād api /
Rām, Utt, 24, 27.3 tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ //
Rām, Utt, 25, 28.2 yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ /
Rām, Utt, 25, 41.2 bhartāraṃ na mamehādya hantum arhasi mānada //
Rām, Utt, 25, 43.2 kva cāsau tava bhartā vai mama śīghraṃ nivedyatām //
Rām, Utt, 26, 19.2 yaḥ prabhuścāpi bhartā ca trailokyasya bhajasva mām //
Rām, Utt, 47, 8.2 tyajeyaṃ rājavaṃśastu bhartur me parihāsyate //
Rām, Utt, 79, 23.2 striyaḥ kimpuruṣānnāma bhartṝn samupalapsyatha //
Saundarānanda
SaundĀ, 4, 14.1 bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṃ sāpi cakāra tādṛk /
SaundĀ, 4, 15.1 sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa /
SaundĀ, 4, 27.1 tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam /
SaundĀ, 4, 29.1 sā gauravaṃ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataśca /
SaundĀ, 6, 1.1 tato hṛte bhartari gauraveṇa prītau hṛtāyāmaratau kṛtāyām /
SaundĀ, 6, 2.1 sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām /
SaundĀ, 6, 4.2 cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā //
SaundĀ, 6, 10.1 sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā /
SaundĀ, 6, 24.1 śrutvā tato bhartari tāṃ pravṛttiṃ savepathuḥ sā sahasotpapāta /
SaundĀ, 6, 27.1 saṃcintya saṃcintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva /
SaundĀ, 6, 32.1 saṃdṛśya bhartuśca vibhūṣaṇāni vāsāṃsi vīṇāprabhṛtīṃśca līlāḥ /
SaundĀ, 6, 39.1 rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ /
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
SaundĀ, 7, 44.1 svargaṃ gate bhartari śantanau ca kālīṃ jihīrṣan janamejayaḥ saḥ /
SaundĀ, 8, 40.1 guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat /
Agnipurāṇa
AgniPur, 6, 14.1 rātrau bhartā gatastatra rakṣito vidyayā tvayā /
AgniPur, 7, 4.2 kastvaṃ kasmātsamāyāto bhartā me bhava cārthitaḥ //
AgniPur, 12, 42.2 tāmāha gaurī bhartā te niśi supteti darśanāt //
AgniPur, 12, 43.1 vaiśākhamāsadvādaśyāṃ puṃso bhartā bhaviṣyati /
Amarakośa
AKośa, 1, 217.1 rājā bhaṭṭārako devastatsutā bhartṛdārikā /
AKośa, 2, 299.2 dhavaḥ priyaḥ patirbhartā jārastūpapatiḥ samau //
AKośa, 2, 300.1 amṛte jārajaḥ kuṇḍo mṛte bhartari golakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 26.1 icchantī bhartṛsadṛśaṃ putraṃ paśyet puraḥ patim /
AHS, Śār., 1, 43.1 upacāraḥ priyahitair bhartrā bhṛtyaiśca garbhadhṛk /
AHS, Cikitsitasthāna, 13, 46.1 nṛṇāṃ strīvṛndabhartṝṇām alakṣmīkalināśanam /
AHS, Utt., 35, 48.2 saubhāgyārthaṃ striyo bhartre rājñe vāraticoditāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 22.1 kaumāraḥ subhāgo bhartā yadi nāma priyas tava /
BKŚS, 1, 24.2 na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ //
BKŚS, 1, 30.1 iti śrutvā giraṃ bhartur vinidrā brāhmaṇī sutam /
BKŚS, 1, 40.1 bhartur īdṛśi vṛttānte mantrī tasyāvayoḥ pitā /
BKŚS, 1, 40.2 adṛṣṭabhartṛvyasanaḥ pūrvam evāgamad divam //
BKŚS, 1, 87.1 satsu bhartṛṣu bhūpāla guṇavatsv api bhūbhujaḥ /
BKŚS, 3, 91.1 atha bhartrāham ādiṣṭaḥ saṃyamya prāpyatām ayam /
BKŚS, 3, 107.1 bhartāram anuyāntībhir anujyeṣṭhatapasvinaḥ /
BKŚS, 4, 59.1 sābravīt sahasāyātabhartṛkāritasaṃbhramā /
BKŚS, 4, 72.2 nanv anekaguṇāṃ bhartur utpādayasi vedanām //
BKŚS, 4, 79.2 na hi bhartrā na ca sutair bhavitavyaṃ tavedṛśaiḥ //
BKŚS, 4, 110.2 surūpaḥ sādhuvṛttaś ca sa te bhartā bhaviṣyati //
BKŚS, 4, 122.1 iti kāle gate bhartā māṃ kadācid abhāṣata /
BKŚS, 4, 125.1 tato vismṛtya samayaṃ bhartāraṃ roṣadūṣitā /
BKŚS, 4, 129.2 pitṛbhartṛvihīnāham enaṃ deśam upāgatā //
BKŚS, 5, 13.2 anubhūtasukhā cāsi bhrātur bhartuś ca veśmani //
BKŚS, 5, 24.1 gaṇānāṃ pārvatībhartur gaṇair agaṇitair yutam /
BKŚS, 5, 65.1 bhartuḥ saṃnāhasadṛśaḥ śūro 'dhyavasitaḥ sutaḥ /
BKŚS, 5, 156.1 avatīrya tu te bhartā krīḍāpuṣkariṇīṃ pituḥ /
BKŚS, 5, 212.1 kvāsau kvāsau viśvabhadra iti pṛcchati bhartari /
BKŚS, 5, 222.2 bhartṛdāraka yady asti śrotum icchā tataḥ śṛṇu //
BKŚS, 5, 244.1 bhartṛkopanimittena tanayādoṣajanmanā /
BKŚS, 5, 269.1 iti ratnāvalī śrutvā bhartāram idam abravīt /
BKŚS, 7, 24.2 yatra prasthāpyate bhartā gantavyaṃ tava nirvyatham //
BKŚS, 7, 27.1 ādiśad gomukhaṃ bhartū ramaṇīyaṃ manas tvayā /
BKŚS, 10, 88.2 karotu saphalaṃ tena bhartṛputra praviśyatām //
BKŚS, 10, 149.2 tato mām anujānīta bhartṛtantrā hi yoṣitaḥ //
BKŚS, 10, 177.2 bhartṛdārikayā kaścit smaryate na vimānitaḥ //
BKŚS, 10, 178.1 yadi ca svayam ākhyātum aśaktā bhartṛdārikā /
BKŚS, 10, 240.1 nopāyam aparaṃ dṛṣṭvā prayuktaṃ bhartṛdārikā /
BKŚS, 11, 48.2 bhaktyārādhitabhartāraḥ sevakā hanta duḥsthitāḥ //
BKŚS, 12, 4.2 kopitā vā bhaved bhartrā śiṣṭā duścaritair iti //
BKŚS, 12, 36.2 kadācit kupitā bhartre tatrāsīta vadhūr iti //
BKŚS, 12, 37.1 kupitānāṃ hi bhartṛbhyaḥ śrūyante kulayoṣitām /
BKŚS, 12, 38.1 śvaśrūbhrātṛnanāndṛṇāṃ bhartṛmitrasya vā gṛham /
BKŚS, 12, 56.2 amṛtāpi gatāśaṅkā bhartrā saha sameyuṣī //
BKŚS, 13, 26.2 udvejayasi bhartāram apasṛtyāsyatām iti //
BKŚS, 13, 28.1 yadā tūbhayavaitarddhabhartṛmūrdhabhir arcitau /
BKŚS, 14, 20.1 bhartrā nivartyamānāpi vacobhiḥ sopapattibhiḥ /
BKŚS, 14, 24.2 bhartāraṃ vegavatyāś ca dṛṣṭvā draṣṭāsi mām iti //
BKŚS, 14, 43.1 pṛthivī tu samāhūya sacivau bhartur abravīt /
BKŚS, 14, 57.1 mantriṇāv api bhartāram ucitāntaravartinau /
BKŚS, 14, 97.1 rājā mānasavegas tu bhartā te varṇyatāṃ katham /
BKŚS, 14, 123.2 bhartuḥ kārayituṃ karma bhāryāṃ tuṅgakulodbhavām //
BKŚS, 15, 8.2 vandato muditā gatvā senābhartre nyavedayan //
BKŚS, 15, 18.1 sabhartṛbahuputrābhir nārībhir vegavatyapi /
BKŚS, 15, 23.2 yayā hastatale bhartā gurudhairyo 'pi nartitaḥ //
BKŚS, 15, 157.2 ājñāsaṃpattimātreṇa bhṛtyād bhartā hi bhidyate //
BKŚS, 16, 16.1 tenoktam ananujñātaṃ bhartrā nāradam apy aham /
BKŚS, 17, 10.1 abravīd dattakas taṃ ca yakṣībhartur dvijanmanaḥ /
BKŚS, 17, 66.2 tiṣṭhanti sma sthitā eva bhṛtakā iva bhartari //
BKŚS, 17, 74.2 na yakṣīkāmukād anyaṃ prāpnuyād bhartṛdārikā //
BKŚS, 18, 28.2 viṣamūrcchāparīteva bhartur bhāryā viḍambanā //
BKŚS, 18, 85.2 mām avocad adṛśyāya yakṣībhartre namo 'stu te //
BKŚS, 18, 424.1 pitā me dhriyate bhartā bhṛtyān āttena kiṃ mama /
BKŚS, 18, 553.2 saubhāgyamātrakaṃ straiṇaṃ kāmakāmeṣu bhartṛṣu //
BKŚS, 18, 688.1 sa ca vāṃ bhāginībhartā sākrandāyāḥ puro mama /
BKŚS, 19, 83.2 sa eva kṛtaśāpāntas tava bhartā bhaviṣyati //
BKŚS, 19, 84.1 iti tvaṃ rājarājena bhartā me pratipāditaḥ /
BKŚS, 19, 185.1 tulyajñānasvabhāvā hi bhartṝṇām anujīvinaḥ /
BKŚS, 19, 187.2 dhūpaṃ tat phalake nyastām apaśyaṃ bhartṛdārikām //
BKŚS, 19, 190.2 pāpam adhyācaranty eva bhṛtyā bhartṛpriyepsavaḥ //
BKŚS, 19, 200.1 yathā nalinikābhartā sukumārikayā hṛtaḥ /
BKŚS, 20, 4.2 tava bhartre mayā dattā kanyājinavatīti mām //
BKŚS, 20, 47.2 ekaparyaṅkasuptāpi suptā bhartuḥ parāṅmukhī //
BKŚS, 20, 85.1 iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā /
BKŚS, 20, 88.1 sarvathā putradārāṇāṃ pitā bhartṛsamo ripuḥ /
BKŚS, 20, 144.2 jyogbhartar jaya deveti sa mām uktvedam abravīt //
BKŚS, 20, 145.1 asmābhiḥ sevakaiḥ kāryam idaṃ yuṣmāsu bhartṛṣu /
BKŚS, 20, 145.2 āliṅganaṃ tu bhartṝṇāṃ bhṛtyaiḥ paribhavo mahān //
BKŚS, 20, 168.2 nivedayitum ārabdhā śrūyatāṃ bhartṛdāraka //
BKŚS, 20, 170.1 kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām /
BKŚS, 20, 175.1 sa bhartṛdārikāṃ śrutvā bhartṛdārakabhartṛkām /
BKŚS, 20, 175.1 sa bhartṛdārikāṃ śrutvā bhartṛdārakabhartṛkām /
BKŚS, 20, 212.2 yadi vipratyayaḥ kaścid bhartāraṃ kiṃ na paśyasi //
BKŚS, 20, 213.1 bhartrā te cāṭukāreṇa bhāryāṃ toṣayatā kila /
BKŚS, 20, 314.2 vistareṇa sakhe mahyaṃ bhartur vṛttaṃ nivedyatām //
BKŚS, 20, 330.2 paśyāmitagate bhartur ācāram iti bhāṣitam //
BKŚS, 20, 331.2 sadyo vikasitaṃ bhartur devyās tu mlānam ānanam //
BKŚS, 20, 332.1 athoktaṃ śanakair bhartrā dattakaḥ kūpakacchapaḥ /
BKŚS, 21, 151.1 sābravīd eṣa me bhartā daivataiḥ pratipāditaḥ /
BKŚS, 21, 167.2 tatas tasya ca tasyāś ca bhaved bhartā bhavān iti //
BKŚS, 22, 106.2 uccair bhartṛsamāvasthām ākrośat kundamālikām //
BKŚS, 22, 119.2 vismṛteva vadhūlajjāṃ bhartṛmāndyabhayāturā //
BKŚS, 22, 122.1 athotthāya tataḥ sthānād bhartṛśayyātiraskṛtā /
BKŚS, 22, 122.2 keyaṃ kelir anāryeti vadhūr bhartāram abravīt //
BKŚS, 23, 70.2 adhigacchati yad dāso bhartur eva hi tad dhanam //
BKŚS, 23, 100.1 tayor ekatareṇātha bhartur dauḥsthityavartinaḥ /
BKŚS, 23, 115.2 prakāśitamanovṛttair bhṛtyāḥ krīḍanti bhartṛbhiḥ //
BKŚS, 24, 72.1 aśeṣaśreṇibhartā ca śreṣṭhitvāt priyadarśanaḥ /
BKŚS, 26, 14.1 api pravrajitābhartaḥ priyā me priyadarśanā /
BKŚS, 27, 96.1 mayā satyaṃ bruvad bhartā mithyā brūteti kheditaḥ /
BKŚS, 27, 112.2 tat tat sumanase bhartrā kathitaṃ dhīracetase //
BKŚS, 28, 9.1 āryajyeṣṭhaṃ yaśobhāgin bhavato bhartṛdārikā /
BKŚS, 28, 28.1 ayi vairiṇi bhartāram evaṃ vadati kāṅganā /
BKŚS, 28, 30.1 yaḥ śreṣṭhiduhitur bhartā so 'smākam api dharmataḥ /
BKŚS, 28, 64.1 sukhāsīnāṃ ca mām āha bhartā te sukhabhāgini /
BKŚS, 28, 65.1 punar āha sa te bhartā chāttratvād durjanaḥ kila /
BKŚS, 28, 68.1 tau tvadbhartur avittasya pānthasyājñātajanmanaḥ /
BKŚS, 28, 70.2 tenāṅgīkṛtavantau tau madbhartur bhṛtyatām iti //
BKŚS, 28, 77.1 athavā tvaṃ parādhīnā bhartaiva tava nirdayaḥ /
Daśakumāracarita
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 2, 1, 77.1 tathā niṣaṇṇaṃ ca tam upahāravarmārthapālapramatimitraguptamantraguptaviśrutair maithilena ca prahāravarmaṇā kāśībhartrā ca kāmapālena campeśvareṇa siṃhavarmaṇā sahopāgatya dhanamitraḥ praṇipapāta //
DKCar, 2, 2, 267.1 aprīyata ca bhartā //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 3, 7.1 atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 18.1 saha tena bharturantikamupasṛtya putravṛttāntena śrotramasya devyāḥ priyaṃvadāyāścādahāva //
DKCar, 2, 3, 38.1 upajanaya cāsamānadoṣanindādinā svabhartari dveṣam //
DKCar, 2, 3, 39.1 anurūpabhartṛgāminīnāṃ ca vāsavadattādīnāṃ varṇanena grāhayānuśayam //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 142.1 ghaṇṭāpuṭakvaṇitāhūtaśca bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget iyamākṛtiramumupasaṃkrāmet //
DKCar, 2, 4, 28.0 avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame //
DKCar, 2, 4, 74.0 sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat //
DKCar, 2, 4, 90.0 strīdharmaścaiṣa yadaduṣṭasya duṣṭasya vā bhartur gatir gantavyeti //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 112.0 asya tu pāṇigrāhakasya gatim ananuprapadyamānā bhavatkulaṃ kalaṅkayeyam ato 'numantumarhasi bhartrā saha citādhirohaṇāya mām iti //
DKCar, 2, 4, 117.0 tatra ca pūrvameva pūrṇabhadropasthāpitena ca mayā vainateyatāṃ gatena nirviṣīkṛtaṃ bhartāramaikṣata //
DKCar, 2, 4, 149.0 sodañjalir udīritavatī bhartṛdāraka bhāgyavatyo vayam yāstvāmebhireva cakṣurbhiranaghamadrākṣma //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 33.1 bhavedānīṃ bhartṛpārśvagāminī //
DKCar, 2, 6, 7.1 sā tu saptamād varṣād ārabhyā pariṇayanāt pratimāsaṃ kṛttikāsu kandukanṛtyena guṇavadbhartṛlābhāya māṃ samārādhayatu //
DKCar, 2, 6, 31.1 athāsau jātasaṃbhramā prāptaiveyaṃ bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ vindhyavāsinīmārādhayitum //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 6, 252.1 bhartā tu bhavatyāḥ kenacidgraheṇādhiṣṭhitaḥ pāṇḍurogadurbalo bhoge cāsamarthaḥ sthito 'bhūt //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 6, 279.1 bhartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadhya kartukāmā tena dhūrtena naktamagṛhyata //
DKCar, 2, 6, 308.1 tataśca siṃhavarmasāhāyyārtham atrāgatya bhartus tava darśanotsavasukhamanubhavāmi iti //
DKCar, 2, 8, 45.2 tatrāpi prāḍvivākādayaḥ svecchayā jayaparājayau vidadhānāḥ pāpenākīrtyā ca bhartāramātmanaścārthairyojayanti //
DKCar, 2, 8, 125.0 samānabhartṛprakṛtayastantrādhyakṣāḥ svāni karmaphalānyabhakṣayan //
DKCar, 2, 8, 131.0 sarvaśca kulāṅganājanaḥ sulabhabhaṅgibhāṣaṇarato bhagnacāritrayantraṇastṛṇāyāpi na gaṇayitvā bhartṝn dhātṛgaṇamantraṇānyaśṛṇot //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 164.0 asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt //
Divyāvadāna
Divyāv, 17, 484.1 tatra viṣaye dharmatā yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate //
Divyāv, 17, 485.1 sā ca bhartāramādāya svagṛhaṃ gacchati //
Harivaṃśa
HV, 2, 3.2 bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata //
HV, 3, 102.1 tathety abhihito bhartā tayā devyā mahātapāḥ /
HV, 8, 2.2 bhartṛrūpeṇa nātuṣyad rūpayauvanaśālinī /
HV, 8, 14.2 bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ //
HV, 8, 40.2 sā tu dṛṣṭvaiva bhartāraṃ tutoṣa janamejaya //
HV, 9, 82.2 abhiśaptā tu sā bhartrā nadī sā bāhudā kṛtā //
HV, 10, 34.1 sā tu bhartuś citāṃ kṛtvā vane tām adhyarohata /
HV, 15, 23.2 babhau śukasya jāmātā kṛtvībhartā mahāyaśāḥ //
HV, 19, 6.1 prasādyamānā bhartrā sā tam uvāca śucismitā /
HV, 23, 9.1 ṛṣir jāto 'trivaṃśe ca tāsāṃ bhartā prabhākaraḥ /
HV, 25, 8.1 kanyā trigartarājasya bhartā vai śiśirāyaṇaḥ /
HV, 29, 7.2 bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat //
Harṣacarita
Harṣacarita, 1, 128.1 bhartṛbhavanam āgacchantyāmapi duhitari nāsecanakadarśanamimamamuñcanmātāmaho manovinodanaṃ naptāram //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Kirātārjunīya
Kir, 4, 24.2 iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate //
Kir, 6, 46.1 āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ /
Kir, 7, 1.1 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ /
Kir, 9, 54.1 bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā /
Kir, 9, 66.1 bhartṛṣūpasakhi nikṣipatīnām ātmano madhumadodyamitānām /
Kir, 10, 14.2 sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ //
Kir, 11, 75.2 kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā //
Kir, 17, 24.1 visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya /
Kir, 17, 42.1 paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva /
Kumārasaṃbhava
KumSaṃ, 3, 2.2 bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam //
KumSaṃ, 3, 22.1 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
KumSaṃ, 3, 60.2 praveśayāmāsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām //
KumSaṃ, 3, 73.2 ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva //
KumSaṃ, 4, 40.1 kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati /
KumSaṃ, 6, 79.2 aśocyā hi pituḥ kanyā sadbhartre pratipāditā //
KumSaṃ, 6, 86.2 bhavanty avyabhicāriṇyo bhartur iṣṭe pativratāḥ //
KumSaṃ, 7, 83.2 śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti //
KumSaṃ, 7, 85.1 dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena /
KumSaṃ, 7, 93.2 kāle prayuktā khalu kāryavidbhir vijñāpanā bhartṛṣu siddhim eti //
KumSaṃ, 8, 12.2 bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ //
KumSaṃ, 8, 12.2 bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ //
KumSaṃ, 8, 49.1 nirvibhujya daśanacchadaṃ tato vāci bhartur avadhīraṇāparā /
Kāmasūtra
KāSū, 3, 5, 2.5 yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet /
KāSū, 4, 1, 29.1 svasya ca sārasya parebhyo nākhyānaṃ bhartṛmantritasya ca //
KāSū, 4, 1, 43.2 niḥsapatnaṃ ca bhartāraṃ nāryaḥ sadvṛttam āśritāḥ //
KāSū, 4, 2, 5.1 bhartari pramādyantīm upekṣeta /
KāSū, 4, 2, 27.1 bhinnarahasyā hi bhartur avajñāṃ labhate //
KāSū, 4, 2, 69.2 karoti vaśyaṃ bhartāraṃ sapatnīścādhitiṣṭhati //
KāSū, 5, 1, 16.9 bhartṛdveṣiṇī vidviṣṭā ca /
KāSū, 5, 1, 16.21 kauśalābhimāninī bhartur maurkhyeṇodvignā /
KāSū, 5, 2, 11.2 anyatra dṛṣṭasaṃcārastadbhartā yatra nāyakaḥ /
KāSū, 5, 5, 14.12 sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet /
KāSū, 5, 6, 20.1 atigoṣṭhī niraṅkuśatvaṃ bhartuḥ svairatā puruṣaiḥ sahāniyantraṇatā /
Kātyāyanasmṛti
KātySmṛ, 1, 465.2 na bhartrā vivadetānyo bhītonmattakṛtād ṛte //
KātySmṛ, 1, 470.2 tadbhartā tatkṛtaṃ kāryaṃ nānyathā kartum arhati //
KātySmṛ, 1, 546.1 bhartrā putreṇa vā sārdhaṃ kevalenātmanā kṛtam /
KātySmṛ, 1, 547.1 martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /
KātySmṛ, 1, 568.2 adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat //
KātySmṛ, 1, 574.1 bālaputrādhikārthā ca bhartāraṃ yānyam āśritā /
KātySmṛ, 1, 578.1 deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam /
KātySmṛ, 1, 578.2 bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam //
KātySmṛ, 1, 725.2 yasmād bhartā prabhus tasyāḥ svāmyadhīnaḥ prabhur yataḥ //
KātySmṛ, 1, 836.2 saubhāgyavadavaidhavyakāmyayā bhartṛbhaktayā //
KātySmṛ, 1, 838.1 mṛte bhartari yā sādhvī brahmacarye vyavasthitā /
KātySmṛ, 1, 902.1 vivāhāt parato yat tu labdhaṃ bhartṛkulāt striyā /
KātySmṛ, 1, 903.2 bhartuḥ pitroḥ sakāśād vā anvādheyaṃ tu tad bhṛguḥ //
KātySmṛ, 1, 904.1 ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā /
KātySmṛ, 1, 907.2 bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam //
KātySmṛ, 1, 910.1 bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ /
KātySmṛ, 1, 913.1 likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset /
KātySmṛ, 1, 914.1 na bhartā naiva ca suto na pitā bhrātaro na ca /
KātySmṛ, 1, 919.1 bhartrā pratiśrutaṃ deyam ṛṇavat strīdhanaṃ sutaiḥ /
KātySmṛ, 1, 919.2 tiṣṭhed bhartṛkule yā tu na sā pitṛkule vaset //
KātySmṛ, 1, 924.1 aputrā śayanaṃ bhartuḥ pālayantī gurau sthitā /
KātySmṛ, 1, 927.1 mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā /
KātySmṛ, 1, 927.1 mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā /
KātySmṛ, 1, 929.1 patnī bhartur dhanaharī yā syād avyabhicāriṇī /
KātySmṛ, 1, 933.1 nārī khalv ananujñātā pitrā bhartrā sutena vā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.2 bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat //
KāvĀ, Dvitīyaḥ paricchedaḥ, 188.2 bhartṛbhāvād bhujaṅgānāṃ śeṣas tvatto nikṛṣyate //
Kāvyālaṃkāra
KāvyAl, 2, 46.2 sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu //
KāvyAl, 4, 10.2 bhartuśchandānuvartinyaḥ prema ghnanti na hi striyaḥ //
KāvyAl, 4, 41.2 aho nu mandimā teṣāṃ bhaktirvā nāsti bhartari //
KāvyAl, 5, 37.1 upalapsye svayaṃ sītāmiti bhartṛnideśataḥ /
Kūrmapurāṇa
KūPur, 1, 8, 10.1 bhartāraṃ brahmaṇaḥ putraṃ manumevānupadyata /
KūPur, 1, 13, 57.2 bhartrā saha vinindyaināṃ bhartsayāmāsa vai ruṣā //
KūPur, 1, 13, 58.1 anye jāmātaraḥ śreṣṭhā bhartustava pinākinaḥ /
KūPur, 1, 13, 60.1 praṇamya paśubhartāraṃ bhartāraṃ kṛttivāsasam /
KūPur, 1, 15, 27.1 tvaṃ kartā caiva bhartā ca nihantā suravidviṣām /
KūPur, 1, 24, 58.2 trilokabhartuḥ purato 'nvapaśyat kumāram agnipratimaṃ saśākham //
KūPur, 2, 12, 32.2 jyeṣṭho bhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ //
KūPur, 2, 12, 41.1 puṃsā vartmaniviṣṭena pūjyo bhartā tu sarvadā /
KūPur, 2, 12, 42.1 yenarā bhartṛpiṇḍārthaṃ svān prāṇān saṃtyajanti hi /
KūPur, 2, 23, 28.2 sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi //
KūPur, 2, 23, 64.2 ūḍhānāṃ bhartṛsāpiṇḍyaṃ prāha devaḥ pitāmahaḥ //
KūPur, 2, 23, 92.2 strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate //
KūPur, 2, 33, 108.2 bhartāramuddharennārī praviṣṭā saha pāvakam //
KūPur, 2, 33, 110.1 pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā /
KūPur, 2, 33, 132.1 pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā /
KūPur, 2, 33, 137.1 bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
KūPur, 2, 37, 19.1 vibhāti viśvāmarabhūtabhartā sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ /
KūPur, 2, 44, 12.1 pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
Liṅgapurāṇa
LiPur, 1, 17, 23.1 bhartā hartā bhavān aṅgādavatīrṇo mamāvyayāt /
LiPur, 1, 18, 7.2 tejase tejasāṃ bhartre namastejo'dhivyāpine //
LiPur, 1, 28, 9.2 sa eva bhartā kartā ca vidherapi maheśvaraḥ //
LiPur, 1, 29, 51.2 evamuktā tadā bhartrā bhāryā tasya pativratā //
LiPur, 1, 29, 54.2 bhadre kutaḥ patirdhīmāṃstava bhartā sudarśanaḥ //
LiPur, 1, 29, 56.1 bhartrā nyamīlayannetre cacāla ca pativratā /
LiPur, 1, 29, 57.2 etasminnantare bhartā tasyā nāryāḥ sudarśanaḥ //
LiPur, 1, 44, 46.2 nandiko nagajābhartus teṣāṃ pāśupatīṃ śubhām //
LiPur, 1, 62, 8.2 surucirdayitā bhartustasyāḥ putro'pi tādṛśaḥ //
LiPur, 1, 63, 71.1 ātreyavaṃśaprabhavāstāsāṃ bhartā prabhākaraḥ /
LiPur, 1, 63, 93.2 bhartāraś ca mahābhāgā eṣāṃ vaṃśāḥ prakīrtitāḥ //
LiPur, 1, 64, 38.1 tathāpi bhartṛrahitā dīnā nārī bhavediha /
LiPur, 1, 64, 39.2 ete na bāndhavāḥ strīṇāṃ bhartā bandhuḥ parā gatiḥ //
LiPur, 1, 64, 42.2 nirmūlāpyamṛtā bhartrā tyaktā dīnā sthitāpyaham //
LiPur, 1, 64, 63.2 āsīnā bhartṛhīneva vaktumarhasi śobhane //
LiPur, 1, 64, 84.2 prāha bhartāramīśānaṃ śaṅkaraṃ jagatāmumā //
LiPur, 1, 69, 90.1 praviṣṭā pāvakaṃ viprāḥ sā ca bhartṛpathaṃ gatā /
LiPur, 1, 70, 271.2 bhartāraṃ dīptayaśasaṃ puruṣaṃ pratyapadyata //
LiPur, 1, 71, 85.1 nāryaścaranti saṃtyajya bhartṝn svairaṃ vṛthādhamāḥ /
LiPur, 1, 71, 86.1 bhartā eva na saṃdehas tathāpy āsahamāyayā /
LiPur, 1, 71, 86.2 kṛtvāpi sumahatpāpaṃ yā bhartuḥ premasaṃyutā //
LiPur, 1, 71, 89.1 narakaṃ ca jagāmānyā tasmādbhartā parā gatiḥ /
LiPur, 1, 71, 89.2 tathāpi bhartṝn svāṃs tyaktvā babhūvuḥ svairavṛttayaḥ //
LiPur, 1, 72, 159.1 sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre /
LiPur, 1, 84, 16.1 niyogādeva tatkāryaṃ bhartṝṇāṃ dvijasattamāḥ /
LiPur, 1, 92, 32.1 sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikharaputryā sārdhamiṣṭairgaṇeśaiḥ /
LiPur, 1, 98, 10.1 tvameva bhartā hartā ca bhoktā dātā janārdana /
LiPur, 1, 102, 8.1 vartate nātra saṃdehastava bharttā bhaviṣyati /
LiPur, 2, 1, 20.2 bhartrā sahāste suprītā śṛṇvatī gānamuttamam //
LiPur, 2, 5, 18.1 sā prabuddhā phalaṃ dṛṣṭvā bhartre sarvaṃ nyavedayat /
LiPur, 2, 6, 31.4 yatra bhartā ca bhāryā ca parasparavirodhinau //
LiPur, 2, 6, 83.1 bhartā gato mahābāho bilaṃ tyaktvā sa māṃ prabho /
LiPur, 2, 13, 8.2 samastabhuvanavyāpī bhartā sarvaśarīriṇām //
LiPur, 2, 14, 30.2 carācaraikabhartāraṃ paraṃ kavivarā viduḥ //
Matsyapurāṇa
MPur, 7, 3.2 bhartur ārādhanaparā tapa ugraṃ cacāra ha //
MPur, 7, 45.2 tiṣṭhetprasannavadanā bhartuḥ priyahite ratā //
MPur, 11, 6.2 chāye taṃ bhaja bhartāramasmadīyaṃ varānane //
MPur, 11, 53.1 kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale /
MPur, 11, 61.2 ātmānaṃ tvāṃ ca bhartāraṃ kulaṃ ca vada me 'nagha //
MPur, 11, 65.2 mama cāsya ca me bharturaho lāvaṇyam uttamam //
MPur, 13, 13.1 kimarthaṃ tāta bhartā me yajñe'sminnābhimantritaḥ /
MPur, 15, 7.1 yogavantaṃ surūpaṃ ca bhartāraṃ vijitendriyam /
MPur, 23, 25.2 kīrtirjayantaṃ bhartāraṃ vasurmārīcakaśyapam //
MPur, 23, 27.1 evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā /
MPur, 24, 32.1 tatastamurvaśī gatvā bhartāramakarocciram /
MPur, 26, 16.2 daityairhatastvaṃ yadbhartṛbuddhyā tvaṃ rakṣito mayā /
MPur, 30, 17.3 tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava //
MPur, 31, 9.1 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam /
MPur, 32, 21.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MPur, 32, 21.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MPur, 45, 15.3 kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt /
MPur, 49, 57.1 babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ /
MPur, 70, 15.2 bhartāraṃ jagatāmīśamanantamaparājitam //
MPur, 70, 21.3 kathaṃ nārāyaṇo'smākaṃ bhartā syād ityupādiśa //
MPur, 70, 23.2 bhartā nārāyaṇo nūnaṃ bhaviṣyatyanyajanmani //
MPur, 95, 38.1 yā vātha nārī kurute'tibhaktyā bhartāramāpṛcchya sutāngurūnvā /
MPur, 97, 19.1 yā ca bhartṛgurudevatatparā vedamūrtidinanaktamācaret /
MPur, 120, 20.2 śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā //
MPur, 132, 25.2 acintyāyāmbikābhartre sarvadevastutāya ca //
MPur, 146, 25.2 bhartāraṃ kaśyapaṃ devaṃ putramanyaṃ mahābalam //
MPur, 146, 38.2 punaśca devī bhartāramuvācāsitalocanā //
MPur, 148, 41.1 vimānamiva devasya surabhartuḥ śatakratoḥ /
MPur, 150, 103.1 śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt /
MPur, 150, 108.3 dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam //
MPur, 154, 470.1 taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ /
MPur, 157, 11.2 bharturbhūtapateraṅgamekato nirviśe'ṅgavat //
MPur, 157, 12.2 evaṃ bhava tvaṃ bhūyaśca bhartṛdehārdhadhāriṇī //
MPur, 158, 20.4 praviveśa śubhaṃ bharturbhavanaṃ bhūdharātmajā //
MPur, 159, 14.1 pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya /
Meghadūta
Megh, Pūrvameghaḥ, 1.1 kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
Megh, Pūrvameghaḥ, 37.1 bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍīśvarasya /
Megh, Uttarameghaḥ, 25.2 pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti //
Megh, Uttarameghaḥ, 39.1 bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśair hṛdayanihitair āgataṃ tvatsamīpam /
Nāradasmṛti
NāSmṛ, 2, 1, 18.2 so 'syā dadyād ṛṇaṃ bhartur utsṛjed vā tathaiva tām //
NāSmṛ, 2, 1, 23.1 etāny api pramāṇāni bhartā yady anumanyate /
NāSmṛ, 2, 1, 24.1 bhartrā prītena yad dattaṃ striyai tasmin mṛte 'pi tat /
NāSmṛ, 2, 12, 18.2 labheta sānyaṃ bhartāram etat kāryaṃ prajāpateḥ //
NāSmṛ, 2, 12, 25.2 te cen na dadyus tāṃ bhartre te syur bhrūṇahabhiḥ samāḥ //
NāSmṛ, 2, 12, 50.1 mṛte bhartari yā prāptān devarān apy apāsya tu /
NāSmṛ, 2, 12, 92.2 bhartuś ca vadham icchantīṃ striyaṃ nirvāsayed gṛhāt //
NāSmṛ, 2, 12, 93.2 pūrvāśinīṃ ca yā bhartuḥ striyaṃ nirvāsayed budhaḥ //
NāSmṛ, 2, 13, 8.1 adhyagnyadhyāvahanikaṃ bhartṛdāyas tathaiva ca /
NāSmṛ, 2, 13, 9.1 strīdhanaṃ tadapatyānāṃ bhartṛgāmy aprajāsu ca /
NāSmṛ, 2, 13, 25.2 rakṣanti śayyāṃ bhartuś ced āchindyur itarāsu tu //
NāSmṛ, 2, 13, 27.1 mṛte bhartary aputrāyāḥ patipakṣaḥ prabhuḥ striyāḥ /
NāSmṛ, 2, 13, 29.1 pakṣadvayāvasāne tu rājā bhartā smṛtaḥ striyāḥ /
NāSmṛ, 2, 13, 31.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
Suśrutasaṃhitā
Su, Śār., 2, 25.3 darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haviṣyaṃ tryahaṃ ca bhartuḥ saṃrakṣet /
Su, Śār., 2, 25.4 tataḥ śuddhasnātāṃ caturthe 'hanyahatavāsaḥsamalaṃkṛtāṃ kṛtamaṅgalasvastivācanāṃ bhartāraṃ darśayet /
Su, Śār., 2, 26.2 tādṛśaṃ janayet putraṃ bhartāraṃ darśayedataḥ //
Tantrākhyāyikā
TAkhy, 1, 50.1 abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ pariskhalitagatir avasrastavāsāḥ samāyātaḥ //
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
TAkhy, 1, 87.1 atha tasyā bhartā nāpito rājakulāt pratyūṣasy āgatya tāṃ bhāryām āha //
TAkhy, 1, 359.1 atha kadācit prasoṣyamāṇayā ṭīṭibhyā bhartābhihitaḥ //
TAkhy, 1, 423.1 atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti //
TAkhy, 1, 424.1 atha ṭīṭibhī śūnyam apatyasthānaṃ dṛṣṭvā paramāvignahṛdayā bhartāram āha //
TAkhy, 2, 87.1 tathā ca vṛtte bhartāsyāḥ samāgataḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 24.1 bhartṛśuśrūṣaṇaṃ dharmo yathā strīṇāṃ paro mataḥ /
ViPur, 1, 15, 61.1 aputrā prāg iyaṃ viṣṇuṃ mṛte bhartari sattamāḥ /
ViPur, 1, 19, 55.3 bhartur ājñāṃ puraskṛtya cikṣipuḥ salilārṇave //
ViPur, 2, 15, 15.3 prasādhitavatī tadvai bharturvacanagauravāt //
ViPur, 3, 2, 3.1 asahantī tu sā bhartustejaśchāyāṃ yuyoja vai /
ViPur, 3, 2, 3.2 bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau //
ViPur, 3, 5, 20.1 himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ /
ViPur, 3, 12, 6.2 bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha //
ViPur, 3, 18, 74.2 bhartāramapi cārvaṅgī tanayā pṛthivīkṣitaḥ //
ViPur, 3, 18, 77.2 smārayāmāsa bhartāraṃ pūrvavṛttamaninditā //
ViPur, 3, 18, 81.2 uvāca tanvī bhartāramupalabhyātmayogataḥ //
ViPur, 3, 18, 89.2 varayāmāsa bhūyo 'pi bhartṛbhāvena bhāminī //
ViPur, 3, 18, 93.1 tataścitāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā /
ViPur, 4, 2, 56.2 mamaiva bhartā vidhinaiṣa sṛṣṭaḥ sṛṣṭāham asyopaśamaṃ prayāhi //
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //
ViPur, 4, 12, 19.1 sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam //
ViPur, 5, 1, 8.1 yāmenāṃ vahase mūḍha saha bhartrā rathe sthitām /
ViPur, 5, 7, 57.2 prāṇāṃstyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām //
ViPur, 5, 13, 60.1 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ /
ViPur, 5, 22, 1.3 astiṃ prāptiṃ ca maitreya tayorbhartṛhaṇaṃ harim //
ViPur, 5, 24, 16.1 pitā mātā tathā bhrātā bhartā bandhujanaśca kim /
ViPur, 5, 30, 46.1 bhartṛbāhumahāgarvād ruṇaddhyenamatho śacī /
ViPur, 5, 30, 48.1 yadi tvaṃ dayitā bharturyadi vaśyaḥ patistava /
ViPur, 5, 30, 48.2 madbharturharato vṛkṣaṃ tatkāraya nivāraṇam //
ViPur, 5, 30, 69.1 trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam /
ViPur, 5, 30, 73.1 strītvādagurucittāhaṃ svabhartṛślāghanāparā /
ViPur, 5, 30, 74.2 rūpeṇa garvitā sā tu bhartrā strī kā na garvitā //
ViPur, 5, 32, 12.2 alamatyarthatāpena bhartrā tvamapi raṃsyase //
ViPur, 5, 32, 13.2 ko vā bhartā mametyenāṃ punarapyāha pārvatī //
ViPur, 5, 32, 14.2 kariṣyati sa te bhartā rājaputri bhaviṣyati //
ViPur, 5, 32, 24.2 Vjhayaṃ kṛṣṇasya pautraste bhartā devyā prasāditaḥ /
ViPur, 5, 38, 82.1 matprasādena bhartāraṃ labdhvā tu puruṣottamam /
ViPur, 5, 38, 84.2 bhartāraṃ prāpya tā yātā dasyuhastaṃ varāṅganāḥ //
ViPur, 6, 1, 18.1 parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ /
ViPur, 6, 1, 18.2 bhartā bhaviṣyati kalau vittavān eva yoṣitām //
ViPur, 6, 1, 29.2 kurvantyo gurubhartṝṇām ājñāṃ bhetsyanty anādṛtāḥ //
ViPur, 6, 2, 28.1 yoṣicchuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā /
ViPur, 6, 5, 73.1 saṃbharteti tathā bhartā bhakāro 'rthadvayānvitaḥ /
Viṣṇusmṛti
ViSmṛ, 17, 19.1 brāhmādiṣu caturṣu vivāheṣvaprajāyām atītāyāṃ tadbhartuḥ //
ViSmṛ, 25, 2.1 bhartuḥ samānavratacāritvam //
ViSmṛ, 25, 9.1 bhartari pravasite 'pratikarmakriyā //
ViSmṛ, 25, 13.1 bālyayauvanavārddhakeṣvapi pitṛbhartṛputrādhīnatā //
ViSmṛ, 25, 14.1 mṛte bhartari brahmacaryaṃ tadanvārohaṇaṃ vā //
ViSmṛ, 25, 16.2 āyuḥ sā harate bhartur narakaṃ caiva gacchati //
ViSmṛ, 25, 17.1 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
ViSmṛ, 67, 31.1 yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasyātithiḥ //
ViSmṛ, 90, 8.1 nāryapi bhartāram //
Yājñavalkyasmṛti
YāSmṛ, 1, 72.2 garbhabhartṛvadhādau ca tathā mahati pātake //
YāSmṛ, 1, 77.1 strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ /
YāSmṛ, 1, 82.1 bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ /
YāSmṛ, 1, 83.2 kuryācchvaśurayoḥ pādavandanaṃ bhartṛtatparā //
YāSmṛ, 1, 86.2 hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet //
YāSmṛ, 1, 121.1 bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ /
YāSmṛ, 1, 275.2 kumārī ca na bhartāram apatyaṃ garbham aṅganā //
YāSmṛ, 2, 115.2 na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā //
YāSmṛ, 2, 145.1 aprajastrīdhanaṃ bhartur brāhmādiṣu caturṣv api /
YāSmṛ, 2, 147.2 gṛhītaṃ strīdhanaṃ bhartā na striyai dātum arhati //
YāSmṛ, 2, 271.1 ghātite 'pahṛte doṣo grāmabhartur anirgate /
YāSmṛ, 2, 271.2 vivītabhartus tu pathi cauroddhartur avītake //
YāSmṛ, 3, 6.1 pākhaṇḍyanāśritāḥ stenā bhartṛghnyaḥ kāmagādikāḥ /
YāSmṛ, 3, 298.1 nīcābhigamanaṃ garbhapātanaṃ bhartṛhiṃsanam /
Śatakatraya
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 6.2 nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo'parādhānsamadā visasmaruḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 7.2 vaktreṇa vā spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm //
Ṭikanikayātrā, 9, 8.2 akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte //
Abhidhānacintāmaṇi
AbhCint, 2, 245.2 rāṣṭrīyo nṛpateḥ śyālo duhitā bhartṛdārikā //
AbhCint, 2, 247.2 bhartāryaputro mātāmbā bhadantāḥ saugatādayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 14.1 bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi /
BhāgPur, 1, 7, 39.2 bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ //
BhāgPur, 1, 7, 51.2 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā //
BhāgPur, 1, 8, 50.1 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām /
BhāgPur, 1, 11, 3.2 pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ //
BhāgPur, 1, 11, 40.2 apramāṇavido bharturīśvaraṃ matayo yathā //
BhāgPur, 3, 2, 3.2 pṛṣṭo vārttāṃ pratibrūyād bhartuḥ pādāv anusmaran //
BhāgPur, 3, 4, 5.2 pṛṣṭhato 'nvagamaṃ bhartuḥ pādaviśleṣaṇākṣamaḥ //
BhāgPur, 3, 13, 12.2 bhagavāṃs te prajābhartur hṛṣīkeśo 'nutuṣyati //
BhāgPur, 3, 14, 12.1 bhartary āptorumānānāṃ lokān āviśate yaśaḥ /
BhāgPur, 3, 14, 30.2 saivaṃ saṃvidite bhartrā manmathonmathitendriyā /
BhāgPur, 3, 15, 17.1 vaimānikāḥ salalanāś caritāni śaśvad gāyanti yatra śamalakṣapaṇāni bhartuḥ /
BhāgPur, 3, 15, 25.2 bhartur mithaḥ suyaśasaḥ kathanānurāgavaiklavyabāṣpakalayā pulakīkṛtāṅgāḥ //
BhāgPur, 3, 15, 34.1 tad vām amuṣya paramasya vikuṇṭhabhartuḥ kartuṃ prakṛṣṭam iha dhīmahi mandadhībhyām /
BhāgPur, 3, 16, 12.1 tan me svabhartur avasāyam alakṣamāṇau yuṣmadvyatikramagatiṃ pratipadya sadyaḥ /
BhāgPur, 3, 17, 2.1 ditis tu bhartur ādeśād apatyapariśaṅkinī /
BhāgPur, 3, 19, 23.2 smarantyā bhartur ādeśaṃ stanāc cāsṛk prasusruve //
BhāgPur, 3, 23, 10.2 rāddhaṃ bata dvijavṛṣaitad amoghayogamāyādhipe tvayi vibho tad avaimi bhartaḥ /
BhāgPur, 3, 23, 24.1 sā tad bhartuḥ samādāya vacaḥ kuvalayekṣaṇā /
BhāgPur, 3, 23, 35.1 bhartuḥ purastād ātmānaṃ strīsahasravṛtaṃ tadā /
BhāgPur, 4, 3, 9.1 tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṃ gamiṣyanti suhṛddidṛkṣavaḥ /
BhāgPur, 4, 3, 10.1 tatra svasṝr me nanu bhartṛsaṃmitā mātṛṣvasṝḥ klinnadhiyaṃ ca mātaram /
BhāgPur, 4, 3, 13.2 anāhutā apy abhiyanti sauhṛdaṃ bhartur guror dehakṛtaś ca ketanam //
BhāgPur, 4, 4, 27.1 tataḥ svabhartuś caraṇāmbujāsavaṃ jagadguroś cintayatī na cāparam /
BhāgPur, 4, 6, 34.2 upāsyamānaṃ sakhyā ca bhartrā guhyakarakṣasām //
BhāgPur, 4, 13, 49.2 ṛṣīnsametānabhivandya sāśravo nyavedayanpaurava bhartṛviplavam //
BhāgPur, 4, 14, 25.2 bhartṛsnehavidūrāṇāṃ yathā jāre kuyoṣitām //
BhāgPur, 4, 14, 39.2 bhartaryuparate tasminn anyonyaṃ ca jighāṃsatām //
BhāgPur, 4, 21, 25.1 tatprajā bhartṛpiṇḍārthaṃ svārthamevānasūyavaḥ /
BhāgPur, 4, 21, 48.2 yasyedṛśyacyute bhaktiḥ sarvalokaikabhartari //
BhāgPur, 4, 23, 20.1 atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cārṣadehayātrayā /
BhāgPur, 4, 23, 22.1 vidhāya kṛtyaṃ hradinījalāplutā dattvodakaṃ bharturudārakarmaṇaḥ /
BhāgPur, 4, 23, 22.2 natvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādau //
BhāgPur, 10, 4, 30.1 ākarṇya bharturgaditaṃ tamūcurdevaśatravaḥ /
Bhāratamañjarī
BhāMañj, 1, 99.1 bharturvarātkaśyapasya garbhaṃ dakṣasute mune /
BhāMañj, 1, 542.1 kupito vidadhe strīṇāmekabhartṛvratāṃ sthitim /
BhāMañj, 1, 543.1 bhartuḥ kalmaṣapādasya madayantī purā satī /
BhāMañj, 1, 545.1 ityākarṇya vaco bhartuḥ prāha kuntī natānanā /
BhāMañj, 1, 564.1 tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ /
BhāMañj, 1, 589.2 bhartuścānugatiṃ mādryāḥ sadyo 'bhyetya nyavedayan //
BhāMañj, 1, 774.1 tṛṇaṃ bāndhavapakṣo hi bhartṛsnehena yoṣitām /
BhāMañj, 1, 819.3 agre ca bharturmaraṇaṃ yoṣitāṃ balamāśiṣām //
BhāMañj, 5, 80.1 iti bhartrā samādiṣṭā paulomī channacāriṇī /
BhāMañj, 12, 17.2 gāndhārīṃ bhartṛsādṛśyātsadā vastrāvṛtekṣaṇām //
BhāMañj, 12, 49.1 eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam /
BhāMañj, 13, 161.1 sāpi tadvidhamāsādya bhartāraṃ nāradaṃ satī /
BhāMañj, 13, 365.2 prajā viraktatāṃ yānti yatkubharturivābalāḥ //
BhāMañj, 13, 625.2 bhartāramanuśocantī kapotī vahnimāviśat //
BhāMañj, 13, 626.1 tasyāṃ nivasamānāyāṃ bhartrā saha surālaye /
BhāMañj, 13, 1260.1 dharmyaṃ tataḥ sā vacanaṃ smṛtvā bhartuḥ pativratā /
BhāMañj, 13, 1262.1 sā bhartrā sahasāhūtā na ca prāptā dvijāntikam /
BhāMañj, 13, 1417.1 vṛtticchedaṃ suhṛcchedaṃ bhartṛcchedaṃ ca kurvatām /
BhāMañj, 13, 1478.1 atrāntare svasurbhartrā ruciraṅgamahībhujā /
BhāMañj, 13, 1621.1 visṛṣṭānviśikhānbhartrā reṇukā tatra tadgirā /
BhāMañj, 13, 1669.1 bhartṛdveṣī kapirbhūtvā mūṣikaḥ śvāpi jāyate /
BhāMañj, 13, 1715.1 chāyevānugatā bhartuḥ kope bhītā hitaiṣiṇī /
BhāMañj, 14, 69.1 uvāca brāhmaṇī kācidbhartāraṃ vijane purā /
BhāMañj, 14, 152.2 bhartuḥ pāṇḍusutasyāgre babhāṣe babhruvāhanam //
Garuḍapurāṇa
GarPur, 1, 15, 85.2 bhaktapriyas tatā bhartā bhaktimān bhaktivardhanaḥ //
GarPur, 1, 52, 24.2 bhartāramuddharennārī praviṣṭā saha pāvakam //
GarPur, 1, 52, 25.1 pativratā tu yā nārī bhartuḥ śuśrūṣaṇotsukā /
GarPur, 1, 64, 3.2 bhartā ca mriyate tasyā niyataṃ duḥkhabhāginī //
GarPur, 1, 65, 117.2 yā tu romottarauṣṭhī syānna śubhā bhartureva hi //
GarPur, 1, 65, 119.1 cauryāya kṛṣṇamāṃsāśca dīrghā bhartuśca mṛtyave /
GarPur, 1, 69, 44.2 na tasya bhartāramanarthajāta eko 'pi kaścit samupaiti doṣaḥ //
GarPur, 1, 70, 31.2 na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit //
GarPur, 1, 72, 13.2 so 'narthāya bhavedbhartuḥ kartuḥ kārayitustathā //
GarPur, 1, 95, 20.2 garbhabhartṛvadhe tāsāṃ tathā mahati pātake //
GarPur, 1, 95, 24.1 strībhirbharturvacaḥ kāryameṣa dharmaḥ paraḥ striyāḥ /
GarPur, 1, 95, 27.2 bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ //
GarPur, 1, 95, 33.2 hitā bharturdivaṃ gacchediha kīrtīravāpya ca //
GarPur, 1, 105, 48.2 garbhatyāgo bhartṛnindā strīṇāṃ patanakāraṇam //
GarPur, 1, 107, 30.2 bhartrā sahamṛtā nārī romābdāni vaseddivi //
GarPur, 1, 108, 24.1 yasya bhāryā guṇajñā ca bhartāramanugāminī /
GarPur, 1, 115, 63.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
GarPur, 1, 115, 65.2 arthādapetamaryādāstrayastiṣṭhanti bhartṛṣu //
GarPur, 1, 142, 20.1 nirbhartsitāpi bhartāraṃ tamamanyata daivatam /
GarPur, 1, 142, 20.2 bhartroktā sānayadveśyāṃ śulkamādāya cādhikam //
GarPur, 1, 142, 28.2 kṛtvādityodayaṃ sā ca taṃ bhartāramajīvayat /
Hitopadeśa
Hitop, 2, 90.32 nānivedya prakurvīta bhartuḥ kiṃcid api svayam /
Hitop, 2, 119.4 anantaraṃ tasya bhartā gopo goṣṭhāt samāgataḥ /
Hitop, 2, 150.4 tatra cāsannaprasavā ṭiṭṭibhī bhartāram āha nātha prasavayogyasthānaṃ nibhṛtam anusaṃdhīyatām /
Hitop, 2, 152.3 tataṣ ṭiṭṭibhī śokārtā bhartāram āha nātha kaṣṭam āpatitam /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 26.18 suprasannamukhī bhartuḥ sā nārī dharmabhājanam //
Hitop, 3, 27.3 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Hitop, 3, 28.2 bhartā hi paramaṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā /
Hitop, 3, 29.7 tāvatkālaṃ vaset svarge bhartāraṃ yo 'nugacchati //
Hitop, 3, 30.3 tadvad bhartāram ādāya svargaloke mahīyate //
Hitop, 3, 149.4 bhartṛbhaktāḥ kṛtajñāś ca te narāḥ svargagāminaḥ //
Hitop, 4, 9.2 tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha nātha etasya sevakasya mahatī nikṛtiḥ /
Hitop, 4, 23.9 yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye /
Kathāsaritsāgara
KSS, 1, 1, 36.2 kiṃ na bhartā mamāhūtastvayā tātocyatāmiti //
KSS, 1, 1, 37.1 kapālamālī bhartā te kathamāhūyatāṃ makhe /
KSS, 1, 2, 34.2 tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam //
KSS, 1, 2, 52.2 svavṛttāntaśca tadbhartṛmaurkhyavārtā ca yā śrutā //
KSS, 1, 2, 54.2 madbhartā copavarṣaśca tasya putrāvimāvubhau //
KSS, 1, 3, 14.1 tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ /
KSS, 1, 4, 17.1 tayā tatkathitaṃ bhartur upavarṣasya tatkṣaṇam /
KSS, 1, 4, 44.2 bhajasva māṃ tato bhartṛsthāpitaṃ te dadāmi tat //
KSS, 1, 4, 45.1 tacchrutvā sākṣirahitāṃ matvā bhartṛdhanasthitim /
KSS, 1, 4, 64.2 upakośāvadaddehi tanme bhartrārpitaṃ dhanam //
KSS, 1, 4, 65.2 uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam //
KSS, 1, 4, 72.1 vaṇigghiraṇyagupto me bhartrā nyāsīkṛtaṃ dhanam /
KSS, 1, 4, 74.2 mañjūṣāyāṃ gataḥ kṣiptvā bhartā me gṛhadevatāḥ //
KSS, 2, 1, 46.1 yayāce sātha bhartāraṃ darśanātṛptalocanam /
KSS, 2, 1, 61.2 smarantī taṃ ca bhartāraṃ muktakaṇṭhaṃ ruroda sā //
KSS, 2, 1, 66.2 bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ //
KSS, 2, 2, 103.2 tvaṃ vā prāṇaprado bhartā mṛtyurvāpyeṣa niścayaḥ //
KSS, 2, 2, 172.1 so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
KSS, 2, 3, 8.1 tulyo madduhiturbhartā jagatyasminna vidyate /
KSS, 2, 5, 53.1 sa ca mugdhadṛśastasyā bhartṛbhaktivivardhinīm /
KSS, 2, 5, 98.1 bhartrā sahādya kalahaṃ kṛtvāhaṃ nirgatā gṛhāt /
KSS, 2, 5, 122.1 bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ /
KSS, 2, 5, 140.1 nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam /
KSS, 2, 5, 175.2 tasthau śaktimatī tatra tena bhartrā samaṃ tu sā //
KSS, 2, 5, 178.2 ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ //
KSS, 2, 5, 195.2 sadaiva bhartāram ananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam //
KSS, 2, 5, 196.2 tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ //
KSS, 3, 1, 73.1 bhartṛveśmani harmyasthā sātha jātu tamāgatam /
KSS, 3, 1, 77.1 iti tena ca tadbhartrā svasenāpatinā tataḥ /
KSS, 3, 2, 9.2 kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ //
KSS, 3, 2, 13.2 agāccittena bhartāraṃ panthānaṃ vapuṣā punaḥ //
KSS, 3, 2, 21.2 asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ //
KSS, 3, 2, 69.1 itthaṃ mitrīkṛtaḥ śatrurna ca bhartānyathā tvayi /
KSS, 3, 2, 81.2 vijñātabhartrabhiprāyaṃ kopākulamivābabhau //
KSS, 3, 2, 111.1 kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā /
KSS, 3, 3, 83.1 āropaṇīyā śayyāyāṃ nāhaṃ bhartrā kadācana /
KSS, 3, 4, 222.2 bhartāraṃ tam apaśyantī viṣādaṃ sahasāgamat //
KSS, 3, 4, 267.1 uttariṣyati yaścātra so 'syā bhartā bhaviṣyati /
KSS, 3, 4, 366.2 ihānayata gatvā taṃ sa hi bhartā mamāgataḥ //
KSS, 3, 5, 32.2 madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ //
KSS, 3, 5, 36.1 svabhartus tacca na mayā daridrasyāpi varṇitam /
KSS, 3, 5, 37.1 tat tatra gatvā madbhartuḥ sakāśāt tadgṛhaṃ dhanaiḥ /
KSS, 3, 6, 57.2 kanyā labhante bhartāraṃ kiṃ vināyakapūjayā //
KSS, 3, 6, 186.1 ityuktvā tatra bhartāram ādityaprabhabhūpatim /
KSS, 4, 1, 91.2 buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat //
KSS, 4, 1, 93.1 tannūnaṃ so 'tra bhartā me śīlajijñāsayāyayau /
KSS, 4, 1, 110.1 kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā /
KSS, 4, 1, 111.1 tīrthoddeśācca madbhartā dhṛtagarbhāṃ vimucya mām /
KSS, 4, 2, 122.2 prātaḥ prāpsyasi bhartāram iti tuṣṭaḥ kilādiśat //
KSS, 4, 2, 123.1 tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
KSS, 4, 3, 16.2 pratīhārājñayā yoṣid bhartṛyuktā viveśa sā //
KSS, 4, 3, 18.1 ayaṃ niraparādhāyā mama bhartā bhavann api /
KSS, 4, 3, 19.1 ityuktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat /
KSS, 4, 3, 25.1 tataḥ prakhyātasadbhartṛdrohām etāṃ sabāndhavām /
KSS, 4, 3, 26.1 visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ /
KSS, 5, 1, 34.2 bhartṛlābhaḥ kathaṃ vatse sa niṣiddhaḥ kila tvayā //
KSS, 5, 1, 39.2 bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham //
KSS, 5, 1, 43.1 tasmai tvayāhaṃ dātavyā sa me bhartā bhaviṣyati /
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
KSS, 5, 2, 162.1 aśokadatto bhavyāyā bhartā ca duhitur yadi /
KSS, 5, 2, 164.1 iti bhartur vacaḥ śrutvā devī sā sādarāvadat /
KSS, 5, 2, 164.2 yuktam etad asau hyasyā yuvā bhartānurūpakaḥ //
KSS, 5, 2, 244.2 tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān //
KSS, 5, 3, 62.2 mānuṣaḥ putri bhartā te bhaviteti samādiśat //
KSS, 5, 3, 103.2 acirāccaiṣa bhartā me tatrasthāyā bhaviṣyati //
KSS, 5, 3, 150.2 sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati //
KSS, 5, 3, 185.1 tarhi tvam eva me bhartetyuditaḥ sa tayā tataḥ /
KSS, 6, 1, 75.1 prātaścāvarṇayat svapnaṃ bhartre taṃ sā savismayā /
KSS, 6, 1, 87.1 iti sā preritā tena bhartrā rājñī jagāda tam /
KSS, 6, 1, 97.1 bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan /
KSS, 6, 1, 170.2 tadbhartrāpi saha klībāḥ palāyyetastato gatāḥ //
KSS, 6, 1, 180.1 tanme sa katamo bhartā tvam idānīṃ patir mama /
KSS, 6, 1, 184.1 kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī /
KSS, 6, 1, 188.2 vaṇijyājīvino yatra bhartustasya gṛhaṃ striyāḥ //
KSS, 6, 1, 192.2 etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ //
KSS, 6, 1, 211.1 iti nijabhartur vadanācchrutvā nṛpateḥ kaliṅgadattasya /
Mātṛkābhedatantra
MBhT, 5, 29.1 bhartari vidyamāne tu yā kanyā cānyajā śive /
MBhT, 5, 30.1 mṛte bhartari deveśi yā kanyā anyajā śive /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 10.1 umābhartā hy ajo 'nanta ekaścaiva śivastataḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 521.0 evaṃ bhāryāṇāmapi bhartṛkartṛkapiṇḍadānakriyāyāṃ sahakartṛkatvāt sāpiṇḍyamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 586.1 ekatvaṃ sā gatā bhartuḥ piṇḍe gotre ca sūtake /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.3 bhartṛgotreṇa kartavyā tasyāḥ piṇḍodakakriyā //
Rasahṛdayatantra
RHT, 19, 64.2 bhartā viṣṇuriva syātsaṃhartā rudravadbhavati //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 6.0 bhartā patirvaraḥ kāntaḥ pariṇetā priyo gṛhī //
Skandapurāṇa
SkPur, 5, 30.2 ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca /
SkPur, 10, 15.2 māṃ hitvā nārhase hy etāḥ saha bhartṛbhirarcitum //
SkPur, 10, 17.2 na tvaṃ tathā pūjayase saha bhartrā mahāvrate //
SkPur, 12, 1.4 sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ //
SkPur, 12, 13.2 varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti //
SkPur, 12, 15.2 tatra tvaṃ varayitrī yaṃ sa te bhartā kilānaghe //
SkPur, 15, 5.2 saṃvṛtya ratibhartāramadahatsaparicchadam //
SkPur, 25, 25.1 yuvayorastu bhaktirme tathā bhartari caiva hi /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 15.0 bhartari hatatejasi patnyaḥ śokena gatadhṛtayo bhavanti //
Tantrāloka
TĀ, 8, 267.2 sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 20.1 sa eva tasyā bhartā ca dakṣabhāge prapūjayet /
Āryāsaptaśatī
Āsapt, 2, 68.2 jyākārmukayoḥ kaścid guṇabhūtaḥ kaścid api bhartā //
Āsapt, 2, 563.1 śaithilyena bhṛtā api bhartuḥ kāryaṃ tyajanti na suvṛttāḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 14.1 gaurī tato bharttṛvaco niśamya kāruṇyabhāvāt sahitā sakhībhiḥ /
Śukasaptati
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 2, 4.2 tato yaśodevī tāṃ svasthīkṛtya bhartṛviditāṃ svagṛhaṃ nītvā svaputreṇa yojayāmāsa /
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Śusa, 3, 3.4 paścātkiṃ jalpitaṃ prathamasaṅgena ca kā vārttā bhartrā sahābhūt /
Śusa, 5, 21.3 pañcanāmapi yo bharttā nāsāprakṛtimānavī //
Śusa, 8, 3.5 sā ca bhartrā gṛhānniryāntī prayatnena niyantritā /
Śusa, 11, 4.4 tāṃ ca tadbhartṛbhayānna ko 'pi kāmayate /
Śusa, 11, 23.1 tayā ca phūtkṛte kimidamiti kurvāṇo bāndhavaiḥ saha dhāvito bhartā /
Śusa, 12, 2.4 tasyāścaivaṃ sthitāyā bhartā gṛhaṃ samāgamat /
Śusa, 15, 6.3 tataḥ sā taṃ jāraṃ prasthāpya bhartāraṃ tatrānīya tena saha suptā /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 19, 1.3 yathā santikayā bhartā svacchandā ca vimocitā //
Śusa, 20, 2.6 anyadā bhartrā jñātam /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 22, 3.8 yāvacca bhartrā uṣṭrikā dṛṣṭā tāvatkimidamiti sā pṛṣṭā /
Śusa, 24, 1.4 sajjanīva purā vaktuṃ bharturagre kacagrahe //
Śusa, 27, 2.8 tathāpi tayā dhūrtasya kathitaṃ māṃ rātrau bhartṛkhaṭvāsthitāmarvāksuptāṃ bhaja tvam /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Śusa, 28, 2.6 dṛṣṭvā tatrasthenāpi jalpitam dhūrtike bahudinebhyo 'dya samprāptā ityuktā kathamiyaṃ bhartāraṃ pratyāyayatu /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 49.1 tatra svabhartrā snānārtham āgatāṃ dvijavallabhām /
GokPurS, 6, 23.1 namas te lokakartre ca bhartre hartre namo namaḥ /
GokPurS, 8, 33.3 svabhartur varuṇasyaiṣā saṃketaṃ na yayau yataḥ //
GokPurS, 8, 34.1 tataḥ śaśāpa tāṃ bhartā śoṇitodā nadī bhava /
GokPurS, 8, 34.2 tataḥ prasādayāmāsa bhartāraṃ sā śucismitā //
GokPurS, 8, 35.1 tataḥ prasannas tām āha bhartā hariharau śubhe /
GokPurS, 8, 39.1 bhartṛśāpād vimuktā sā patyā ca saha saṃsthitā /
GokPurS, 8, 70.1 sā 'sahantī bhartṛtejaḥ pitṛveśma jagāma ha /
GokPurS, 10, 32.1 taṃ dṛṣṭvā tanayaṃ devī taṃ bhartāram amanyata /
GokPurS, 11, 81.3 gokarṇe tapa ādhāya bhartṛdrohodbhavādikāt //
GokPurS, 12, 14.3 athovāca svabhartāraṃ tat kṣetraṃ darśaya prabho //
Haribhaktivilāsa
HBhVil, 1, 78.1 rājñi cāmātyajā doṣāḥ patnīpāpaṃ svabhartari /
HBhVil, 4, 36.2 bhartur viyogaṃ nāpnoti santateś ca dhanasya ca //
Kokilasaṃdeśa
KokSam, 1, 16.1 vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
KokSam, 1, 52.2 kaṇṭhacchāyā pratiphalati kiṃ bharturityadriputryā nidhyātaḥ san kutukanibhṛtairnetrapātaiḥ pavitraiḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 64.2, 11.0 punaḥ bhartā pālanārthaṃ trikasya viṣṇuriva ca bhavati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 36.2 tvaramāṇāḥ pradhāvanti mama bhartā mameti ca //
ParDhSmṛti, 4, 14.1 ṛtusnātā tu yā nārī bhartāraṃ nopasarpati /
ParDhSmṛti, 4, 16.1 daridraṃ vyādhitaṃ mūrkhaṃ bhartāraṃ yāvamanyate /
ParDhSmṛti, 4, 17.2 āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajet //
ParDhSmṛti, 4, 18.1 apṛṣṭvā caiva bhartāraṃ yā nārī kurute vratam /
ParDhSmṛti, 4, 23.2 patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ //
ParDhSmṛti, 4, 31.1 mṛte bhartari yā nārī brahmacaryavrate sthitā /
ParDhSmṛti, 4, 32.2 tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati //
ParDhSmṛti, 10, 33.2 bhartā caiva caret kṛcchraṃ kṛcchrārdhaṃ caiva bāndhavāḥ //
Rasasaṃketakalikā
RSK, 4, 111.1 māsaikaṃ sevate bhartā sitādugdhaudanapriyaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 17.1 vyabhicārāt tu bhartur vai narmadādyāsu dhiṣṇiṣu /
SkPur (Rkh), Revākhaṇḍa, 23, 4.2 bruvantyapsarasaḥ sarvā mama bhartā bhavediti //
SkPur (Rkh), Revākhaṇḍa, 26, 54.1 bhartāro devatātulyāḥ striyastatrāpsaraḥsamāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 96.1 bhartāraṃ labhate kanyā tathānyā bhartṛvarjitā /
SkPur (Rkh), Revākhaṇḍa, 26, 96.1 bhartāraṃ labhate kanyā tathānyā bhartṛvarjitā /
SkPur (Rkh), Revākhaṇḍa, 26, 125.1 tasyāṃ tasyāṃ tu sā bharturna viyujyeta karhicit /
SkPur (Rkh), Revākhaṇḍa, 27, 7.2 dānaṃ dattaṃ tvayoktaṃ yadbhartṛkarmaparaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 27, 7.3 ājanmajanma me bhartā bhavedbāṇo dvijottama //
SkPur (Rkh), Revākhaṇḍa, 27, 8.2 tena satyena me bhartā jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 27, 10.1 svakaṃ karma kariṣyāmo bhartāraṃ prati mānada /
SkPur (Rkh), Revākhaṇḍa, 27, 12.2 tato gatamanaskāstā bhartāraṃ prati bhārata //
SkPur (Rkh), Revākhaṇḍa, 28, 51.2 bhartāraṃ patitaṃ dṛṣṭvā patitā tasya copari //
SkPur (Rkh), Revākhaṇḍa, 35, 9.1 mandodarīti vikhyātā tapate bhartṛkāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 35, 9.2 ārādhayantī bhartāramumāyā dayitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 38, 15.1 atra yaḥ strījanaḥ kaścid bhartṛśuśrūṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 38.2 snuṣāścaiva tadā sarvā mṛtāśca saha bhartṛbhiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 19.2 tatastasyāstu yo bhartā sa mṛtyuvaśam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 71.1 tataḥ svabharturvacanācchabarī prasthitā tadā /
SkPur (Rkh), Revākhaṇḍa, 56, 113.1 bhānumatyā tathā bhartuḥ piṇḍanirvapaṇaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 56, 131.1 na strīṇāmīdṛśo dharmo vinā bhartrā svajīvitam /
SkPur (Rkh), Revākhaṇḍa, 67, 9.2 bhāryayābhyarthito bhartā kāraṇaṃ bahu bhāṣate /
SkPur (Rkh), Revākhaṇḍa, 67, 87.2 pitā rakṣati kaumārye bhartā rakṣati yauvane /
SkPur (Rkh), Revākhaṇḍa, 67, 92.2 dvitīyo na bhaved bhartā ekākī ceha janmani //
SkPur (Rkh), Revākhaṇḍa, 83, 54.2 kalāpinī hyahaṃ tāta yutā bhartrāvasaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 83, 56.1 bhartṛyuktā ca saṃsuptā rajanyāṃ sarale nage /
SkPur (Rkh), Revākhaṇḍa, 83, 57.1 bhartṛyogayutā pāpairdṛṣṭāhaṃ vadhacintakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 65.2 tasmād vivāhaṃ necchāmi mama bhartā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 83, 68.1 madbhartā viṣame sthāne śakuntamṛgajātiṣu /
SkPur (Rkh), Revākhaṇḍa, 83, 89.3 svayaṃvare svabhartāraṃ lebhe sādhvī nṛpātmajam //
SkPur (Rkh), Revākhaṇḍa, 85, 41.3 madbhartā tiṣṭhate tatra śīghrameva visarjaya //
SkPur (Rkh), Revākhaṇḍa, 85, 45.2 vṛkṣārūḍhāvadadvākyaṃ madbhartā preṣyatāmiti //
SkPur (Rkh), Revākhaṇḍa, 97, 60.1 śaṃtanur nāma rājā yaḥ sa te bhartā bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 97, 67.2 na me bhartā na me putraḥ paśya karmaviḍambanam //
SkPur (Rkh), Revākhaṇḍa, 98, 6.2 nānyo devaḥ striyaḥ śambho vinā bhartrā kvacitprabho /
SkPur (Rkh), Revākhaṇḍa, 98, 7.1 priyo vā yadi vā dveṣyaḥ strīṇāṃ bhartaiva daivatam /
SkPur (Rkh), Revākhaṇḍa, 103, 21.2 bhartuḥ pativratā nārī ratiputravivardhinī /
SkPur (Rkh), Revākhaṇḍa, 103, 147.1 yāvannirīkṣate bhāryā bhartāraṃ duḥkhapīḍitam /
SkPur (Rkh), Revākhaṇḍa, 108, 12.2 aniṣṭā sarvanārīṇāṃ bhartuścaiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 21.1 vallabhā jāyate sā tu bhartur vai rohiṇī yathā /
SkPur (Rkh), Revākhaṇḍa, 121, 9.1 paribhūtā hitā bhartrā dhyāyante 'nyaṃ patiṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 15.2 ṛtukāle tu sā gatvā bhartāram idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 153, 16.1 vartate ṛtukālo me bhartāraṃ tvāmupasthitā /
SkPur (Rkh), Revākhaṇḍa, 153, 19.2 nirāśā cābhavattatra bhartāraṃ prati bhāminī //
SkPur (Rkh), Revākhaṇḍa, 171, 40.2 bhartāraṃ śirasā dhārya rātrau paryaṭate sma sā //
SkPur (Rkh), Revākhaṇḍa, 171, 49.1 vahanaṃ bhartṛsaukhyāya divā sampīḍyate rujā /
SkPur (Rkh), Revākhaṇḍa, 171, 49.2 ayaṃ bhartā vijānītha jholikāsaṃsthitaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 171, 51.1 svabhartṛdharmiṇīṃ kopaṃ mā kuruṣvātithiṃ kuru /
SkPur (Rkh), Revākhaṇḍa, 171, 52.3 prabhāte 'bhyudite sūrye tava bhartā mariṣyati //
SkPur (Rkh), Revākhaṇḍa, 171, 58.1 mariṣyati na me bhartā hyādityo nodayiṣyati /
SkPur (Rkh), Revākhaṇḍa, 172, 23.2 udite 'rke tu me bhartā mṛtyuṃ yāsyati bho dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 28.2 yena me na maredbhartā yena satyaṃ muner vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 33.1 pativratā svabhartrā sā māsamevāśrame sthitā /
SkPur (Rkh), Revākhaṇḍa, 190, 11.1 paribhūtā hi sā bhartrā dhyāyate 'nyaṃ patiṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 5.1 kenopāyena sa syān me bhartā nārāyaṇaḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 7.1 prāha prāpto mayā bhartā śaṅkarastapasā kila /
SkPur (Rkh), Revākhaṇḍa, 194, 56.1 lakṣmīrbhartrā ca saṃyuktābhavattatkṛtavānprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 204, 4.1 ārādhyaḥ sarvabhūtānāṃ jagadbhartā jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 89.2 svabhartṛvañcanaparā yā strī garbhapraghātinī //
Sātvatatantra
SātT, 9, 22.1 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā /
Uḍḍāmareśvaratantra
UḍḍT, 5, 4.2 tailena bhagam ālipya bhartāram upagacchati //
UḍḍT, 5, 5.1 samprāpya maithunaṃ bhartā dāso bhavati nānyathā /
UḍḍT, 8, 11.2 tadanantaraṃ bhartrā saha rātrau saṃyogaṃ kuryāt /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 11, 4.2 satatam abhilepena sā bhartāraṃ vaśaṃ nayet //