Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 3.0 patiriti bharturabhāve pālanādhikṛtaniyamārtham //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 4.0 bharturanyaḥ kurvan praṇīte laukike vā kuryāt //
Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 20.1 bhartuḥ pratiniveśena yā bhāryā skandayed ṛtum /
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 11.1 bhūtam iti bhartuḥ prativedayate //
Gautamadharmasūtra
GautDhS, 2, 9, 14.1 rakṣaṇāt tu bhartur eva //
Mānavagṛhyasūtra
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 12, 3.3 śivā bhartuḥ śvaśurasyāvadāyāyuṣmatīḥ śvaśrūmatīś cirāyuḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
Vasiṣṭhadharmasūtra
VasDhS, 5, 4.1 tasyā bhartur abhicāra uktaṃ prāyaścittaṃ rahasyeṣu //
VasDhS, 15, 5.1 na strī putraṃ dadyāt pratigṛhṇīyād vānyatrānujñānād bhartuḥ //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 2, 14, 20.0 na hi bhartur vipravāse naimittike dāne steyam upadiśanti //
Ṛgvedakhilāni
ṚVKh, 3, 17, 4.2 bhartuś caiva pitur bhrātur hṛdayānandinī sadā //
ṚVKh, 3, 17, 5.2 śaṃkarasya yathā gaurī tad bhartur api bhartari //
Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 2, 9, 7.1 na cānivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ //
ArthaŚ, 2, 10, 40.1 bhartur ājñā bhaved yatra nigrahānugrahau prati /
Buddhacarita
BCar, 5, 71.1 pratigṛhya tataḥ sa bharturājñāṃ viditārtho 'pi narendraśāsanasya /
BCar, 8, 2.1 yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā /
BCar, 8, 2.2 iyāya bharturvirahaṃ vicintayaṃstameva panthānamahobhiraṣṭabhiḥ //
BCar, 8, 67.1 abhāginī yadyahamāyatekṣaṇaṃ śucismitaṃ bharturudīkṣituṃ mukham /
BCar, 13, 5.2 śūnyastato 'yaṃ viṣayo mamādya vṛttāccyutasyeva videhabhartuḥ //
BCar, 13, 27.2 jighṛkṣavaścaiva jighāṃsavaśca bharturniyogaṃ paripālayantaḥ //
Carakasaṃhitā
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Mahābhārata
MBh, 1, 1, 70.3 tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā /
MBh, 1, 43, 15.1 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā /
MBh, 1, 44, 7.1 durvāsatāṃ viditvā ca bhartuste 'titapasvinaḥ /
MBh, 1, 44, 8.1 ācakṣva bhadre bhartustvaṃ sarvam eva viceṣṭitam /
MBh, 1, 68, 41.6 dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī /
MBh, 1, 103, 16.4 aticārād bhṛśaṃ bhītā bhartuḥ sā samacintayat /
MBh, 1, 103, 16.5 sā dṛṣṭivinivṛttāpi bhartuśca samatāṃ yayau /
MBh, 1, 103, 16.6 na hi sūkṣme 'pyatīcāre bhartuḥ sā vavṛte tadā //
MBh, 1, 107, 8.1 sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ /
MBh, 1, 110, 25.1 niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ /
MBh, 1, 113, 22.2 bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā //
MBh, 1, 113, 31.2 pratyuvāca varārohā bhartuḥ priyahite ratā /
MBh, 1, 115, 4.2 diṣṭyā tvidānīṃ bhartur me kuntyām apyasti saṃtatiḥ //
MBh, 1, 116, 30.34 bhartuśca mama putrāṇāṃ mama caiva na saṃśayaḥ /
MBh, 1, 137, 16.37 alpakālaṃ kule jātā bhartuḥ prītim avāpa yā /
MBh, 1, 145, 35.1 bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā /
MBh, 1, 146, 22.1 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ /
MBh, 1, 146, 22.4 maraṇaṃ yāti yā bhartustad dattajalapāyinī /
MBh, 1, 146, 34.2 strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane //
MBh, 1, 169, 20.2 ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye /
MBh, 1, 188, 22.65 sā pupoṣa samaṃ bhartuḥ skandhenāpi cacāra ha /
MBh, 1, 188, 22.119 sahadharmacarī bhartur ekā ekasya cocyate /
MBh, 1, 212, 1.356 nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā /
MBh, 1, 222, 14.1 taruṇī darśanīyāsi samarthā bhartur eṣaṇe /
MBh, 2, 5, 39.2 bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ /
MBh, 2, 41, 1.3 nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ //
MBh, 2, 57, 18.1 yastu dharme parāśvasya hitvā bhartuḥ priyāpriye /
MBh, 2, 60, 31.2 vācāpi bhartuḥ paramāṇumātraṃ necchāmi doṣaṃ svaguṇān visṛjya //
MBh, 2, 60, 40.3 asvo hyaśaktaḥ paṇituṃ parasvaṃ striyaśca bhartur vaśatāṃ samīkṣya //
MBh, 3, 62, 39.2 bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham //
MBh, 3, 65, 21.2 bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā //
MBh, 3, 197, 12.1 ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira /
MBh, 3, 197, 12.2 daivataṃ ca patiṃ mene bhartuś cittānusāriṇī //
MBh, 3, 197, 14.2 bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate //
MBh, 3, 222, 16.2 na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃcana //
MBh, 3, 222, 31.2 svalaṃkṛtā suprayatā bhartuḥ priyahite ratā //
MBh, 3, 223, 1.2 imaṃ tu te mārgam apetadoṣaṃ vakṣyāmi cittagrahaṇāya bhartuḥ /
MBh, 3, 223, 6.1 śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye /
MBh, 3, 223, 9.1 priyāṃś ca raktāṃś ca hitāṃś ca bhartus tān bhojayethā vividhair upāyaiḥ /
MBh, 3, 265, 8.1 sīte paryāptam etāvat kṛto bhartur anugrahaḥ /
MBh, 3, 268, 18.1 iṅgitajñās tato bhartuś catvāro rajanīcarāḥ /
MBh, 3, 277, 36.1 idaṃ me vacanaṃ śrutvā bhartur anveṣaṇe tvara /
MBh, 3, 281, 10.1 taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ /
MBh, 3, 281, 19.3 kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā //
MBh, 3, 281, 21.1 tapasā guruvṛttyā ca bhartuḥ snehād vratena ca /
MBh, 3, 281, 60.2 jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram //
MBh, 3, 281, 103.2 gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punar āgamat //
MBh, 3, 281, 104.1 vāme skandhe tu vāmorūr bhartur bāhuṃ niveśya sā /
MBh, 3, 282, 37.1 mṛtyur me bhartur ākhyāto nāradena mahātmanā /
MBh, 3, 282, 41.2 bharturhi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam //
MBh, 3, 283, 14.2 bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam //
MBh, 4, 63, 46.2 sā veda tam abhiprāyaṃ bhartuścittavaśānugā //
MBh, 5, 12, 6.2 jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 37, 15.1 yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye /
MBh, 5, 37, 23.1 abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ /
MBh, 5, 127, 9.2 sā bhartur vacanaṃ śrutvā rājaputrī yaśasvinī /
MBh, 7, 54, 25.2 cikīrṣitaṃ hi te bhartur na bhavejjātu niṣphalam //
MBh, 9, 17, 22.2 na bhartuḥ śāsanaṃ vīrā raṇe kurvantyamarṣitāḥ /
MBh, 11, 9, 5.1 gāndhārī caiva śokārtā bhartur vacanacoditā /
MBh, 11, 17, 29.2 mukhaṃ vimṛjya putrasya bhartuścaiva tapasvinī //
MBh, 11, 22, 16.2 śiro bhartur anāsādya dhāvamānām itastataḥ //
MBh, 11, 23, 37.2 hatasya samare bhartuḥ sukumārī yaśasvinī //
MBh, 11, 24, 16.2 kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat //
MBh, 12, 30, 41.2 śāpadoṣaṃ ca taṃ bhartuḥ śrutvā svāṃ prakṛtiṃ gatā /
MBh, 12, 49, 14.2 bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat //
MBh, 12, 84, 32.1 yastu saṃharate tāni bhartuḥ priyacikīrṣayā /
MBh, 12, 94, 15.2 bhartur artheṣvasūyantaṃ na taṃ yuñjīta karmaṇi //
MBh, 12, 99, 27.1 bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe /
MBh, 12, 345, 9.2 bhartur bhavatu kiṃ cānyat kriyatāṃ tad vadasva me //
MBh, 13, 2, 55.1 sā tu rājasutā smṛtvā bhartur vacanam āditaḥ /
MBh, 13, 2, 56.2 saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ //
MBh, 13, 2, 60.1 ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca /
MBh, 13, 11, 11.1 prakīrṇabhāṇḍām anavekṣyakāriṇīṃ sadā ca bhartuḥ pratikūlavādinīm /
MBh, 13, 47, 32.1 snānaṃ prasādhanaṃ bhartur dantadhāvanam añjanam /
MBh, 13, 47, 34.2 brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī //
MBh, 13, 61, 22.1 bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ /
MBh, 13, 61, 55.1 bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ /
MBh, 13, 94, 42.3 dāsībhartuśca dāsyāśca manasā nāma dhāraya //
MBh, 13, 95, 39.2 dharāṃ dharitrīṃ vasudhāṃ bhartustiṣṭhāmyanantaram /
MBh, 13, 95, 39.3 mano 'nurundhatī bhartur iti māṃ viddhyarundhatīm //
MBh, 13, 95, 70.2 nityaṃ parivadecchvaśrūṃ bhartur bhavatu durmanāḥ /
MBh, 13, 96, 38.2 śvaśrvāpavādaṃ vadatu bhartur bhavatu durmanāḥ /
MBh, 13, 97, 12.1 sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayācchubhā /
MBh, 13, 97, 13.2 upājagāma bhartāraṃ bhayād bhartuḥ pravepatī //
MBh, 13, 123, 16.1 yo bhartā vāsitātuṣṭo bhartustuṣṭā ca vāsitā /
MBh, 13, 134, 32.2 sahadharmacarī bhartur bhavatyagnisamīpataḥ //
MBh, 13, 134, 33.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 36.1 putravaktram ivābhīkṣṇaṃ bhartur vadanam īkṣate /
MBh, 13, 134, 37.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 38.2 suprasannamukhī bhartur yā nārī sā pativratā //
MBh, 14, 57, 3.2 ityuktastām uttaṅkastu bhartur vākyam athābravīt /
MBh, 14, 80, 1.2 tathā vilapyoparatā bhartuḥ pādau pragṛhya sā /
MBh, 14, 93, 25.2 bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathā //
MBh, 15, 23, 17.1 bhuktaṃ rājyaphalaṃ putrā bhartur me vipulaṃ purā /
MBh, 15, 26, 18.2 bhartuḥ salokatāṃ kuntī gamiṣyati vadhūstava //
Manusmṛti
ManuS, 5, 164.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 7, 94.2 bhartur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 9, 30.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 9, 85.1 bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam /
ManuS, 9, 192.2 aprajāyām atītāyāṃ bhartur eva tad iṣyate //
ManuS, 9, 195.2 svakād api ca vittāddhi svasya bhartur anājñayā //
Rāmāyaṇa
Rām, Ay, 9, 17.1 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ /
Rām, Ay, 11, 14.2 śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam //
Rām, Ay, 21, 9.1 bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ /
Rām, Ay, 21, 21.1 śuśrūṣām eva kurvīta bhartuḥ priyahite ratā /
Rām, Ay, 24, 3.1 bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha /
Rām, Ay, 24, 7.2 sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate //
Rām, Ay, 27, 32.1 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ /
Rām, Ay, 27, 33.1 tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam /
Rām, Ay, 31, 9.2 pracakramus tad bhavanaṃ bhartur ājñāya śāsanam //
Rām, Ay, 34, 23.2 abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me //
Rām, Ay, 42, 14.2 pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ /
Rām, Ay, 62, 15.1 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham /
Rām, Ay, 62, 15.1 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham /
Rām, Ay, 68, 4.2 kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām //
Rām, Ay, 82, 15.1 manye bhartuḥ sukhā śayyā yena bālā tapasvinī /
Rām, Ay, 94, 27.2 bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ //
Rām, Ār, 19, 13.1 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ /
Rām, Ār, 43, 1.1 ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane /
Rām, Ār, 43, 36.2 āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā //
Rām, Ār, 45, 7.2 mama pravrājanaṃ bhartur bharatasyābhiṣecanam /
Rām, Ār, 47, 32.2 namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām //
Rām, Ār, 47, 34.1 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm /
Rām, Ki, 19, 4.1 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam /
Rām, Ki, 19, 25.2 rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā //
Rām, Ki, 20, 25.1 tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ /
Rām, Ki, 22, 22.2 bhartur arthaparo dāntaḥ sugrīvavaśago bhava //
Rām, Ki, 31, 21.2 rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe //
Rām, Ki, 44, 1.1 tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ /
Rām, Ki, 53, 5.1 bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam /
Rām, Su, 2, 43.2 vināśam upayāsyāmi bhartur arthaśca hīyate //
Rām, Su, 4, 16.2 bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān madanābhiviṣṭāḥ //
Rām, Su, 4, 21.2 bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaśca sadā viśiṣṭām //
Rām, Su, 25, 6.2 rākṣasānām abhāvāya bhartur asyā bhavāya ca //
Rām, Su, 25, 15.1 bhartur aṅkāt samutpatya tataḥ kamalalocanā /
Rām, Su, 32, 4.1 lakṣmaṇaśca mahātejā bhartuste 'nucaraḥ priyaḥ /
Rām, Su, 33, 6.2 bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca //
Rām, Su, 33, 68.1 tasya vīryavato devi bhartustava hite rataḥ /
Rām, Su, 33, 75.3 viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ //
Rām, Su, 34, 3.1 gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam /
Rām, Su, 34, 5.1 tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā /
Rām, Su, 35, 32.2 sakāśaṃ mānavendrasya bhartur me plavagarṣabha //
Rām, Su, 35, 62.1 bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara /
Rām, Su, 37, 18.2 bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat //
Rām, Su, 53, 4.2 dagdhā tena mayā bhartur hataṃ kāryam ajānatā //
Rām, Su, 56, 62.1 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau /
Rām, Su, 56, 79.2 devi rāmasya bhartuste sahāyo bhīmavikramaḥ /
Rām, Su, 59, 5.1 rāghave cārthanirvṛttiṃ bhartuśca paramaṃ yaśaḥ /
Rām, Yu, 22, 39.2 avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu //
Rām, Yu, 23, 2.1 nayane mukhavarṇaṃ ca bhartustat sadṛśaṃ mukham /
Rām, Yu, 23, 9.1 prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate /
Rām, Yu, 23, 29.2 rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ /
Rām, Yu, 23, 32.2 bhartuḥ śiro dhanustatra samīkṣya janakātmajā //
Rām, Yu, 57, 77.1 sa bhartur vacanaṃ śrutvā niṣpapātāṅgadastadā /
Rām, Yu, 80, 9.2 yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati //
Rām, Yu, 80, 45.3 nādyaivam anuśoceyaṃ bhartur aṅkagatā satī //
Rām, Yu, 83, 8.2 tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ //
Rām, Yu, 101, 15.1 priyam etad upaśrutya bhartur vijayasaṃśritam /
Rām, Yu, 101, 20.1 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi /
Rām, Yu, 101, 20.1 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi /
Rām, Yu, 102, 35.2 udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā //
Rām, Yu, 104, 19.1 aprītasya guṇair bhartustyaktayā janasaṃsadi /
Rām, Utt, 47, 8.2 tyajeyaṃ rājavaṃśastu bhartur me parihāsyate //
Saundarānanda
SaundĀ, 4, 14.1 bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṃ sāpi cakāra tādṛk /
SaundĀ, 4, 15.1 sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa /
SaundĀ, 4, 27.1 tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam /
SaundĀ, 4, 29.1 sā gauravaṃ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataśca /
SaundĀ, 6, 2.1 sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām /
SaundĀ, 6, 10.1 sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā /
SaundĀ, 6, 27.1 saṃcintya saṃcintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva /
SaundĀ, 6, 32.1 saṃdṛśya bhartuśca vibhūṣaṇāni vāsāṃsi vīṇāprabhṛtīṃśca līlāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 30.1 iti śrutvā giraṃ bhartur vinidrā brāhmaṇī sutam /
BKŚS, 1, 40.1 bhartur īdṛśi vṛttānte mantrī tasyāvayoḥ pitā /
BKŚS, 4, 72.2 nanv anekaguṇāṃ bhartur utpādayasi vedanām //
BKŚS, 5, 13.2 anubhūtasukhā cāsi bhrātur bhartuś ca veśmani //
BKŚS, 5, 24.1 gaṇānāṃ pārvatībhartur gaṇair agaṇitair yutam /
BKŚS, 5, 65.1 bhartuḥ saṃnāhasadṛśaḥ śūro 'dhyavasitaḥ sutaḥ /
BKŚS, 7, 27.1 ādiśad gomukhaṃ bhartū ramaṇīyaṃ manas tvayā /
BKŚS, 14, 43.1 pṛthivī tu samāhūya sacivau bhartur abravīt /
BKŚS, 14, 123.2 bhartuḥ kārayituṃ karma bhāryāṃ tuṅgakulodbhavām //
BKŚS, 17, 10.1 abravīd dattakas taṃ ca yakṣībhartur dvijanmanaḥ /
BKŚS, 18, 28.2 viṣamūrcchāparīteva bhartur bhāryā viḍambanā //
BKŚS, 20, 47.2 ekaparyaṅkasuptāpi suptā bhartuḥ parāṅmukhī //
BKŚS, 20, 85.1 iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā /
BKŚS, 20, 314.2 vistareṇa sakhe mahyaṃ bhartur vṛttaṃ nivedyatām //
BKŚS, 20, 330.2 paśyāmitagate bhartur ācāram iti bhāṣitam //
BKŚS, 20, 331.2 sadyo vikasitaṃ bhartur devyās tu mlānam ānanam //
BKŚS, 23, 70.2 adhigacchati yad dāso bhartur eva hi tad dhanam //
BKŚS, 23, 100.1 tayor ekatareṇātha bhartur dauḥsthityavartinaḥ /
BKŚS, 28, 68.1 tau tvadbhartur avittasya pānthasyājñātajanmanaḥ /
BKŚS, 28, 70.2 tenāṅgīkṛtavantau tau madbhartur bhṛtyatām iti //
Daśakumāracarita
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 18.1 saha tena bharturantikamupasṛtya putravṛttāntena śrotramasya devyāḥ priyaṃvadāyāścādahāva //
DKCar, 2, 4, 28.0 avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame //
DKCar, 2, 4, 90.0 strīdharmaścaiṣa yadaduṣṭasya duṣṭasya vā bhartur gatir gantavyeti //
DKCar, 2, 6, 308.1 tataśca siṃhavarmasāhāyyārtham atrāgatya bhartus tava darśanotsavasukhamanubhavāmi iti //
Harivaṃśa
HV, 8, 14.2 bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ //
HV, 10, 34.1 sā tu bhartuś citāṃ kṛtvā vane tām adhyarohata /
HV, 29, 7.2 bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat //
Kirātārjunīya
Kir, 4, 24.2 iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate //
Kir, 6, 46.1 āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ /
Kir, 7, 1.1 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ /
Kir, 10, 14.2 sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ //
Kir, 11, 75.2 kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā //
Kir, 17, 42.1 paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva /
Kumārasaṃbhava
KumSaṃ, 3, 2.2 bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam //
KumSaṃ, 3, 22.1 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
KumSaṃ, 3, 60.2 praveśayāmāsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām //
KumSaṃ, 6, 86.2 bhavanty avyabhicāriṇyo bhartur iṣṭe pativratāḥ //
KumSaṃ, 8, 49.1 nirvibhujya daśanacchadaṃ tato vāci bhartur avadhīraṇāparā /
Kāmasūtra
KāSū, 4, 2, 27.1 bhinnarahasyā hi bhartur avajñāṃ labhate //
KāSū, 5, 1, 16.21 kauśalābhimāninī bhartur maurkhyeṇodvignā /
KāSū, 5, 5, 14.12 sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet /
KāSū, 5, 6, 20.1 atigoṣṭhī niraṅkuśatvaṃ bhartuḥ svairatā puruṣaiḥ sahāniyantraṇatā /
Kātyāyanasmṛti
KātySmṛ, 1, 578.2 bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam //
KātySmṛ, 1, 903.2 bhartuḥ pitroḥ sakāśād vā anvādheyaṃ tu tad bhṛguḥ //
KātySmṛ, 1, 904.1 ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā /
KātySmṛ, 1, 907.2 bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam //
KātySmṛ, 1, 924.1 aputrā śayanaṃ bhartuḥ pālayantī gurau sthitā /
KātySmṛ, 1, 929.1 patnī bhartur dhanaharī yā syād avyabhicāriṇī /
Kāvyālaṃkāra
KāvyAl, 4, 10.2 bhartuśchandānuvartinyaḥ prema ghnanti na hi striyaḥ //
Kūrmapurāṇa
KūPur, 1, 24, 58.2 trilokabhartuḥ purato 'nvapaśyat kumāram agnipratimaṃ saśākham //
KūPur, 2, 23, 28.2 sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi //
KūPur, 2, 33, 132.1 pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā /
KūPur, 2, 33, 137.1 bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
KūPur, 2, 44, 12.1 pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
Liṅgapurāṇa
LiPur, 1, 44, 46.2 nandiko nagajābhartus teṣāṃ pāśupatīṃ śubhām //
LiPur, 1, 62, 8.2 surucirdayitā bhartustasyāḥ putro'pi tādṛśaḥ //
LiPur, 1, 71, 86.2 kṛtvāpi sumahatpāpaṃ yā bhartuḥ premasaṃyutā //
Matsyapurāṇa
MPur, 7, 3.2 bhartur ārādhanaparā tapa ugraṃ cacāra ha //
MPur, 7, 45.2 tiṣṭhetprasannavadanā bhartuḥ priyahite ratā //
MPur, 11, 53.1 kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale /
MPur, 11, 65.2 mama cāsya ca me bharturaho lāvaṇyam uttamam //
MPur, 148, 41.1 vimānamiva devasya surabhartuḥ śatakratoḥ /
MPur, 150, 108.3 dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam //
MPur, 154, 470.1 taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ /
MPur, 157, 11.2 bharturbhūtapateraṅgamekato nirviśe'ṅgavat //
MPur, 158, 20.4 praviveśa śubhaṃ bharturbhavanaṃ bhūdharātmajā //
Meghadūta
Megh, Pūrvameghaḥ, 1.1 kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
Megh, Pūrvameghaḥ, 37.1 bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍīśvarasya /
Megh, Uttarameghaḥ, 25.2 pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti //
Megh, Uttarameghaḥ, 39.1 bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśair hṛdayanihitair āgataṃ tvatsamīpam /
Nāradasmṛti
NāSmṛ, 2, 1, 18.2 so 'syā dadyād ṛṇaṃ bhartur utsṛjed vā tathaiva tām //
NāSmṛ, 2, 12, 92.2 bhartuś ca vadham icchantīṃ striyaṃ nirvāsayed gṛhāt //
NāSmṛ, 2, 12, 93.2 pūrvāśinīṃ ca yā bhartuḥ striyaṃ nirvāsayed budhaḥ //
NāSmṛ, 2, 13, 25.2 rakṣanti śayyāṃ bhartuś ced āchindyur itarāsu tu //
Suśrutasaṃhitā
Su, Śār., 2, 25.3 darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haviṣyaṃ tryahaṃ ca bhartuḥ saṃrakṣet /
Viṣṇupurāṇa
ViPur, 1, 19, 55.3 bhartur ājñāṃ puraskṛtya cikṣipuḥ salilārṇave //
ViPur, 2, 15, 15.3 prasādhitavatī tadvai bharturvacanagauravāt //
ViPur, 3, 2, 3.1 asahantī tu sā bhartustejaśchāyāṃ yuyoja vai /
ViPur, 3, 2, 3.2 bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau //
ViPur, 4, 12, 19.1 sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam //
ViPur, 5, 30, 48.1 yadi tvaṃ dayitā bharturyadi vaśyaḥ patistava /
ViPur, 5, 30, 48.2 madbharturharato vṛkṣaṃ tatkāraya nivāraṇam //
ViPur, 5, 30, 69.1 trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam /
ViPur, 6, 2, 28.1 yoṣicchuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā /
Viṣṇusmṛti
ViSmṛ, 17, 19.1 brāhmādiṣu caturṣu vivāheṣvaprajāyām atītāyāṃ tadbhartuḥ //
ViSmṛ, 25, 2.1 bhartuḥ samānavratacāritvam //
ViSmṛ, 25, 16.2 āyuḥ sā harate bhartur narakaṃ caiva gacchati //
Yājñavalkyasmṛti
YāSmṛ, 2, 145.1 aprajastrīdhanaṃ bhartur brāhmādiṣu caturṣv api /
YāSmṛ, 2, 271.1 ghātite 'pahṛte doṣo grāmabhartur anirgate /
YāSmṛ, 2, 271.2 vivītabhartus tu pathi cauroddhartur avītake //
Śatakatraya
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 7.2 vaktreṇa vā spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm //
Ṭikanikayātrā, 9, 8.2 akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 14.1 bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi /
BhāgPur, 1, 7, 39.2 bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ //
BhāgPur, 1, 7, 51.2 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā //
BhāgPur, 1, 8, 50.1 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām /
BhāgPur, 1, 11, 40.2 apramāṇavido bharturīśvaraṃ matayo yathā //
BhāgPur, 3, 2, 3.2 pṛṣṭo vārttāṃ pratibrūyād bhartuḥ pādāv anusmaran //
BhāgPur, 3, 4, 5.2 pṛṣṭhato 'nvagamaṃ bhartuḥ pādaviśleṣaṇākṣamaḥ //
BhāgPur, 3, 13, 12.2 bhagavāṃs te prajābhartur hṛṣīkeśo 'nutuṣyati //
BhāgPur, 3, 15, 17.1 vaimānikāḥ salalanāś caritāni śaśvad gāyanti yatra śamalakṣapaṇāni bhartuḥ /
BhāgPur, 3, 15, 25.2 bhartur mithaḥ suyaśasaḥ kathanānurāgavaiklavyabāṣpakalayā pulakīkṛtāṅgāḥ //
BhāgPur, 3, 15, 34.1 tad vām amuṣya paramasya vikuṇṭhabhartuḥ kartuṃ prakṛṣṭam iha dhīmahi mandadhībhyām /
BhāgPur, 3, 16, 12.1 tan me svabhartur avasāyam alakṣamāṇau yuṣmadvyatikramagatiṃ pratipadya sadyaḥ /
BhāgPur, 3, 17, 2.1 ditis tu bhartur ādeśād apatyapariśaṅkinī /
BhāgPur, 3, 19, 23.2 smarantyā bhartur ādeśaṃ stanāc cāsṛk prasusruve //
BhāgPur, 3, 23, 24.1 sā tad bhartuḥ samādāya vacaḥ kuvalayekṣaṇā /
BhāgPur, 3, 23, 35.1 bhartuḥ purastād ātmānaṃ strīsahasravṛtaṃ tadā /
BhāgPur, 4, 3, 13.2 anāhutā apy abhiyanti sauhṛdaṃ bhartur guror dehakṛtaś ca ketanam //
BhāgPur, 4, 4, 27.1 tataḥ svabhartuś caraṇāmbujāsavaṃ jagadguroś cintayatī na cāparam /
BhāgPur, 4, 23, 20.1 atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cārṣadehayātrayā /
BhāgPur, 4, 23, 22.1 vidhāya kṛtyaṃ hradinījalāplutā dattvodakaṃ bharturudārakarmaṇaḥ /
BhāgPur, 10, 4, 30.1 ākarṇya bharturgaditaṃ tamūcurdevaśatravaḥ /
Bhāratamañjarī
BhāMañj, 1, 99.1 bharturvarātkaśyapasya garbhaṃ dakṣasute mune /
BhāMañj, 1, 543.1 bhartuḥ kalmaṣapādasya madayantī purā satī /
BhāMañj, 1, 545.1 ityākarṇya vaco bhartuḥ prāha kuntī natānanā /
BhāMañj, 1, 819.3 agre ca bharturmaraṇaṃ yoṣitāṃ balamāśiṣām //
BhāMañj, 12, 49.1 eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam /
BhāMañj, 13, 365.2 prajā viraktatāṃ yānti yatkubharturivābalāḥ //
BhāMañj, 13, 1260.1 dharmyaṃ tataḥ sā vacanaṃ smṛtvā bhartuḥ pativratā /
BhāMañj, 13, 1715.1 chāyevānugatā bhartuḥ kope bhītā hitaiṣiṇī /
BhāMañj, 14, 152.2 bhartuḥ pāṇḍusutasyāgre babhāṣe babhruvāhanam //
Garuḍapurāṇa
GarPur, 1, 52, 25.1 pativratā tu yā nārī bhartuḥ śuśrūṣaṇotsukā /
GarPur, 1, 65, 117.2 yā tu romottarauṣṭhī syānna śubhā bhartureva hi //
GarPur, 1, 65, 119.1 cauryāya kṛṣṇamāṃsāśca dīrghā bhartuśca mṛtyave /
GarPur, 1, 72, 13.2 so 'narthāya bhavedbhartuḥ kartuḥ kārayitustathā //
GarPur, 1, 95, 24.1 strībhirbharturvacaḥ kāryameṣa dharmaḥ paraḥ striyāḥ /
GarPur, 1, 95, 33.2 hitā bharturdivaṃ gacchediha kīrtīravāpya ca //
Hitopadeśa
Hitop, 2, 90.32 nānivedya prakurvīta bhartuḥ kiṃcid api svayam /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 26.18 suprasannamukhī bhartuḥ sā nārī dharmabhājanam //
Hitop, 4, 9.2 tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha nātha etasya sevakasya mahatī nikṛtiḥ /
Hitop, 4, 23.9 yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye /
Kathāsaritsāgara
KSS, 1, 2, 34.2 tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam //
KSS, 1, 4, 17.1 tayā tatkathitaṃ bhartur upavarṣasya tatkṣaṇam /
KSS, 2, 5, 140.1 nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam /
KSS, 3, 5, 32.2 madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ //
KSS, 3, 5, 36.1 svabhartus tacca na mayā daridrasyāpi varṇitam /
KSS, 3, 5, 37.1 tat tatra gatvā madbhartuḥ sakāśāt tadgṛhaṃ dhanaiḥ /
KSS, 4, 1, 110.1 kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā /
KSS, 5, 1, 39.2 bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham //
KSS, 5, 2, 164.1 iti bhartur vacaḥ śrutvā devī sā sādarāvadat /
KSS, 6, 1, 188.2 vaṇijyājīvino yatra bhartustasya gṛhaṃ striyāḥ //
KSS, 6, 1, 211.1 iti nijabhartur vadanācchrutvā nṛpateḥ kaliṅgadattasya /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 586.1 ekatvaṃ sā gatā bhartuḥ piṇḍe gotre ca sūtake /
Tantrāloka
TĀ, 8, 267.2 sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya //
Āryāsaptaśatī
Āsapt, 2, 563.1 śaithilyena bhṛtā api bhartuḥ kāryaṃ tyajanti na suvṛttāḥ /
Śukasaptati
Śusa, 24, 1.4 sajjanīva purā vaktuṃ bharturagre kacagrahe //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 33.3 svabhartur varuṇasyaiṣā saṃketaṃ na yayau yataḥ //
Haribhaktivilāsa
HBhVil, 4, 36.2 bhartur viyogaṃ nāpnoti santateś ca dhanasya ca //
Kokilasaṃdeśa
KokSam, 1, 16.1 vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
KokSam, 1, 52.2 kaṇṭhacchāyā pratiphalati kiṃ bharturityadriputryā nidhyātaḥ san kutukanibhṛtairnetrapātaiḥ pavitraiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 17.2 āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 17.1 vyabhicārāt tu bhartur vai narmadādyāsu dhiṣṇiṣu /
SkPur (Rkh), Revākhaṇḍa, 26, 125.1 tasyāṃ tasyāṃ tu sā bharturna viyujyeta karhicit /
SkPur (Rkh), Revākhaṇḍa, 56, 71.1 tataḥ svabharturvacanācchabarī prasthitā tadā /
SkPur (Rkh), Revākhaṇḍa, 56, 113.1 bhānumatyā tathā bhartuḥ piṇḍanirvapaṇaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 103, 21.2 bhartuḥ pativratā nārī ratiputravivardhinī /
SkPur (Rkh), Revākhaṇḍa, 108, 12.2 aniṣṭā sarvanārīṇāṃ bhartuścaiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 21.1 vallabhā jāyate sā tu bhartur vai rohiṇī yathā /
Sātvatatantra
SātT, 9, 22.1 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā /