Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 8, 9.8 anena vidhinā saptarātraṃ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca srajo bhūṣaṇāni ca bibhṛyāt //
Ca, Śār., 8, 11.1 tataḥ putrakāmā paścimato'gniṃ dakṣiṇato brāhmaṇam upaviśyānvālabheta saha bhartrā yatheṣṭaṃ putram āśāsānā /
Ca, Śār., 8, 11.5 tataḥ samāpte karmaṇi pūrvaṃ dakṣiṇapādamabhiharantī pradakṣiṇamagnim anuparikrāmet saha bhartrā /
Mahābhārata
MBh, 1, 31, 2.1 varapradānaṃ bhartrā ca kadrūvinatayostathā /
MBh, 1, 43, 25.1 evam uktā jaratkārur bhartrā hṛdayakampanam /
MBh, 1, 113, 43.2 sā tathoktā tathetyuktvā tena bhartrā varāṅganā /
MBh, 1, 116, 30.24 bhartrā tu maraṇaṃ sārdhaṃ phalavan nātra saṃśayaḥ /
MBh, 1, 116, 30.67 bhartrā saha viśālākṣi kṣipram adyaiva bhāmini /
MBh, 1, 143, 10.2 bhartrānena mahābhāge saṃyojaya sutena te //
MBh, 1, 173, 13.2 ṛtukāle tu samprāpte bhartrāsmyadya samāgatā //
MBh, 1, 173, 14.1 akṛtārthā hyahaṃ bhartrā prasavārthaśca me mahān /
MBh, 3, 68, 18.3 yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama //
MBh, 3, 123, 14.2 bhartrā sā samanujñātā kriyatām ityathābravīt //
MBh, 3, 220, 7.3 pāvakena samāyuktā bhartrā skandam apūjayat //
MBh, 3, 280, 29.3 saha bhartrā hasantīva hṛdayena vidūyatā //
MBh, 3, 282, 21.1 tato muhūrtāt sāvitrī bhartrā satyavatā saha /
MBh, 5, 88, 91.2 īśvarī sarvakalyāṇī bhartrā paramapūjitā //
MBh, 5, 132, 14.2 īśvarī sarvakalyāṇair bhartrā paramapūjitā //
MBh, 12, 49, 20.1 saivam uktā mahābhāgā bhartrā satyavatī tadā /
MBh, 12, 162, 32.2 nārīṃ cāpi vayopetāṃ bhartrā virahitāṃ tadā //
MBh, 12, 258, 19.2 bhartrā caiva samāyoge sīmantonnayane tathā //
MBh, 13, 4, 31.1 bhartrā ya eṣa dattaste carur mantrapuraskṛtaḥ /
MBh, 13, 47, 23.2 tacca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati //
MBh, 13, 49, 4.1 patitasya ca bhāryāyāṃ bhartrā susamavetayā /
MBh, 14, 78, 8.1 tam evam uktaṃ bhartrā tu viditvā pannagātmajā /
MBh, 14, 78, 9.2 saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho //
Manusmṛti
ManuS, 3, 60.1 saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca /
ManuS, 5, 149.1 pitrā bhartrā sutair vāpi necched viraham ātmanaḥ /
ManuS, 9, 22.1 yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi /
ManuS, 9, 174.2 paunarbhavena bhartrā sā punaḥ saṃskāram arhati //
Rāmāyaṇa
Rām, Bā, 10, 19.1 śāntā tava sutā rājan saha bhartrā viśāṃpate /
Rām, Bā, 10, 28.2 saha bhartrā viśālākṣīṃ prītyānandam upāgaman //
Rām, Ki, 43, 9.2 bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ //
Rām, Su, 25, 14.2 bhartrā parigṛhītasya jānakī skandham āśritā //
Rām, Su, 37, 51.2 śacīva pathyā śakreṇa bhartrā nāthavatī hyasi //
Rām, Su, 56, 80.2 bhartrāhaṃ prahitastubhyaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Yu, 1, 7.1 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 43.1 upacāraḥ priyahitair bhartrā bhṛtyaiśca garbhadhṛk /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 91.1 atha bhartrāham ādiṣṭaḥ saṃyamya prāpyatām ayam /
BKŚS, 4, 79.2 na hi bhartrā na ca sutair bhavitavyaṃ tavedṛśaiḥ //
BKŚS, 12, 4.2 kopitā vā bhaved bhartrā śiṣṭā duścaritair iti //
BKŚS, 12, 56.2 amṛtāpi gatāśaṅkā bhartrā saha sameyuṣī //
BKŚS, 14, 20.1 bhartrā nivartyamānāpi vacobhiḥ sopapattibhiḥ /
BKŚS, 16, 16.1 tenoktam ananujñātaṃ bhartrā nāradam apy aham /
BKŚS, 20, 213.1 bhartrā te cāṭukāreṇa bhāryāṃ toṣayatā kila /
BKŚS, 20, 332.1 athoktaṃ śanakair bhartrā dattakaḥ kūpakacchapaḥ /
BKŚS, 27, 112.2 tat tat sumanase bhartrā kathitaṃ dhīracetase //
Daśakumāracarita
DKCar, 2, 1, 77.1 tathā niṣaṇṇaṃ ca tam upahāravarmārthapālapramatimitraguptamantraguptaviśrutair maithilena ca prahāravarmaṇā kāśībhartrā ca kāmapālena campeśvareṇa siṃhavarmaṇā sahopāgatya dhanamitraḥ praṇipapāta //
DKCar, 2, 3, 7.1 atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat //
DKCar, 2, 4, 74.0 sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat //
DKCar, 2, 4, 112.0 asya tu pāṇigrāhakasya gatim ananuprapadyamānā bhavatkulaṃ kalaṅkayeyam ato 'numantumarhasi bhartrā saha citādhirohaṇāya mām iti //
DKCar, 2, 6, 279.1 bhartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadhya kartukāmā tena dhūrtena naktamagṛhyata //
Harivaṃśa
HV, 9, 82.2 abhiśaptā tu sā bhartrā nadī sā bāhudā kṛtā //
HV, 19, 6.1 prasādyamānā bhartrā sā tam uvāca śucismitā /
Kirātārjunīya
Kir, 17, 24.1 visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya /
Kumārasaṃbhava
KumSaṃ, 7, 83.2 śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti //
KumSaṃ, 7, 85.1 dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena /
Kātyāyanasmṛti
KātySmṛ, 1, 465.2 na bhartrā vivadetānyo bhītonmattakṛtād ṛte //
KātySmṛ, 1, 546.1 bhartrā putreṇa vā sārdhaṃ kevalenātmanā kṛtam /
KātySmṛ, 1, 547.1 martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /
KātySmṛ, 1, 578.1 deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam /
KātySmṛ, 1, 919.1 bhartrā pratiśrutaṃ deyam ṛṇavat strīdhanaṃ sutaiḥ /
KātySmṛ, 1, 933.1 nārī khalv ananujñātā pitrā bhartrā sutena vā /
Kūrmapurāṇa
KūPur, 1, 13, 57.2 bhartrā saha vinindyaināṃ bhartsayāmāsa vai ruṣā //
Liṅgapurāṇa
LiPur, 1, 29, 51.2 evamuktā tadā bhartrā bhāryā tasya pativratā //
LiPur, 1, 29, 56.1 bhartrā nyamīlayannetre cacāla ca pativratā /
LiPur, 1, 64, 42.2 nirmūlāpyamṛtā bhartrā tyaktā dīnā sthitāpyaham //
LiPur, 2, 1, 20.2 bhartrā sahāste suprītā śṛṇvatī gānamuttamam //
Matsyapurāṇa
MPur, 120, 20.2 śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā //
Nāradasmṛti
NāSmṛ, 2, 1, 24.1 bhartrā prītena yad dattaṃ striyai tasmin mṛte 'pi tat /
Viṣṇupurāṇa
ViPur, 5, 1, 8.1 yāmenāṃ vahase mūḍha saha bhartrā rathe sthitām /
ViPur, 5, 30, 74.2 rūpeṇa garvitā sā tu bhartrā strī kā na garvitā //
ViPur, 5, 32, 12.2 alamatyarthatāpena bhartrā tvamapi raṃsyase //
Yājñavalkyasmṛti
YāSmṛ, 1, 86.2 hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet //
YāSmṛ, 2, 115.2 na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 30.2 saivaṃ saṃvidite bhartrā manmathonmathitendriyā /
BhāgPur, 4, 6, 34.2 upāsyamānaṃ sakhyā ca bhartrā guhyakarakṣasām //
Bhāratamañjarī
BhāMañj, 1, 564.1 tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ /
BhāMañj, 5, 80.1 iti bhartrā samādiṣṭā paulomī channacāriṇī /
BhāMañj, 13, 626.1 tasyāṃ nivasamānāyāṃ bhartrā saha surālaye /
BhāMañj, 13, 1262.1 sā bhartrā sahasāhūtā na ca prāptā dvijāntikam /
BhāMañj, 13, 1478.1 atrāntare svasurbhartrā ruciraṅgamahībhujā /
BhāMañj, 13, 1621.1 visṛṣṭānviśikhānbhartrā reṇukā tatra tadgirā /
Garuḍapurāṇa
GarPur, 1, 107, 30.2 bhartrā sahamṛtā nārī romābdāni vaseddivi //
GarPur, 1, 142, 20.2 bhartroktā sānayadveśyāṃ śulkamādāya cādhikam //
Kathāsaritsāgara
KSS, 1, 4, 64.2 upakośāvadaddehi tanme bhartrārpitaṃ dhanam //
KSS, 1, 4, 65.2 uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam //
KSS, 1, 4, 72.1 vaṇigghiraṇyagupto me bhartrā nyāsīkṛtaṃ dhanam /
KSS, 2, 5, 98.1 bhartrā sahādya kalahaṃ kṛtvāhaṃ nirgatā gṛhāt /
KSS, 2, 5, 122.1 bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ /
KSS, 2, 5, 175.2 tasthau śaktimatī tatra tena bhartrā samaṃ tu sā //
KSS, 3, 1, 77.1 iti tena ca tadbhartrā svasenāpatinā tataḥ /
KSS, 3, 3, 83.1 āropaṇīyā śayyāyāṃ nāhaṃ bhartrā kadācana /
KSS, 4, 1, 91.2 buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat //
KSS, 6, 1, 87.1 iti sā preritā tena bhartrā rājñī jagāda tam /
KSS, 6, 1, 170.2 tadbhartrāpi saha klībāḥ palāyyetastato gatāḥ //
KSS, 6, 1, 184.1 kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī /
Skandapurāṇa
SkPur, 10, 17.2 na tvaṃ tathā pūjayase saha bhartrā mahāvrate //
Śukasaptati
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Śusa, 3, 3.4 paścātkiṃ jalpitaṃ prathamasaṅgena ca kā vārttā bhartrā sahābhūt /
Śusa, 8, 3.5 sā ca bhartrā gṛhānniryāntī prayatnena niyantritā /
Śusa, 20, 2.6 anyadā bhartrā jñātam /
Śusa, 22, 3.8 yāvacca bhartrā uṣṭrikā dṛṣṭā tāvatkimidamiti sā pṛṣṭā /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 49.1 tatra svabhartrā snānārtham āgatāṃ dvijavallabhām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 131.1 na strīṇāmīdṛśo dharmo vinā bhartrā svajīvitam /
SkPur (Rkh), Revākhaṇḍa, 83, 54.2 kalāpinī hyahaṃ tāta yutā bhartrāvasaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 98, 6.2 nānyo devaḥ striyaḥ śambho vinā bhartrā kvacitprabho /
SkPur (Rkh), Revākhaṇḍa, 121, 9.1 paribhūtā hitā bhartrā dhyāyante 'nyaṃ patiṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 33.1 pativratā svabhartrā sā māsamevāśrame sthitā /
SkPur (Rkh), Revākhaṇḍa, 190, 11.1 paribhūtā hi sā bhartrā dhyāyate 'nyaṃ patiṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 56.1 lakṣmīrbhartrā ca saṃyuktābhavattatkṛtavānprabhuḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.2 tadanantaraṃ bhartrā saha rātrau saṃyogaṃ kuryāt /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /