Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Buddhacarita
BCar, 5, 72.2 balasattvajavānvayopapannaṃ sa varāśvaṃ tamupānināya bhartre //
Mahābhārata
MBh, 1, 68, 10.3 bhartre prāpayatādyaiva sarvalakṣaṇapūjitām //
MBh, 3, 197, 10.2 pādyam ācamanīyaṃ ca dadau bhartre tathāsanam //
MBh, 3, 278, 4.3 kimarthaṃ yuvatīṃ bhartre na caināṃ samprayacchasi //
MBh, 5, 192, 1.3 ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm //
MBh, 7, 57, 53.1 acintyāyāmbikābhartre sarvadevastutāya ca /
MBh, 8, 26, 7.2 vidhivat kalpitaṃ bhartre jayety uktvā nyavedayat //
MBh, 9, 51, 7.1 sā pitrā dīyamānāpi bhartre naicchad aninditā /
MBh, 13, 2, 59.1 tasmai prativacaḥ sā tu bhartre na pradadau tadā /
MBh, 13, 42, 11.1 sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā /
Rāmāyaṇa
Rām, Utt, 25, 28.2 yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 48.2 saubhāgyārthaṃ striyo bhartre rājñe vāraticoditāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 36.2 kadācit kupitā bhartre tatrāsīta vadhūr iti //
BKŚS, 15, 8.2 vandato muditā gatvā senābhartre nyavedayan //
BKŚS, 18, 85.2 mām avocad adṛśyāya yakṣībhartre namo 'stu te //
BKŚS, 20, 4.2 tava bhartre mayā dattā kanyājinavatīti mām //
Kumārasaṃbhava
KumSaṃ, 6, 79.2 aśocyā hi pituḥ kanyā sadbhartre pratipāditā //
Liṅgapurāṇa
LiPur, 1, 18, 7.2 tejase tejasāṃ bhartre namastejo'dhivyāpine //
LiPur, 1, 72, 159.1 sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre /
LiPur, 2, 5, 18.1 sā prabuddhā phalaṃ dṛṣṭvā bhartre sarvaṃ nyavedayat /
Matsyapurāṇa
MPur, 132, 25.2 acintyāyāmbikābhartre sarvadevastutāya ca //
MPur, 159, 14.1 pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya /
Nāradasmṛti
NāSmṛ, 2, 12, 25.2 te cen na dadyus tāṃ bhartre te syur bhrūṇahabhiḥ samāḥ //
Kathāsaritsāgara
KSS, 5, 2, 244.2 tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān //
KSS, 6, 1, 75.1 prātaścāvarṇayat svapnaṃ bhartre taṃ sā savismayā /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 23.1 namas te lokakartre ca bhartre hartre namo namaḥ /