Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 9, 1, 4.2 hiraṇyavarṇā madhukaśā ghṛtācī mahān bhargaś carati martyeṣu //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 24.1 avanektuḥ pāṇī saṃmṛśati mayi maho mayi bhago mayi bhargo mayi yaśaḥ iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 9.0 abhiplavasya dvitīye 'hani bhargo yaśa iti prāg viṣuvato vyatyāsaṃ syātāmiti gautamaḥ //
DrāhŚS, 7, 4, 13.0 bhargaḥ pūrvasmin pakṣasi yaśa uttarasminn ity aparam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 28, 2.1 tasyā eṣa dvitīyaḥ pādo bhargamayo bhuvo bhargo devasya dhīmahīti /
JUB, 4, 28, 2.2 agnir vai bhargaḥ /
JUB, 4, 28, 2.3 ādityo vai bhargaḥ /
JUB, 4, 28, 2.4 candramā vai bhargaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 1.1 varuṇāddha vā abhiṣiṣicānādbhargo 'pacakrāma /
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 111.0 bhargāt traigarte //
Aṣṭādhyāyī, 4, 1, 178.0 na prācyabhargādiyaudheyādibhyaḥ //
Mahābhārata
MBh, 2, 27, 10.1 bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā /
Amarakośa
AKośa, 1, 40.1 haraḥ smaraharo bhargas tryambakas tripurāntakaḥ /
Divyāvadāna
Divyāv, 13, 316.1 iti jñātvā ānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 13, 317.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhargeṣu cārikāṃ cartum sa cīvarakāṇi gṛhṇātu iti //
Divyāv, 13, 318.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanto bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 13, 319.1 yo yuṣmākamutsahate bhagavatā sārdhaṃ bhargeṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi gṛhṇātu iti //
Divyāv, 13, 323.1 aśrauṣuḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavān bhargeṣu janapadeṣu cārikāṃ carañ śuśumāragirimanuprāptaḥ śuśumāragirau viharati bhiṣaṇikāvane mṛgadāva iti //
Divyāv, 13, 436.1 aśrauṣīdanāthapiṇḍado gṛhapatirbhagavān bhargeṣu janapadacārikām carañ śrāvastīmanuprāptaḥ ihaiva viharatyasmākamevārāma iti //
Divyāv, 13, 444.1 aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṃ carannihānuprāpta ihaiva viharati jetavane 'nāthapiṇḍadasyārāma iti //
Kūrmapurāṇa
KūPur, 2, 18, 40.2 vilohitāya bhargāya sahasrākṣāya te namaḥ //
KūPur, 2, 33, 124.2 bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana //
KūPur, 2, 37, 162.1 antarhito 'bhūd bhagavānatheśo devyā bhargaḥ saha devādidevaḥ /
KūPur, 2, 39, 67.2 devyā saha sadā bhargastatra tiṣṭhati śaṅkaraḥ //
KūPur, 2, 41, 5.2 bhagavan devamīśānaṃ bhargamekaṃ kapardinam /
Liṅgapurāṇa
LiPur, 1, 99, 17.2 jñātvaitadbhagavān bhargo dadāha ruṣitaḥ prabhuḥ //
Matsyapurāṇa
MPur, 6, 29.2 ye hatā bhargam āśritya tv arjunena raṇājire //
Abhidhānacintāmaṇi
AbhCint, 2, 109.2 kaṇṭhekālaḥ śaṃkaro nīlakaṇṭhaḥ śrīkaṇṭhograu dhūrjaṭirbhīmabhargau //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 395.1 haraḥ smaraharo bhargas tryambakastripurāntakaḥ /
Bhāratamañjarī
BhāMañj, 1, 19.1 purā kṣatrakṣayaṃ kṛtvā bhargaśiṣyaḥ sa bhārgavaḥ /
BhāMañj, 1, 1138.1 tamuvācātha bhagavānbhargaḥ kāryārthamastu vaḥ /
BhāMañj, 7, 170.1 avārayadbhargavarāddṛpto rājā jayadrathaḥ /
BhāMañj, 13, 1359.1 ityukto bahuśaḥ śakro mayā bhargānurāgiṇā /
BhāMañj, 13, 1370.1 bhava bharga śivāśvāsa bhavānīvallabha prabho /
Garuḍapurāṇa
GarPur, 1, 58, 17.1 kraturbhargastathorṇāyuḥ sphūrjaḥ karkoṭakastathā /
GarPur, 1, 139, 14.2 vītihotrasya bhargo 'bhūdbhargabhūmistadātmajaḥ //
GarPur, 1, 139, 65.1 vahnistu turvasorvaṃśe vahnerbhargo 'bhavatsutaḥ /
GarPur, 1, 139, 65.2 bhargādbhānurabhūtputro bhānoḥ putraḥ karandhamaḥ //
Kathāsaritsāgara
KSS, 1, 1, 34.1 pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ /
KSS, 5, 1, 5.1 asau bhagavatā bhāvī bhargeṇa hi bhavadgṛhe /
Kālikāpurāṇa
KālPur, 56, 41.2 hrīṃ hūṃ sauṃ bhargadayitā dehaśūnyeṣu pātu mām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 59.2 svargamokṣapradaṃ bhargaṃ bhaja mūḍha sureśvaram //
SkPur (Rkh), Revākhaṇḍa, 125, 37.2 vivasvānsavitā pūṣā caṇḍāṃśurbharga eva ca //
SkPur (Rkh), Revākhaṇḍa, 221, 21.1 tasmādbhargasarittīre sthāpayitvā triyambakam /
SkPur (Rkh), Revākhaṇḍa, 232, 20.2 narairvā prāpyate yāvadbhuvi bhargabhavā dhunī //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //