Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bījanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 165, 41.1 dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 150.1 lauhaṃ rajo vellabhavaṃ ca sarpiḥkṣaudradrutaṃ sthāpitam abdamātram /
Daśakumāracarita
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
Kirātārjunīya
Kir, 6, 29.1 tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam /
Suśrutasaṃhitā
Su, Sū., 44, 10.1 virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya /
Su, Utt., 17, 25.1 tathā yakṛcchāgabhavaṃ hutāśane vipācya samyaṅmagadhāsamanvitam /
Su, Utt., 17, 38.1 havirhitaṃ kṣīrabhavaṃ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 16.2 tad brahma viśvabhavam ekam anantam ādyamānandamātram avikāram ahaṃ prapadye //
Bījanighaṇṭu
BījaN, 1, 9.2 bhautikaṃ vāgbhavaṃ bījaṃ viddhi sārasvataṃ priye ai //
Rasaprakāśasudhākara
RPSudh, 4, 12.1 tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet /
Rasaratnasamuccaya
RRS, 16, 69.1 carācarabhavaṃ bhasma tatra mākṣikasaṃbhavam /
Rasaratnākara
RRĀ, V.kh., 17, 1.1 vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /
Ānandakanda
ĀK, 1, 23, 149.2 piṣṭīnāṃ stambhanaṃ vakṣye tiktakośātakībhavam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 44.1 śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
ŚdhSaṃh, 2, 12, 276.1 kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 92.1 śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 17.1 evamātmabhavaṃ kṛtvā jagatsthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 227, 62.1 praṇamya labhate pārtha phalaṃ kṛcchrabhavaṃ sudhīḥ /