Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 10.1 sthānāc calite kīle yad vṛttam tad anākhyeyam evam eva bhavatā jñātam iti //
TAkhy, 1, 105.1 bhadra kim evaṃgate prāptakālaṃ bhavān manyate //
TAkhy, 1, 272.1 aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum //
TAkhy, 1, 277.1 sādhv anujīvivṛttaṃ madupari bhaktiś ca bhavatām //
TAkhy, 1, 279.1 śaktā bhavantaḥ sarujaś cāham //
TAkhy, 1, 341.1 akalpakāyo bhavān //
TAkhy, 1, 350.1 akalpakāyo bhavān apīti //
TAkhy, 1, 394.1 kiṃ punaḥ prāptakālaṃ bhavāñ jānāti //
TAkhy, 1, 395.1 avaśyaṃ nayāvāvāṃ bhavantam //
TAkhy, 1, 398.1 evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ //
TAkhy, 1, 447.1 kiṃcid anviṣyatāṃ vane sattvajātam yenāham etadavastho 'pi bhavatāṃ vṛttim āpādayiṣyāmi //
TAkhy, 1, 449.1 kim atra prāptakālaṃ manyate bhavān //
TAkhy, 1, 451.1 tad ahaṃ kiṃcid bhavataḥ prārthaye yadi pratīcchasīti //
TAkhy, 1, 598.1 kim idam īdṛśam agnipatanam adhyavasitaṃ bhavateti //
TAkhy, 2, 10.1 bhavān ito mayā viyuktaḥ //
TAkhy, 2, 13.1 atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ //
TAkhy, 2, 17.1 aham ādṛto bhūtvā bhavataḥ kathayāmi bhavatas tu kimartham anādaraḥ //
TAkhy, 2, 17.1 aham ādṛto bhūtvā bhavataḥ kathayāmi bhavatas tu kimartham anādaraḥ //
TAkhy, 2, 221.1 iti ca taṃ mokṣayitvānena laghupatanakenāhaṃ bhavadantikaṃ prāpitaḥ //
TAkhy, 2, 232.1 bho vaṅkālaka evaṃ bhavān //
TAkhy, 2, 279.1 atrodyogapareṇāhaṃ bhavatā dṛṣṭaḥ //